Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 319
________________ १४० श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [२३ गाथा __ अत्थि सोरियपुरे दढधम्मो राया । तस्स वम्मादेवी । तीए पुत्तो उग्गसेणो नाम अहं जाओ। गहियकलाकलावो नरवइणो पुरजणस्स य अच्चंतमणाभिप्पेओ जाओ । अम्नया वसंतउरसामिणो ईसाणचंदस्स धूयाए कणगवईए सयंवरो त्ति सोऊण महाभडचडयरेणं गओ अहं तत्थ । पत्तो आवासिओ बाहिरियाए । पइट्ठो सयंवरामंडवे । अन्ने य बहवे रायपुत्ता । तत्थ य अहं रायधूयाए सिणिद्धाए 5 दिट्ठीए पलोइओ । विन्नायं च तं मए जहा इच्छइ ममं ति । तओ पञ्चूसे सयंवरो भविस्सइ त्ति गओ निययमावासं । अन्ने वि रायपुत्ता गया सट्ठाणेसु । जाव रयणीए पढमजामंमि समागया एगा परिणयवया दासचेडियाजुया महिला । तीए समप्पिया चित्तवट्टियाए लिहिया विज्जाहरदारिया । तीए य हेट्टओ अभिप्पायपिसुणा गाहा तुह पढमदंसणुप्पन्नपेमवसनिवडियाए मुद्धाए । कह कह वि संठविजइ हिययं हियसव्वसाराए ॥ तयणंतरं च समप्पियं तंबोलं समालहणं कुसुमाणि य । मए वि सवं' गहियं सबहुमाणं । दिन्नं तीए पारितोसियं निययकंठाहरणं । भणियं तीए- 'कुमार ! किंचि वत्तव्वमत्थि । ता विवितमाइसउ कुमारो' । तओ भूविक्खेवेणं सन्निओ ओसरिओ परियणो । भणियं तीए- 'कुमार ! भट्टिदारिया विन्नवेइ जहा इच्छिओ मए तुमं । किंतु जाव मह कोइ समओ न पुण्णो ताव तए अहं न किंचि 15 भणियव्वा । किंतु मए तुह परिग्गहे अच्छियवं' । मए भणियं- ‘एवं भवउ, को दोसो' त्ति । तओ पञ्चूसे सयलनरवइसमक्खं, लच्छीए इव महुमहणस्स महं तीए उप्पिया वरमाला । विलक्खी भूया सव्वरायाणो । गया नियनियठाणेसु । वित्तो वित्थरेण विवाहो । नीया सनयरं कणगवई । कओ तीए पुढो आवासो । ठिया सा तत्थ । पञ्चूसे गच्छामि अहं से गेहे । करेइ उचियपडिवत्तिं । उवविसइ आसन्ने । नाणाकहाविणोएणं अच्छित्ता किंचि कालं, पुणो गच्छामि सगिहमहं । एवं पइदियहं 20 वच्चामि । तत्थ वड्डए ममाणुरागो । न य तीइए' अभिप्पाओ नजइ - केण कारणेणं अणुरत्ता वि नेच्छइ संवासं ति । तओ मए चिंतियं-केण उवाएण इमीए अभिप्पाओ नजिही ? । एवं चिंतावरो सुहासणत्थो मंडवोवगओ जाव अच्छामि, ताव पडिहारेण जाणावियं - 'कुमार ! एगो जडहारी दुवारे चिट्टइ; भणइअहं भइरवायरिएण पेसिओ रायपुत्तदंसणत्थं' ति । एयमायण्णिऊण मए भणियं- 'लहुं पवेसेहि' । पडिहाराणुण्णाओ आगओ सो; कयमुचियकरणिजं । पणमिओ मए । दाऊण आसीसं उवविट्ठो नियकट्ठा25 सणे । भणियं तेण - 'कुमार ! भइरवायरिएण पेसिओ तुम्ह समीवे' । मए भणियं - 'कत्थ चिट्ठति भगवंतो?' । तेण भणियं- 'नगरबाहिरियाए अमुगमढे' । मए भणियं- 'अम्हं ते गुरवो, ता सोहणं कयं भगवंतेहिं जमिहागय ति । वच्चह तुब्भे अहमागच्छामि' ति भणिऊण विसजिओ सो। __ बीयदिवसे पभाए गओऽहं उजाणे तस्स दसणत्थं । दिट्ठो बग्घकत्तीए उवविट्ठो भइरवायरिओ। पडिओऽहं तस्स चलणेसु । आसीसं दाऊण दावियमासणं । उवविट्ठोऽहं तत्थ । मए भणियं- 'अणु30 गहीओऽहं भयवंतेहिं, जमिहागया' । भणियं तेण- 'कुमार ! तुमं उद्दिसिऊण अम्ह एत्थ आगमणं' । मए भणियं- 'आइसंतु भगवंतो जं मए कायवं' । तेण भणियं - 'अस्थि मे बहूणि दिवसाणि कयसुपुव्वसेवस्स मंतस्स तस्स सिद्धी तुहायता । जइ एगदिवसं कुमारो समत्थविग्धपडिघायहेउत्तणं पडिवज्जइ, तओ मह सफलो अट्ठवरिसमंतजावपरिस्समो होइ' त्ति । तओ मए भणियं-- 'भयवं ! अणुग्गहीओम्हि 1 BC नास्ति 'सव्वं'। 2 A. न इयरीए। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364