Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१२६ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२१ गाथा आलिहिओ णियरुहिरेण माणुसकरोडीए मंतो । पउणीकयाइं रत्तकणवीरकुसुमाइं । कयं पउमासणं । समारद्धो विज्जासाहणविही । जविऊण मंतं कणवीरकुसुमेहिं अच्छोडेइ मंतक्खराइं; बीओ खग्गवग्गकरो ठिओ उत्तरसाहगो देवउलबलाणगपएसे । एवं एगग्गमाणसस्स जावं देंतस्स कावालियस्स पुरओ मंडले
सहस त्ति निवडियाओ आगासाओ अईवरूवकलियाओ पढमजोव्वणे वट्टमाणीओ दुवे कण्णगाओ। 5 गहियाओ कावालिएण । मंडियाओ वज्झमंडणेण । सविसेसं पज्जालिओ कुंडे अग्गी। भयकंपंतगत्ताओ
भणियाओ कावालिएण उग्गीरियनिसियकत्तियाहत्थेण - 'सुमरह इट्ठदेवयं, एत्तिओ तुम्हाण जीवलोगो' । एगाए कण्णगाए भणियं- 'हा! हा! न जुत्तं तुज्झ, पव्वइओ इव दीससि, निग्घिणकम्म इत्थिवहं कीस कुणसि' । कावालिएण भणियं- 'जक्खिणीपूयं कण्णाइत्थीजुवलहोमेण करिस । सा सिद्धा मे सव्वकामियं णिहाणं पयच्छिस्सइ । ता सुमरह इट्टदेवयं' । तओ मरणभयभीयाए पुक्कारियं ॥ कण्णगाए- 'अहो अपुरिसा पुहई, अहो अपुरिसा पुहई ! जेण अम्हे एएण एवं मारेजामो' ति । तं सोचा विक्कमसारो समुट्ठिओ खग्गं गहाय । ओइण्णो णग्गोहाओ । हक्किओ कावालिओ । इयरो उढिओ कतियं गहाय । कयं जुद्धं । मारिओ कुमारेण । आसासियाओ कण्णगाओ । भणियाओ- 'काओ तुब्मे, कहिं वसह ?' । एगाए भणियं – 'पाणदायग ! निसुणेसु -
सीहउरे नयरे कित्तिधम्मो राया । तस्स कुमुइणीए देवीए धूयाहं पउमसिरी नाम । एसा वि 15 मज्झ वयंसिया उसहसेट्टिधूया भाणुमई नाम । सह जायाओ, सह वड्डियाओ, पीईए एगस्थ
अभिरमामो । पत्ताओ जोव्वणं । अन्नया तत्थागओ णेमित्तिओ। पुट्ठो ताएण – 'को एयाणं कण्णगाणं भत्तारो होही' । भणियं णेमित्तिएण - 'इओ मासमित्तेण एयाओ विजासामत्थेण रयणीए कावालिओ अवहरिस्सइ । अरन्ने देवयापुरओ बलिहोमणिमित्तं तत्थ मारिजंतीओ तेण कावालिएण, जो एयाओ रक्खिही, सो पउमसिरीए भत्ता । भाणुमईए वि तस्सेव मित्तो भत्तारो भविस्सइ' त्ति भणिऊण गओ 20 णेमित्तिओ कयसम्माणो रन्ना । अम्हे वि अज रयणीए सह पसुत्ताओ कह वि इहाणीयाओ इमेण पावेणं ति । आसासियाओ कुमारेण । जाव पहाया रयणी । आणंदिया कुमारखवदंसणेण पउमसिरी; सुबुद्धीदसणेण भाणुमई वि । जाव परोप्परं वड्डताणुरायाणि तत्थ अच्छंति, ताव तुरयअणुमग्गेण आगयं कुमारसेण्णं । नीयाओ दो वि जयउरे । पेसिया सीहउरे गोहा । तेसिं साहिया पउत्ती कित्तिधम्मस्स सेट्ठिणो य । दिण्णाओ जणणि-जणगेहिं, परिणीयाओ महाविभूईए पउमसिरी विक्कमसारेण, भाणुमई 25 सुबुद्धिणा । जायाओ पाणपियाओ । अण्णोण्णं सिणेहसाराणं विसयसुहमणुहवंताणं वचंति वासराई।
अण्णया विक्कमसेणो राया मओ। जाओ राया विकमसारो; सुबुद्धी तस्स मंती । भाणुमई वि जाया घस्सामिणी । सुबुद्धी सावगो तीसे धम्मं कहेइ । सा पुच्छइ पउमसिरी, तीए पुण पुव्वकम्मवसाओ न पडिहाइ जिणधम्मो । तओ तीए मंतक्खेवेण भाणुमई वि ण सम्मं जिणधम्म पडिवज्जइ । अण्णया समामया चउणपणोववेया समंतभद्दाभिहाणा सूरिणो बहुसिस्ससंपरिवुडा जयपुरे । ठिया सहसं"बवणे उज्जाणे । णिग्गया परिसा । वद्धाविओ राया उज्जाणपालएणं, जहा- 'देव ! सहसंबवणे उज्जाणे
सेयंबरायरिओ महइमहालियाए परिसाए मज्झगओ धम्ममाइक्खमाणो चिट्ठइ । एत्थ देवो पमाणं' । निस्ववियं स्ना पउमसिरीए वयणं । भणियमणाए- 'देव ! ण मे सेयंबराणं संतिओ धम्मो रोयइ । तम्हा ते लोय-बेयविरुद्धं धम्ममाइक्खंति । जं लोए वि विरुज्झइ तं कहं परमपयसाहगं होज्जा'। मणियं रन्ना- 'गम्मउ ताव, एवं पि तत्थ गया पसिणिस्सामो । सद्दाविओ सुबुद्धी सह भाणुमईए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364