Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 300
________________ १२१ व्याख्या साधुजनापमाननिवारणविषयक-धनदेवकथानकम् । जसकित्तिगब्भिणा दिसि दिसि पसरंति । कामिणीणं हिययदइओ पियंवओ पियदंसणो पूण्णिमाचंदो व्व सयलकलापडिपुण्णो' । भणियं केवलिणा- 'णरनाह ! णिसुणेसु कुसत्थलं नाम नयरं । तत्थ हरिचंदो नाम राया । तत्थ य नयरे धणदेवो नाम सेट्ठी अहेसि । अहिगयजीवाजीवो उवलद्धपुण्णपावो, गहियसम्मत्तमूलाणुव्वओ, चेइयजइपूयारओ, साहम्मियवच्छलो, इब्भ-सत्थाह-निगमजणस्स चक्खुभूओ, मेढिभूओ, बहुसु कजेसु पुच्छणिज्जो, सम्मओ, बहुमओ, सावगधम्म परिवालेइ । अण्णया विदत्तबंभणेणं अकारणकुविएणं देसंतरागओ सुव्वयसूरिसाहुसंघाडओ भिक्खमडतो दिट्ठो। उण्हेण परिताविज्जइ त्ति छत्तेहिं रुंधाविओ। दिट्टो सेट्टिणा वंदिओ य । भणिओ- 'कीस भंते ! उण्हे चिट्ठह ?' । भणियं गुणचंदजेट्ठसाहुणा- 'विट्ठदत्तमाहणेणं रंधाविया छत्तेहिं, न देइ हिंडिउं' । सो य पासायउवरिठिओ भणिओ सेट्टिणा – 'भद्द ! कीस साहुणो उबद्दवेसि?' । सो भणइ – 'मम एएहिं कम्मणं कयं तेण एवं करेमि' । भणियं सेट्ठिणा - 'गच्छह भंते ! वसहीए' । 10 गलए' गाहिया छत्ता मणूसेहिं । ते पुक्करिउमाढत्ता । विठ्ठदत्तो उप्पि ठितो भणइ- 'अरे किराड ! कीस मुहा मछु पत्थेसि' । न किंचि भणियं सेट्ठिणा । गया साहूणो सट्ठाणे, सेट्ठी वि । तम्हा सइसामत्थे आणाभट्टमि णो खलु उवेहा । अणुकूलगोयरोहिं अणुसट्ठी होइ कायव्वा ।। इति वयणं सरंतो गओ रायकुले । भणिओ राया- 'देव ! अनार्यैर्निर्दयैः पापैरभिभूतांस्तपोधनान् । ज्ञात्वा स्वतोऽन्यतो राजा पितृवत् त्रायते ततः ॥ ज्ञानध्यानतपोयुक्तान् मोक्षाराधनतत्परान् । पडंशं लभते धर्मात् साधून रक्षन् नराधिपः ॥ अपरः प्राह - पुण्यात् षड्भागमादत्ते न्यायेन परिपालयन् । सर्वदानाधिकं यस्मात् प्रजानां परिपालनम् ॥ अन्यस्त्वाह – पादो धर्मस्य कर्तारं पादो याति सभासदम् । पादः स्थानादिदातारं पादो राजानमृच्छति ॥ अन्यः पुनरिदमाह - न्यस्तदण्डान् जिताक्षांश्च भिक्षाहारानकिश्चनान् । तत्पुण्यं लभते धर्म राजा रक्षस्तपोधनान् ॥ एवंविधानि पूर्वर्षिवाक्यानि' । भणियं रन्ना- 'सेट्ठि ! किमेयं ?' । सेट्टिणा भणियं - 'देव विठ्ठदत्तमाहणेण साहुणो छत्तेहिं निरुद्धा उण्हे । ता अरज्जगे एवं जुज्जइ, न देवे धरते एसा नीई एत्तियं कालमहेसि । संपयं देवो पमाणं' । भणिओ रन्ना तलारो- 'सिग्यं तं डोड्ड आणेहि' । एत्यंतरे सो वि भूरिडोड्डे समाहूय समागओ रायकुलदुवारे चिट्ठइ । पडिहारनिवेइया पविट्ठा 'स्वस्ति न इन्द्रो वृद्धश्रवा' इत्यादि भणित्ता अक्खए समप्पेंति, न गहिया नरवइणा । उवविट्ठा 30 धरणीए । भणियं रण्णा- 'किं तुब्भे रायाणो किं वा अहं ? । भणियं माहणेहिं - 'किमेयं पसिणिज्जइ ?' । भणियं रन्ना - 'राइणो इव जेण तुब्भे ववहरह' । भणियं माहणेहिं - 'केहिं कहिं वा । 1C नास्ति । 2 B C अपरस्वाह। 3 B C पसणिज्जइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364