Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 310
________________ व्याख्या ] विपरीतशानफलविषयक-धवलकथानकम् । [ सावजायरिय-अक्खाणयं] इओ अतीतासु अणंतउसप्पिणीसु अण्णाए हुंडाअवसप्पिणीए एत्थेव भारहे वासे, वोलीणेसु चउवीसेसु तित्थयरेसु चरिमतित्थयरतित्थे असंजयाण पूय ति अच्छेरयं आसि । तत्थ साहुणो बहवे विहाराओ भग्गा'। तओ पुन्ने वि मासकप्पे न विहरंति, जाव वरिसंतेण वि नन्नत्य गंतुमुच्छहंति । तओ परिभग्गा सेज्जायरा । जइ कहं वि नीहरिया भवंति ते साहुणो, ता पुणो वसहिं न देंति । 'ताहे । वसहिमलहंतेहिं तेहिं चिंतियं-किह अम्हाणं सासया वसही होही । लद्धो उवाओ । जइ एए गिहिणो चेइयालएसु निजोजिजंति, ता तद्दारेण आहाकम्मिया वि वसही सासया होइ । तओ उवासगाणं देसणं कुणंति- 'जो अंगुट्ठमेत्तं पि बिंबं कारेइ सो सुहपरंपराए बोहिलाभाइकमेणं सिज्झइ । जो पुण जिणभवणं कारेइ तस्स पुण बहुतरं फलं ति । ता तुब्भे महाणुभावा ! आढवेह चेइयाइं । जं भेन पहुप्पइ, तत्थ अम्हे जइस्सामो' । एवं तेहिं परितंतजोगीहिं उम्मग्गपयट्टेहिं लिंगोवजीवीहिं इह-10 लोगपडिबद्धेहिं परलोगपरम्मुहेहिं कारियाइं तत्थ सन्निवेसे बहूयाई चेइयभवणाई। एत्थंतरे भणियं विक्कमसाररण्णा-'किं भंते ! अजहत्थमेयं जं जिणभवण-बिंबकारणं एवं? । भणियं समंतभद्दसूरिणा- 'महाराय ! कायव्वमिणं गिहत्थाणं आगमुत्तविहाणेण, न साहूणं । किं तु साहूहिं दव्वत्थओ परूवेयव्वो उचियाणं देसणाकाले, न पुण किरियाकाले । एत्थ गड्ढाओ रयं खणेह, पाहाणनिमित्तं गड्डीओ पउणी करेह, मलए गंतूणं फुल्लाइं चुंटेह-एवमाइरूवो । जम्हा तिविहं 15 तिविहेण पुढवाईसु वहो पच्चक्खाओ । एवं भणंतस्स वह निवित्ती विरुज्झइ । किं तु वणियदारगविमोयणदिटुंतेणं धम्मदेसणा गिहत्थाणं कायव्व' ति । भणियं विक्कमसारेण - 'साहेह केरिसो वणियदारगदिढतो'त्ति । भणियं गुरुणा [वणियदारगदिलुतो] एगंमि नयरे रण्णा पुरे घोसावियं कोमुईमहसवे; जहा- "अज्ज राईए जो कच्छं बंधइ तेण सव्वेण वि 20 उज्जाणे गंतव्वं । अज देवीण नयरे पयारो होही । ता जो पुरिसो बाहिं न नीई तस्स सारीरो दंडो। राया वि नयरबाहिं एस निग्गच्छइ । ता निग्गच्छह भो नायरा ! सम्वे" त्ति । एवं घोसणं सोचा सव्वो लोगो निम्गओ । नवरं एगस्स सेट्ठिणो छपुत्ता ववहारासत्ता ताव ठिया, जाव दाराणि पिहियाणि । न निग्गया ते, खंडिहरे एगमि पसुत्ता । पहाए राया नगरमागओ । ते वि उद्धूलियजंघा होऊण रण्णा सह अलक्खा होऊण पविट्ठा । रण्णा पुट्ठो परियणो- 'को पिट्ठओ ठिओ? केण मम आणा लंघिया ?' 25 अस्थि पुण परलोयतत्तिनिरओ दुज्जणो । तओ कहियं केण वि, जहा - 'अमुगवाणियगस्स पुत्ता न आगया। ते भणंति रन्नो समक्खं - एते अम्हे तुम्हेहिं सह महाराय ! नयरं पविट्ठा; मुसावाई एस' । तेण य दुजणेण भणियं-'न तुब्भे बाहिं आसि, किं तु पविसंतस्स रन्नो मिलिया । अन्नहा करेह पणं' । ठिया तुहिक्का ते । तओ राया रुट्ठो वज्झे आणवेइ । मिलिओ लोगो', महाजणो य । मोएइ न मुंचइ राया। ताहे जणगो भणइ- 'मा देव! एवं करेसु, मुयाहि, सव्वं घरसारं गेण्ह' । न मन्नइ राया । 20 तहा वि पंच मुंच, एगंमि देवकोवो वीसमउ । एवं चत्तारि, तिन्नि, दो; जाव रुयंतो पाएसु लग्गो भणइ- 'मा देव ! कुलनासं करेहि, जइ एगं तहा वि मुंचसु' । तओ एगो जेट्टपुत्तो मुक्को। . 1 A परा भग्गा। 2 B C नास्ति 'ताहे'। 3 B निजोइजति। 4 A चेइयालयं। 5A बहूई। 6 A नियइ । 7 BC नास्ति 'लोगो'। 8 BC नास्ति 'देव'। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364