Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 311
________________ १३२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [२२ गाथा एत्थ रायत्थाणीया सावगा, दारया काया, पियातुल्लो साहू । जहा जणयस्स न सेससुयवहाणुमई, एवं साहुणो वि । जइणो पढमं साहुधम्मं परूवेज्जा, तत्थासत्तस्स पोसहसामाइयाइअणुट्ठाणं, तत्थ वि असत्तस्स जीवघाओ वि वरं सुहज्झवसायनिमित्त होउ त्ति दव्वत्थओ जिणभवणकारावणाइ उवइसिज्जइ । तत्तो वि विसुद्धसम्मत्ताइगुणलाभो, तत्तो कमेण मोक्खो त्ति । जिणभवण-बिंबपूयासिणाणाइयं दद्दूण अण्णेसिं । पि भव्वसत्ताणं सम्मत्ताइगुणलाभो होइ । ते वि तत्तो पडिबुद्धा विरइसब्भावाओ जीवे रक्खेज । मोक्खं गया आसंसारं जीवाणं अभयदायगा, तक्कओ वहो न होइ तेसिं ति । अओ जीवघाओ वि सुहज्झवसायनिबंधणतेण स-परेसिं मोक्खहेउ ति । जं पुण पढमं चिय जिणभवणाइ उवइसिज्जइ, तत्थ कायवहाणुमई । तत्तो बंधो असुहो त्ति । ता महाराय ! तत्कालीयसाइहिं न विहीए जिणभवणाइयमुवइहूँ । किं च-संजमपरतंत'जोगीहिं सनिव्वाहवसहिनिमित्तमारद्धं । न परोवयारनिरएहिं गुण-दोसनिरूवणेणं ति॥ भणियं रन्ना- 'कयसामाइयस्स पुप्फाइएहिं पूया काउं जुज्जइ नव?' ति । भणियं सूरिणा-'न जुज्जई' । भणियं रन्ना- 'कहं न जुज्जइ ? । जओ कडसामाइएण सावजजोगा पञ्चक्खाया । न य पूया सावज्जा । कहमण्णहा साहुवंदणासुत्ते भणंति "वंदणवत्तियाए, पूयणवत्तियाए, सक्कारवत्तियाए०" त्ति । भणियं सूरिणा- 'महाभाग ! तत्थ एवं भावत्थो । साहूणं वायामेत्तेणं चिय दव्वत्थए अहिगारो, न काएणं । वाया वि देसणाकाले; न पुण-तुमं वाडियाए गंतूणं पुप्फाणि उचिणसु, पूर्व वा कुरु, धूयं वा उक्खिवसु, आरत्तियमुत्तारेहि [ एवमाइ किरियाकाले निजुंजणाहिगारो] । किं तु देसणाकाले दव्वत्थयं सवित्थर परूवेंति मुणिणो' । भणियं रन्ना- 'को एस विसेसो ? किरियाकाले न निझुंजइ, देसणा पुण कीरइ सवित्थरा दव्वत्थयविसय ति । जओ सा वि निझुंजणरूवा चेव' । भणियं गुरुणा-'नरनाह ! भणियमम्हेहिं जीवघायनिरयस्स थूलदिट्ठिणो देसणा कीरइ । जीवघाओ "वि सुहभावहेऊ हवउ त्ति । एत्तो च्चिय साहुणो न दव्वत्थए पयस॒ति । दवत्थओ हि भावत्थयहेऊ । सो य सिद्धो जइणो । न य जइणो तत्तो अन्नं फलं इटुं । जमाहु गुरवो-'ता भावत्थयहेऊ, जो सो दव्वत्थओ इहं इट्टो' त्ति । जं पुण पूयासकारवत्तियाए उस्सग्गकरणं जईणं न नज्जइ, न सक्खा कायकिरियाए दव्वत्थयपवित्ती । किं तु उस्सग्गोचिए काले निसिद्धे वइजोगो अस्थि । सो वि मणपुव्वो वइजोगो, न सक्खा निझुंजणा, किं तु देसणाकाले देसणाए, जीवघायाओ 25 अनियत्तो सड्डो घाओ वि सय-परेसु सुहभावहेऊ होउ ति पूयाए निजोजिजइ । जं भणसि उस्सग्गो किं कीरइ ?, तत्थ भन्नइ -उचियाणं दव्वत्थए पवित्ती साहूणं समयं ति खावणत्थं । तेण दव्वत्थयाहिगारत्ते जीवधाओ सभाओ पयट्टो स-पराणुग्गहो उववूहागोयरो साहूणं । अहो सोहणं न्हवणाइ कयं ति। जा पुण पसज्झदेसणा सा एवं कीरइ- "संसारासारयं नाऊण कुणह पव्वज सव्वसावजजोगपरिवजणरूवं । जम्हा न अन्नो संसारनित्थरणोवाओ" । तत्थासमत्थस्स सावगपडिमा. गुट्ठाणं कहिज्जइ, जम्हा-“छज्जीववहाओ कम्मबंधो । तत्तो संसारो । तत्थ य दुक्खाणि । ता दुक्खभीरुणा संसारसमुच्छेए जइयव्वं । तस्स य समुच्छेओ आसवदारसंवराओ । सो य सव्वओ देसओ वा सत्ताणुरूवं कायव्यो" । जो भणइ - 'अहं एयं काउंन सतो'; तत्थ इमं चिंतियव्वं साहुणा- एस महाणुभावो पयईए थूलदिट्ठी जीवधायाणुगओ, तो वरं पूयाइसु निजोजिजउ। स-परेसिं सुहभावपवित्तिनिमित्तभावाओ। तओ तस्स भन्नइ - 1 A °परितंत। 2 C ता वरं पूयाए । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364