Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
___ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२२ गाथा पइदियह पूयं करेइ । 'जहा राया तहा पय' त्ति तस्स रन्नो देवीओ वि सावगत्तणं पवन्नाओ। तत्थेव रायकारियजिणालए नियविहवाणुरूवं सव्वाहि कारियाओ देवकुलियाओ जगईए । कुंतलाए वि कारियं महंतं तत्थ देवउलं । तस्थ य निचं पूया-सिणाणाइ आढवंति । तया सा कुंतला मालागारे घारेइ - 'अण्णत्थ न देयाणि पुप्फाणि, मम आणेऊणं देजाह' । एवं गायण-वायण-नट्टियाइ सव्वं वारेइ । । जइ सुणेज वा पिच्छेज वा- महूसवो जाओ अण्णदेवीणं चेइएसु, तओ दूमिज्जइ गाढं । अह सुणेज्ज पिच्छेज वा- न किंचि सुंदरं जायं, तो अईव तूसइ । तस्स ठाणस्स अणालोइयपडिकंता मया जाया तत्थेव नयरे कसिणसुणहिया । सा य पुव्वब्भासेण तम्मि नियचेइए 'जाइ निच्चपडिया अच्छइ । अण्णया केवली समागओ तत्थ । गओ राया सह देवीहिं । अवसरे पुट्ठो केवली रण्णा- 'भयवं! कुंतलादेवी कथ देवलोगे गया ? । भणियं केवलिणा- 'अत्थि कालसुणिगा, तम्मि चेव तीए चेइए 10 जा निच्चपडिया अच्छइ सा कुंतल' त्ति । भणियं रण्णा - 'कहं तारिसचेइयभत्तीए, एयारिसं फलं
जायं ' । भणियं केवलिणा-'न तीए चेइयभत्ती आसि, किं तु अत्तबहुमाणाओ तहा पवित्ती, मए कारियं एयं । जया अण्णदेवीजिणभवणेसु महूसवो होज्जा, तया तभंसणोवायं सव्वायरेण करेथा, तहा वि जइ होज्जा महूसवो अप्पाणं मयमिव मन्नित्था । ता कहं तीए जिणभत्ती । पओसजणिओ एस फलविसेसो' ति । 15 ता भो महाणुभावा! किं अन्नआलंबणेणं, जिणगुणबहुमाणेण पूयाइ कायव्वं; न अण्णालंबणेण । तओ भणियं धवलेण – 'अहो! एत्तियं कालं सव्वे वि अप्पण-अप्पणिज्जा चेइयालएसु पूयासक्काराइयं काउं धम्मं करेंता आसि, संपयं तुब्भेहिं एयं मिच्छत्तं परूवियं ति । अन्नो पुण जो सूरी आगमिस्सइ, सो तुब्भेहिं जं वन्नियं तं पि मिच्छत्तं पण्णवेही । ता कहिं वच्चामो? अओ न किंचि धम्मसवणेणं' । एवं भणित्ता उढिओ धवलो । गुरुणो उवरिं गाढं पउट्ठो, गओ सगिहे । 20 तत्तो मिच्छत्तभावणाए अप्पाणं परं च वुग्गाहेंतो अणालोइयपडिकंतो तहाविहं चेहयाइपूयं काऊण, मिच्छाभावणाणुगओ, किं पि तवचरणं पि काऊण, कालमासे कालं काऊण, मओ उववण्णो किब्बिसियदेवेसु । तओ वि नर-तिरिय-नरयगईसु भमिऊण चिरं कालं, एसो अंधपुरिसो समुप्पण्णो । भीमदेवजीवो पुण एसा राइणो पउमसिरी जाया । भाणुजीवो पुण सेट्टिणी भाणुमई जाय' ति ।
एवं समंतभद्दसूरिवयणं सोचा तिण्हं पि जायं जाईसरणं । पञ्चक्खीभूयं सव्वं नियदुच्चरियविलसियं । तओ जायसंवेगेहिं भणियं सव्वेहिं - 'एवमेयं भंते ! जं तुब्भे वयह ; ता नित्थारेह एयाओ संसारसमुद्दाओ' । भणियं गुरुणा- 'भो भो महाभागा! वयणमित्तेणं वयं मोयगा । न परकीयं कम्मं तित्थयरेणावि खविजइ । जहा जम्मंतरे गुरुणो वयणं तुब्भेहिं न कयं तहा संपयं पि जइ न करेजा, ता कुओ ममाहितो नित्थारो । सुवेजनाएणं किरियं चिय उवइसंति गुरुणो । तं पुण भवियव्वयानिओगेणं कस्सइ तह ति परिणमइ, कस्सइ न तह' त्ति । भणियं रन्ना- 'किं भंते! असेससंसय330 निवरिहणं जिणवयणं तुब्भेहिं कहिज्जमाणं पि कस्सइ न परिणमइ ?' । भणियं गुरुणा- 'महाराय ! मिच्छत्तमोहियाणं दीहसंसारियाणं कुग्गहगहियाणं जिणवयणं कहिज्जमाणं न जहत्थं परिणमइ, खीरं व जरियस्स । निसुणेहि, एत्थ अक्खाणयं कालियसुयनिबद्धं
1 A नास्ति 'जाइ'। 2 BC नास्ति 'तत्थ'। 3 A तम्मि चेइए। 4 BC चेइयाण पूयं । 5 A मिच्छत्तभावं णाणु। 6A नास्ति 'जं तुम्मे वयह'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364