Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 317
________________ १३८ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [२३ गाथा सूरिदसणाओ चेव संजायसम्मत्तपरिणामेण भणियं रन्ना- 'भयवं ! तुब्भे निसग्गओ चेव संसाराडवि. पडियजंतुसमुद्धरणेक्कमाणसा, न जइ अणुवरोहो ता साहेह संसारनित्थरणोवायं' । भणियं सूरिणा'देवगुरुपरिन्नाणाओ तदुत्तकिरियाकरणाओ य संसारवोच्छेओ मोक्खसंपत्ती य होइ । तत्थ देवो सव्यनू घीयरागो वीयदोसो य अंगीकायबो । जइ वि संपयं परोक्खो देवो, तहा वि तब्भणियागमवसकीरं5 ततलिंबबदसणाओ नजइ पुव्वुत्तगुणनियरो । जम्हा न सव्वन्नुणो अक्खसुत्तगणणा पयट्टइ । न गयरागस्स इत्थीपरिग्गहो । विगयदोसस्स न पहरणाडोवो । ता अक्खसुत्त-महिला-पहरणरहियबिंबदसणाओ नजइ जहोइयगुणो देवो । इयरो अन्नह ति । तस्स य भगवओ वयणं नट्ठमुट्ठिचिंता-निलुक्कणचंदोवरागाइगोयरं पच्चक्खाइणो अवितहं जाणिऊण परोक्खविसए वि एयमविसंवयइ ति निच्छयं काऊण' किरियासु पयति वियक्खणा । तत्थ किरिया पंचासवसंवरणं, कसायनिग्गहो, मिच्छत्तपडिक्कमणं, 10 खंताइदसविहधम्मासेवणं, पंचसमिइसेवणं, अकुसलमणाई जोगनिरोहो, सज्झायज्झाणतवोकम्मासेवणं संसारनिव्वेयसूयगमप्पडिकम्मसरीरतणं, सव्वत्थाऽपडिबंधो, समसत्तु-मित्तया । एस जइधम्मो अक्खेवेण मोक्खसाहगो' त्ति । भणियं रन्ना- 'भयवं! एवमेयं, विलीणो मे मोह पिसाओ । सहहामि तुम्ह वयणं । किं तु एयं न सक्कुणोमि काउं । अन्नं गिहत्थपाउग्गं धम्म साहेह' । भणियं सूरिणा- 'एत्थासत्तो समणोवासगपडिमाओ करेइ । ताओ दंसणपडिमाइयाओ एक्कारस हवंति । तं जहा दसण) वय(२) सामाइय(३) पोसह() पडिमा(५) अबंभ(६) सञ्चित्ते(७) । आरंभ०) पेस(५) उद्दिट्ट(१०) वजए समणभूए(१) य ॥ तत्थ (१)दसणपडिमा-जायाए जिणवयणरुईए जायाए कुतित्थियमएसु अरुईए गुणदोसविभागन्नुणो जिणभणियमग्गो अव्वाहओ सम्मं मोक्खकारणं कुतित्थियमयाइं पुवावरवाहगाणि मोक्खसाहगकिरियाए मिच्छारूवाणि ति । निच्छए जाए, पसत्थे तिहिकरणमुहुत्ते आगमविहिणा समोसरणे गुरुसहिओ 20 कयचिइवंदणो भणइ- 'अहं भंते पुव्वमेव मिच्छत्ताओ पडिक्कमामि, सम्मत्तं उवसंपज्जामि' इत्यादि । एवंकमेण जा पडिवजिज्जइ सावयजणेण सा दसणपडिमा; जावज्जीविया य एसा । एईए पुण कायव्वं निस्संकिय निकंखिय निव्वितिगिच्छा अमूढदिट्ठी अ। उववूह थिरीकरणे वच्छल्ल पभावणे अट्ट। एसट्टविहो दंसणपडिमायारो । (२) तदणंतरं बीया वयपडिमा- सम्मत्तपडिमं विणा एसा न होइ ति। ॐ दुवालस वि वयाणि पडिवजइ पुव्वकमेण । (३) तइया सामाइयपडिमा- उभओ कालं सामाइयं करेइ । जहावसरं सामाइयं फासेइ । एसा तिमासिया होइ । (४) चउत्था पोसहपडिमा- पुत्वोइयगुणजुत्तस्स अट्ठमि-चाउद्दसीसु चउव्विहं पोसहं सव्वओ करेंतस्स होइ चत्तारि मासा । (५) पंचमा पडिमाभिहाणा पडिमा-सा पोसहदियहेसु राईए वग्धारियपाणिस्स काउस्सग्गेण ठियस्स पंचमासा होइ। (६) छट्ठा बंभपडिमा - तत्थ सिंगारविकहाविरओ इत्थीए समं विवित्ते नो ठाइ अखंडबंभयारी पुत्वोइयगुणजुत्तो ३0 होइ, छम्मासा एसा; जावजीवं पि कोइ पालेइ, न पडिसेहो । (७) सचित्तपरिहारपडिमाए- सचित्तमाहारं चउविहं वि वज्जइ । एसा सत्तमासा कालमाणेण । (८) आरंभाभिहाणाए - पुण वज्जइ सयमारंभ सावजं । उप्पन्ने कारणे पुत्तेहिं वा नाइएहिं वा पेसेहिं वा कारवेइ । एसा पुण अट्ठमासिया । (९) तथा नवमाए पेसवजाभिहाणाए पुत्ताइसु निक्खित्तभरो पेसेहिं वि सावज्जमारंभं न कारावेइ पुबोइयगुणजुत्तो। 1 A नाऊण। 2 B C °मण आइ । 3 A नाईहिं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364