Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
व्याख्या ]
विपरीतज्ञानफलविषयक-धवलकथानकम् ।
१२९
गिहत्थ लोगो, सो वि अवरोप्परविरुद्धसमायारो, णाणादेसेसु णाणासमायारा लोया; ता कहं एगतीभावो तम्मस्स । ता न किंचि एएण' ।
भणियं भाणुणा - 'जिण सासणपडिवण्णो लोगो अम्हेहिं पमाणी कज्जइ, न सेसो । दीसह बहुगाणं ताव एस ववहारो, जो तुम्हेहिं पडिसिद्धो । ता किं ते सव्वे अयाणगा ? । ते वि धम्मत्थिया कत्थइ सुयं वा दिट्टं वा तओ कुणंति । ता किं तेसिं पवित्ती समायरिज्जउ; किं वा तुम्ह एगागीणमेवंविहं s aणं' ति ।
भणियं सूरिणा - 'भद्द ! मम वा अण्णस्स वा सतंतस्स छउमत्थस्स वयणं न किंचि पमाणं, किं तु अम्हे जिणवयणाणुवायं करेमो । ण पुण नियगं किं पिपरूवेमो' ।
भणियं धवलेण - ' किं सेसजणा नियमइविगप्पियं पण्णवेंति ? । ते वि धम्मत्थिया आगमं परूवेंति' । भणियं सूरिणा – 'किं एगम्मि जिणसासणे अप्पणपणा सव्वन्नुणो, अप्पणप्पणा आगमा य, जेण 10 एवं भण्णइ ? | भवंतु वा भिण्णभिण्णा सव्वन्नुणो, तहा वि न मयभेदो तेसिं जुतो । जम्हा सो मूढाणं संभवइ । न य सव्वन्नुणो मूढा' ।
भणियं धवले - 'जइ वि न मयभेदो सव्वन्नुणं, तहा वि मयभेएणं देसणाओ दीसंति । ता किं अम्हारिसेहिं नज्जइ छउमत्थेहिं - एसो जिणमयं परूवेइ, एस पुण अन्नह त्ति । ता केवलणाणं उप्पाडिय सावगेहिं होय इति तुम्ह मरण पाउणइ । न य सव्वन्नुणो सावगधम्मेण सयंकरणरूवेण पओयणं । 15 ता सव्वा केवलनाणओ आरओ न कत्थइ पयट्टियवं । न य सुहपवित्तिविरहेण नाणं समुप्पज्जइ । 'ता विसममेयं' |
भणियं सूरिणा - 'किह सव्वन्नुपणीय छउमत्थपणीयवयणाणं न नज्जइ विसेसो ? । पुव्वावरविरोहो न होइ सव्ववणे, इयरवयणे पुण होइ'ति ।
भणियं धवलेण - ' जइ एवं ता तुम्ह वयणे अम्ह विरोहो भासइ । बहुलोगप वित्तिविरुद्धं विरुद्धमेव' 1 20 भणियं सूरिणा - 'सव्वन्नुवयणे दीवगत्थाणीए कहिज्जमाणे वि जं लोगाचरियमुल्लवसि तं नज्जइ मिच्छत्तमोहणिज्जस्स कम्मरस विलसियं' ।
भणियं भीमेण - ' किं जीयमप्पमाणं ?' । भणियं सूरिणा - 'पमाणं, किं तु तल्लक्खणं न जाणसि' । भणियं भाणुणा - 'तुब्भे भणह' । भणियं अजियसेणसूरिणा -
असढेण' समाइणं जं कत्थइ कारणे असावजं । न निवारियमनेहिं बहुमणुमयमेयमायरियं ॥
भणियं धवलेण - 'सयंकारिय-नियगकारियजिणभवणबिंबपूयाइकरणं किं सदेहिं आइण्णं ?" । भणियं सूरिणा - 'सुणेहि अक्खाणयं एगं -
[ मोहकृतजिनचैत्यपूजाफलोपरि कुन्तला- आख्यानकम् ]
खिड्पइट्ठिए नयरे जियसत्तू राया सावो । तस्स य सयलंतेउरपहाणा कुंतला नाम महादेवी | 30 अण्णया राया चिंतेइ - पव्वज्जं काउमहमसमत्थो, तहाविहदेसविरहं पि ता दंसणविसुद्धिकारणं कारेमि चेइयभवणं । एवं चिंतिऊण कारियं भवणासन्नचेइयभवणं । तत्थ महारिहा पडिमा पइट्ठाविया ।
1 B तहा विसम । 2B असदेहिं । 3 B केणइ ।
क० १७
Jain Education International
25
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364