Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१२२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२० गाथा भणियं रण्णा- 'कीस साहुणो किलेसिया ?' । सो डोड्डो भणइ – 'मम तेहिं कम्मणं कयं, ता ते निगृहेमि । पक्खित्तो णासओ धणदेवसेट्ठिणा लक्खेणं दीणाराणं' । राया भणइ – 'तेहिं भो कम्मणं कयं, मम साहेयवं । अहं दंडं निबत्तिस्सामि, के तुब्भे?' । सेट्ठी भणइ - 'उक्खिवह नासयं' । डोड्डा भणंति न अम्ह दीणारलक्खमस्थि । राया भणइ – 'जइ तेहिं जंताइयं कयं ता ताणं हत्थच्छेयं 5 कारेमि, अह तेहिं न कयं तुन्भेहिं असंतमुल्लवियं ता तुम्ह जीहाछेदो कीरइ । करेह सुद्धि, सिरे बंधह' । भणियं माहणेहिं - 'महाराय ! किं बंभणाणं अभिमुहं एवं जुज्जइ समुल्लविउं ?
न जातु ब्राह्मणं हन्यात सर्वपापेष्वपि स्थितम् ।
राष्ट्रात् त्वेनं बहिः कुयोत् समग्रधनमक्षतम् ॥ रना भणियं - किं न सुयं तुब्भेहिं -
ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधानिवृत्ताः ।
प्रतिग्रहात् संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ न जातिमात्रेण अकार्यप्रवृत्तोऽपि ब्राह्मणो भवति । ता सुद्धिं करेह, उयाहु निविसया होह । अण्णा भे नत्थि गई' त्ति । एत्थंतरे भणियमेगेण डोड्डेणं - 'महाराय ! अन्नाओ मे गलए ओलएमि लग्गो, एवं भणंतस्स तुह' । तओ रन्ना सन्निया भूविक्खेवेण पुरिसा । गहिया तेहिं जमग-समगं सव्वे 15 माहणा । भणियं च- 'कीस सयं मरह, अहं चिय मारावेमि' । भणियं माहणेहिं- 'महाराय ! किं
सुद्दाहमाणं कए एवं माहणाणं णिद्दयं काउमुचियं । भणियं रन्ना- 'किं डोरएण तुब्भे माहणा, उयाहु किरियाए ?; जइ सुत्तमित्तेण, ता ण कोइ अबभणो होज्जा । अह किरियाए, ता साहुवहनिरयाणं उम्मग्गपयट्टाणं, का तुम्ह किरिया ?, न साहुवहकिरियाए माहणेहिं भविजइ । एवं डंब-चंडालादओ माहणा पसज्जंति । अह होमकिरियाए, तहावि न साहुजणकिलेसकारिणो माहणा' । भणियं 20 माहणेहिं - 'अरे किराड ! तुह बंभहच्चा', कहिं गओ मुच्चसि ?' । भणियं रन्ना- 'मए तुब्भे अण्णा
यकारि त्ति रुद्धा गहिया; किं किराडं परिसवह । जइ काइ भे सत्ती ममं भणह, नीईए वा वट्टह । न किंचि वायाडंबरेणं । नवरं न ममाहिंतो अत्थिं मोक्खो, जइ ते साहुणो गंतूण खामेह सेटिं च । तओ मण्णियं माहणेहिं । खामिया साहुणो सेट्ठी य । जाओ वण्णवाओ लोए । अहो सेट्टिणा साहुणो
पहाविय ति । तओ सावगधम्मं पालिऊण गओ देवलोए । तओ चुओ एसो तुम्ह गेहे समुप्पण्णो ति । 25 ता साहुसम्माणकारणेण एवंविहो सूरदेवकुमारो जाओ सुरूवो त्ति ।
एत्थंतरे केवलिवयणं सुणंतस्स ईहापोहं करेंतस्स समुप्पण्णं जाईसरणं सूरदेवकुमारस्स । तओ मुच्छावसाणे आगयसंवेगो पायपडिओ भणिउमाढत्तो- 'अवितहमेयं भंते ! ममावि पच्चक्खीभूयं सव्वमेयं जाईसरणाओ । ता संपयं विरत्तं मे चित्तं संसारनिबंधणधण-परियण-कामभोगेहिंतो; भीओ णरयपडिरूवाओ गब्भवासाओ। णिविण्णो जम्मण-मरणेहिं । उविग्गं चित्तं गिहवासपासाओ। ता तुम्ह पायसरणं 10 संपयं ति । संसारावडपडियस्स तुब्भे हत्थालंब दाउं समत्था, मिच्छत्ताविरइकसायसप्पदुट्ठविसघारियस्स
तुब्मे परमगारुडिया, रोगाइतक्करमोयणे तुम्भे परमसूरा; ता नित्थारेह मं इमाओ महावईओ'। भणियं भगवया- 'महाभाग ! अम्मापियराणुण्णाओ कुणसु जहिच्छियं' । उट्ठिया सव्वपरिसा। गओ राया कुमारो य सगिहं । जणणि-जणयाण पुरओ भणिउमाढत्तो
1 A बंभवज्झा । 2 A होइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364