Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
૨૪૮ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२२ गाथा समवणं । तेण भणियं - 'सोहणं जायं । कुमारे दिट्टमेत्ते चेव तीए महंतो अणुबंधो आसि'त्ति भणिऊण गओ सो । तओ मए चिंतियं-धिरत्थु संसारविलसियाणं; धिरत्थु महिलासहावाणं । अवि य
न गुणेहिं नेय रूवेण नोवयारेण नेय सीलेण ।
घेप्पइ महिलाण मणो चवलो पवणुद्धयधय व्य ॥ ता जावेसा महिला वियारं न दंसेइ ताव इओ अइक्कमामि' त्ति चिंतिऊण गओ तीए समीवं । भणिया य सा मए जहा- 'एहि गच्छामो' । तीए भणियं- 'पञ्चूसे गमिस्सामो' । मए भणियं- 'सत्थो लद्धो, संपयं चेव गच्छामो' । तओ सा परम्मुही हियएण मह भएण संचलिया' । गयाणि अम्हे वसंतउरे । दिट्ठो राया कणगवईए पिया ईसाणचंदो । तेण बहुं विसूरिऊण पुणो जायं पिवं मण्णमाणेण अब्भंगण-हाण-भोयणाईहिं कयमुचियकरणिजं । साहिओ मए विज्जाहरहरणाइसव्वो वइयरो । ॥ राइणा भणियं- "किं न संभाविज्जइ संसारे ?' ति । तओ अहं तीए चेव रयणीए निग्गओ पच्छिमे
जामे । गओ तस्स पुव्वसंदिट्ठस्स समुद्दसूरिस्स समीवे, पव्वइओ य तस्संतिए । अधीतं सुत्तं । ठाविओ निययपए सूरीहिं । सो य अहं विहरतो इहमागओ । ता एयं मे वेरग्गकारणं ।
एवं सोऊण संविग्गेण भणियं पजुन्नराइणा- 'सोहणं भंते ! वेरग्गकारणं । एवंविहो चेव एस संसारो' । उढिओ वंदिऊण सूरिं, गओ सट्ठाणं । तत्थ य पत्थावे भणिओ सुबुद्धी रन्ना- 'महामच्च ! 1 नित्यारिओ भवाडवीओऽहं तुमए; ता किं होज जेण तुमं पडिउवयरिओ होसि । जं किंचि इट्ठतरं कहेसु जेण संपाडेमि' । भणियं सुबुद्धिणा- 'देव ! जइ एवं ता मुंच, जेण पव्वयामि' । भणियं रन्ना- 'जुत्तमेयं विवेगकलियाणं । किं तु जइ ममं नित्थारेउं इच्छसि, ता सन्निहिओ ठिओ जहावसरं जहाजोगं किरियासु पयट्टावेहि । अन्नहा अप्पंभरित्तमेव पयडियं होज्जा । तं च तुम्हारिसाणं न जुत्तं । ता विमालिजउ ताव । । तओ कारावियं नयरनाहीए नरनाहेण उत्तुंगं जिणहरं । तत्थ य वरसुत्तहारेण कारावियं जिणिंदबिंब । पइट्टावियं आगमविहिणा । पूइया साहुणो वत्थकंबलभत्ताईहिं । सम्माणिया साहम्मिया । काराविओ पवररहवरो । कया रहजत्ता । पइदिणं करेइ चेइयाणं पूयं विसिट्ठदव्वेहिं भावसारं । पूएइ साहुणो भत्तपाणवत्थपत्ताइएहिं । कया अकरभरा सावगा । पावियं सासणमुन्नइं । एवं वच्चइ कालो।
अन्नया विहरतो समागओ पुणो वि उग्गसेणायरिओ। निग्गओ राया वंदणत्थं । सुया देसणा ।। ४ भणियं रन्ना- 'भयवं! अज वि पव्वज्जाए न उच्छहइ मणं, तो गिहिधम्म सविसेसतरं काहामि । भणंतु भगवंते जं मए कायवं दंसणपक्खमहिगिच्च' । भणियं गुरुणा- 'एयाओ कल्लाणगतिहीओ भरहेरखएसु अवट्ठियाओ । जे अईया, जे भविस्संति तित्थयरा, तेसिं सव्वेसिं एयासु तिहीसु चवण-जम्मणवय-केवल-निव्वाणं जायं । ता कल्लाणगतिहीसु विसेसपूयातवाइसु जत्तं कुणसु । अट्ठमी-चाउद्दसीसु य
अन्नदिणपूयाइएहिं विसेसो कायव्वो' । तओ भणियं रन्ना- 'जमाणवेंति भगवंतो' । तओ कल्लाण• गतिहीणं पुन्वदिवसवियाले घोसणं कारेइ – 'पञ्चूसे कल्लाणगं भविस्सइ; ता 'हल-कुलिस-कोद्दालाई हिं पुढवीए; चीवरधोवणाई हिं जलस्स; इट्टगापागाइसु जलणस्स समारंभं; दत्त-कुंटि-कुहाडाईहिं तणरुक्खछे. यणं; तसपाणमच्छपसुमहिसाइउद्दवणं जो कारेइ तस्स सारीरो दंडो । तहा करदंडमुग्गाहणं रिणियस्स
___1 A उच्चलिया। 2 B C जायं ति मन्न। कुद्दालाइहिं।
3 A तं।
4 B C पूयाइसु विसेसो। 5 B C हल.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364