Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 312
________________ . व्याख्या] विपरीतशानफलविषयक-धवलकथानकम् । १३३ जिनभवनं जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥ सक्किरियाकाले निजोजिज्जंते गिहत्थे न एस कमो लब्भइ । ता न कप्पइ किरियाकाले दव्वत्थओवएसणं साहूणं । जं पुण सामाइयठियस्स सावगस्स न पुप्फाइएहिं पूया काउं जुजइ त्ति, एत्थ एयं कारणं - सामाइय-पोसहाणि भावत्थयसरूवाणि । दवत्थओ य भावत्थयहेऊ । 'ता भावत्थयहेऊ' जो सो दव्वत्थओ इह इट्ठो' ति वचनात् । तो कजसिद्धीए कारणाहाणं निरस्थयं । न य अण्णं फलं दव्वत्थयस्स । ता सिद्धे भावत्थए किं तेण । किं च- कडसामाइयस्स तक्खणे सव्वजीवाभयदाणपरिणामो । अओ संघट्टणमेत्तं पि तस्स मणं दूमेइ - हा विरूवमायरियं । न य विरूवाणुट्ठाणाओ कम्मक्खओ । इयरकाले तस्स अण्णस्स य जीवधायपवित्तजोगत्तणेणं, न पूयाइपवित्तिकाले जीवधाओ' मणमि पडिबंधइ । पूयाकरणेणं "पुण 10 स-परेसिमणुग्गहो वियरइ चित्ते । अओ तस्स सुहासयसंभवाओ तयणुरूवं फलं जुत्तं ति। तेणं चिय न साहवो पूयाइसु पयद॒ति । जम्हा ते सया जीवघायविरया । तेसिं पूयाकाले न तहा स-पराणुग्गहों चित्ते लग्गइ । तस्स पयारंतरेणावि सया अंगंगिभावेण परिणयत्तणओ । अणासेवियं पुण पुढवाइसंघट्टणाइयं । अओ तं चिय पवित्तिकाले चित्ते चडइ 'मिच्छामि दुक्कड' संघट्टो कओ त्ति । तओ मिच्छामि दुक्कडगोयराणुट्टाणाओ कहं सुहफलं, सुहो वा अज्झवसाओ ?, चिंतेउ नरिंदो सयमेव' । । भणियं रन्ना- 'एवमेयं भंते ! पत्थुयं संपयं भणह' । भणियं सूरिणा- 'तओ जस्स जत्तिया सावगा समागया, तेण तत्तिया आगारेऊण चेइयालएसु निजोजिया । न य ताणि ससत्तिअणुरूवमाढत्ताणि, जेण झत्ति निप्पजंति । किं तु उवयारगहियाणुरोहेण । तओ बिंबमेत्ताहाराणि भवणाणि कारिय, तदासन्ने कारिया सुसिलिट्ठा मढा । तेसु चिट्ठत्ति सुहेण । इओ य जिणभणियागमकिरियारओ स-परेसिं सुहज्झवसायनिबंधणो साहुकप्पेणं विहरतो 20 पंचसयसाहुपरियरिओ पत्तो तत्थ सन्निवेसे कुवलयप्पभो नाम सूरी । नाओ इयरेहिं । बहु मन्नंति सावगा । तओ चिंतियं तेहिं वत्थव्वगसाहूहिं - एस किरियटिओ त्ति लोयमाणणिजो । अओ एयस्स वयणे लोगो वट्टिस्सइ । ता एयमणुकूलं संगहिय करेमो ति, तं वंदणाईहिं उवचरिउमाढत्ता । अण्णयां सो कुवलयप्पभो सूरी मासकप्पसमत्तीए तत्तो विहरिउमुजुओ भणिओ तेहिं- 'भंते ! इहेव वासारतं. करेह' । सूरिणा भणियं – 'न कप्पइ, किं मे पओयणमस्थि ?' । भणियं तेहिं - 'मा मा एवं भणह । 23 तुम्हाणुरत्तो लोगो । तओ तुम्ह वयणेण इमाइं अद्धसिद्धचेइयाई झत्ति निप्पजंति, अण्णाणि य अपुव्वाणि भवंति । ता कीस कप्पाइक्कमे निमित्तं नत्थि' । भणियं सूरिणा-'न सावजा वई कप्पइ साहूणं भासिउं' । भणियं इयरेहिं- 'कोऽवसरो सावजाए वईए? । भणियं सूरिणा- 'जमाहच्च चेइयकारणं । किं तु दव्वत्थयावसरे दव्वत्थयपरूवणमणवजं' । भणियमियरेहिं - 'अहो! चेइयभवणाइं सावज्जाई वागरेइ ता सावजायरिओ एस' । गयं तं चेव नाम से पसिद्धि । विहरितो सो तत्तो। ता किं नरिंद ! 30 तुमं भणसि, किं जिणवयणं पि कोइ न बहु मन्नइ ?' ति । भणियं रन्ना-'ता किं सो सूरी पुणो वि तत्थ नो आगओ' । भणियं सूरिणा- 'अण्णया तेसिं सिढिलीभूयाणं अवरोप्परं विवादो जाओ । एगे भणंति- 'गिहिणो पुव्वं चिय बला निउत्ता पूयाइसु । ते य पमत्तयाए मंदधम्मयाए य न चेइय1C जीवघाओ आलंबइ। 2 'पुण' नास्ति । 3 B C सावजाइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364