Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 299
________________ १२० श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [ २० गाथा I देवाइच्चेण - 'न किंचि उच्चर - पच्चराहिं कज्जं । अन्नया अन्नया विरल - विरलं अतक्किज्जमाणं गम्मउ' । भणियं दत्तसेहिणा - 'धीरा भवह । मा विसायं गच्छह । ताव अहं एगागी रायाणं पेच्छामि । पच्छा नज्जिही, जं जोगं' ति । मण्णियं सव्वेहिं वि । चिंतियं दत्तेण - राया पुरस्थाभिमुहो निसीयह, पडिवया पुव्वदिसाए जोगिणी होइ । तत्थ मम आसणं भविस्सइ । तहा आइन्च्चवारो य तया ' भविस्सह । तत्थ पढममपहरं राहू भविस्सर, तहा वसह - ज्झओ मित्तट्टाणं, तहा पडिवयनवमी ए तिहिबलं च । तथा, 'प्रथमे ध्वजधूमस्ये 'ति वेलाबलं च । ता एयावसरे पेच्छिस्सामि रायाणं । गओ पत्थावे दत्तसेट्ठी पहाणकोसल्लिएणं । पडिहारनिवेइओ पविट्ठो । उवणीयं कोसल्लियं । दावियमासणं । पूइओ तंबोलाइणा । भणिओ रन्ना - ' भणसु सेट्टि ! किमागमणपओयणं ?' । भणियं दत्तेण - 'देवपायाणमुक्कंठिया आगच्छामो, ण अण्णं किं पि तारिसं पओयणं । एयावसरे समागओ सूरदेवकुमारो । पडिओ रन्नो पाए । निवेसिओ उच्छंगे । अग्घाइओ उत्तिमंगे । तं दट्ठूण विगयचेट्ठाओ जायाओ चमरधारिणीओ । सविसेसं पच्छाइयं णियंसणमुत्तरिज्जेण । नायं रन्ना, कथं दरहसियं । भणियं दत्तेण - 'देव ! न नज्जइ जम्मंतरे किं पि दिण्णं वा हुयं वा देवाराहणं वा महातवस्सिप डिलाहणं वा कयं कुमारेण । पेच्छह देव ! तिहुयणे परिसक्कइ कुमारजसो, आसमुदं सत्तुगिहेसु वि अनिवारिया पसरइ कुमारकित्ती । णवरं मयणो वि अणंगो जाओ कुमारलज्जाए । देवेण वि नायं 15 कुमारदंसणाओ विलासिणीविलसियं । देव ! कुमारो जया बाहिं नीहरइ, तया अम्ह धूया सुहा भागिणिज्जाओ एयमवत्थंतरं पावेंति । वोलीणे य चक्खुपहा उमत्ताओ इव, सुत्ताओ इव, मुच्छियाओ इव, निहयदारुमयपडिमा इव, निचिट्ठाओ जायंति । न निययवावारं किं पि सुमरंति । ता किं पि सुचिणं तवच्चरणं कुमारेण, जस्सेरिसी रूवसंपया । तुट्ठो राया सम्माणिओ सेट्ठी । गओ सहिं । उओ कुमारो | भणियं सुबुद्धिणा- 'देव ! वियाणियं तुब्भेहिं जं सेट्ठिणा समुल्लवियं ?" । रण्णा 20 भणियं – 'न सम्मं' । भणियं सुबुद्धिणा - 'देव ! असमंजसं वट्टर पट्टणे जुवइजणस्स त्ति समुल्लवियं सेट्टा । ता अई बाहा णायराणं दंसिया' । भणियं रन्ना - ' ता किं कीरउ' । भणियं सुबुद्धिणा'सुचिन्नं तवमणेण, दिन्नं सुपत्ते दाणमेएण, चक्खुसुहयं रूवमेयम्स, कण्णसुहयं वयणं विसेसओ तरुणीयणस्स । अन्नभवनिव्वत्तिय सुहकम्मफलविसेसं पच्चणुब्भवइ कुमारो । ता धण्णो तुमं जस्स एरिस पुत्तो, सयललोएण सलहिज्जइ, सयलमहिलाहिं पत्थिज्जइ' । भणियं रण्णा - 'संपयं कहं 25 जणरक्खा भविस्सइ ?' । भणियं सुबुद्धिणा - ' मासेण एगदिणं कुमारो रायवाडीए नीणेउ । तत्थ य लोगो भाणिज्जइ - पुणिमाए जोसियाहिं ण बाहिं णिग्गंतव्वं । अउणतीसं दिणाणि मोक्कलाणि । कुमारो वि भण्णइ जहा - पुत ! न तुमे निच्चं बाहिं गंतवं । जम्हा मिगया अहम्मो कायकिलेसहेऊ, सत्तुआह गाइगोयरत्तणं वाइयपित्ताइणिबंधणं भोगंतरायं, ता गीयकव्वनट्ट विणोएणं धम्मियजणसंगमेणं अंते उरपरिवारणेणं चिट्ठसु । मासमेत्तेण दिणमेगं कोऊहलेण रायवाडीए गंतवं न सेसदिणेसु' इति । 30 पडिस्सुयं रन्ना । भणियं लोयाणं सवं । कुमारो वि भणिओ जहारिहं, पडिस्सुयं च तेण वि सुत्थीभूयं सवं । 10 अन्नया समागओ तत्थ चित्तंगदो नाम केवली बहुसिस्सगणसंपरिवुडो । णिग्गओ लोगो वंदणवडाए । राया व सह कुमारेण सपरियणो गओ । वंदिय णिविट्ठा सव्वे वि सट्टाणे । पत्थया भगवया देसणा । कहंतरे पुच्छियं राइणा - 'किं जम्मंतरे कयं सुकथं सूरदेवकुमारेण, जेण उरालसद्दा 1 B C तहा । 2 C गीयण कथावि° । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364