Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
16
व्याख्या]
धर्मोत्साहप्रदानफलविषयक प्रद्युम्नराजकथानकम् । उइण्णाणि य अम्हे । संहरियं विमाणं । दिट्ठोऽहं कणगमईए । दसणाणंतरमेव भणियं तीए-'किं वावा. इओ दुट्ठविजाहरो' । चेडीए भणियं - 'सुट्ट जाणियं सामिणीए' । कणगमईए भणियं- 'अजउत्त 'नेयं सोहणं ववहरियं भवया; जओ विसमो सो विज्जाहरो' । मए भणियं - 'अहं पुण किं समो तुज्झ पडिहामि ! | दासचेडीए भणियं – 'सामिणि ! किं भणामि, इत्थीजणपसंसणं पि एयस्स निंद त्ति । धीरो ति चेट्टाए चेव विनायस्स, पुणरुत्तयाए महाबलपरक्कमो ति पयडियं विजाहरमरणेणं । तुहाणुरायनिब्भरो ति। सामिणीए सयमेव विन्नायं । उदारचरिओ ति चइऊण रजं गच्छंतेणेव य पयडियं । उवरि किं भणामि । एयस्स जं उचियं तं सयं चेव सामिणी जाणइस्स'त्ति ठिया दासचेडी । तओ एयमायण्णिऊण भणियं कणगमईए- 'हला ! किमेत्थ जाणियव्वं ? । पुवमेव वरमालाए सद्धिं समप्पियं हिययं । संपयं अहमणेण नियजीवियमुल्लेणेवं वसीकया, संपयं देहस्स जीवियस्स य एस एव मे पहवइ त्ति । का अहमवरस्स करियव्वस्स य । सव्वहा अणुकूलो, सुरूवो, उवयारी, पिओ य; निद्देसवत्तिणी . अहमिमस्स' ति भणिऊण कणगमई सलज्जा अहोमुही ठिया । तओ मए भणियं- 'सुंदरि! किमणेणं जंपिएणं । न मए अउव्वं किं पि तुह निमित्तं कयं; जओ किं थोवो परिहवो जं नियमज्जा परवस ति। तओ नियपरिहवविसोहणत्थं सव्वं मए चिट्ठियं । ता सुंदरि! थेवमिणं, तुज्झ कए किं न कीरइ जयंमि । अहवा सुपसिद्धमिणं 'दुक्खेण विणा न सोक्खाई। एवं सह कणगमईए नेहगब्भिणं जंपिऊण, पसुत्तो सह तीए तत्थेव ।
ताव य तस्स विज्जाहरस्स चुल्लभाउणा सह कणगमईए अवहरिओ आगासेणाहं । पक्खित्तो दूरं नेऊण समुहमज्झे । अन्नत्थ कणगमई पक्खित्ता ।
तओ दिव्वजोएण पडणाणंतरमेव समासाइयपुवभिन्नबोहित्थफलगो सत्तरतेण लंघिऊण जलनिहिं संपत्तो तीरे । तत्थ य किंचि कालं समासत्थो होऊण कहं-कह वि महया किलेसेण कयलीफलाइएहिं काऊण पाण वित्तिं गिरिनईतीरदेसे अच्छिउं पयत्तो । न य तंमि पएसे माणुससंचारो ति । तओ चिंतियं-किमेयं तीरं, उयाहु दीवं; किं वा को वि पव्वयवरो ति । एवं संकप्पविकप्पसमाउलो गओऽहं थेवं भूमिभागं; जाव नाइदूरदेसंमि दिट्ठो तावसकुमारो । गओऽहं तस्स समीवं । वंदिओ य सो मए । पुच्छिओ- 'भयवं ! को उण एसो पएसो?,' तेण भणियं- 'जलनिहितीरं' । मए भणियं- 'कहिं तुम्ह आसमपयं' । तेण भणियं- 'इओ य नाइदूरंमि; ता तुमं पि आगच्छ' । तओऽहं नीओ तेण आसमं । दिट्ठा मए तत्थ कणगमई । तओ गरुयपमोयाऊरियसरीरेण भणियं मए - 'सुंदरि ! 25 कहं तुम तस्स मुक्का ?' तीए भणियं- 'पक्खित्ताऽहं तेण पव्वए । तओ महया किलेसेण इह संपत्ता' । तओ तं समासासिऊण गओ अहं कुलवइसमीवे । वंदिओ य सो दिन्नासीसो उवविट्ठो तस्स समीवे । भणिओ कुलवइणा- 'पुत्त ! किमेसा तुह घरिणी ?' । मए भणियं- 'आम' । कुलवइणा भणियं- 'इमं मए अइक्कंततइयदियहमि निग्गएण बाहिं एगागिणी दिट्ठा । नोवलक्खिओ अहं इमीए । तओ पासाई अवलोइऊण भणियमिमीए जहा – 'भयवईओ वणदेवयाओ ! परिणीया केवलमहं भचारेण, न य मए । तस्स किंचि उवयरियं । तेण पुण मज्झ कए' किं किं न कयं । पलोइओ य मए तिन्नि दिणाणि समुद्दतीरे, नोवलद्धो दइओ । ता तेण विरहियाए मह जीविएण न पओयणं । तस्स सरीरे भलेजह
___ 1 A मेवं भवया ववहरियं । 2 B C करियव्वयस्स। 3 B C नास्ति विकप्प। 4 BC इहं पत्ता। 5BC निमित्तं। 6A लमेजह ।
क. १९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364