________________
१२१
व्याख्या
साधुजनापमाननिवारणविषयक-धनदेवकथानकम् । जसकित्तिगब्भिणा दिसि दिसि पसरंति । कामिणीणं हिययदइओ पियंवओ पियदंसणो पूण्णिमाचंदो व्व सयलकलापडिपुण्णो' । भणियं केवलिणा- 'णरनाह ! णिसुणेसु
कुसत्थलं नाम नयरं । तत्थ हरिचंदो नाम राया । तत्थ य नयरे धणदेवो नाम सेट्ठी अहेसि । अहिगयजीवाजीवो उवलद्धपुण्णपावो, गहियसम्मत्तमूलाणुव्वओ, चेइयजइपूयारओ, साहम्मियवच्छलो, इब्भ-सत्थाह-निगमजणस्स चक्खुभूओ, मेढिभूओ, बहुसु कजेसु पुच्छणिज्जो, सम्मओ, बहुमओ, सावगधम्म परिवालेइ । अण्णया विदत्तबंभणेणं अकारणकुविएणं देसंतरागओ सुव्वयसूरिसाहुसंघाडओ भिक्खमडतो दिट्ठो। उण्हेण परिताविज्जइ त्ति छत्तेहिं रुंधाविओ। दिट्टो सेट्टिणा वंदिओ य । भणिओ- 'कीस भंते ! उण्हे चिट्ठह ?' । भणियं गुणचंदजेट्ठसाहुणा- 'विट्ठदत्तमाहणेणं रंधाविया छत्तेहिं, न देइ हिंडिउं' । सो य पासायउवरिठिओ भणिओ सेट्टिणा – 'भद्द ! कीस साहुणो उबद्दवेसि?' । सो भणइ – 'मम एएहिं कम्मणं कयं तेण एवं करेमि' । भणियं सेट्ठिणा - 'गच्छह भंते ! वसहीए' । 10 गलए' गाहिया छत्ता मणूसेहिं । ते पुक्करिउमाढत्ता । विठ्ठदत्तो उप्पि ठितो भणइ- 'अरे किराड ! कीस मुहा मछु पत्थेसि' । न किंचि भणियं सेट्ठिणा । गया साहूणो सट्ठाणे, सेट्ठी वि ।
तम्हा सइसामत्थे आणाभट्टमि णो खलु उवेहा ।
अणुकूलगोयरोहिं अणुसट्ठी होइ कायव्वा ।। इति वयणं सरंतो गओ रायकुले । भणिओ राया- 'देव !
अनार्यैर्निर्दयैः पापैरभिभूतांस्तपोधनान् । ज्ञात्वा स्वतोऽन्यतो राजा पितृवत् त्रायते ततः ॥ ज्ञानध्यानतपोयुक्तान् मोक्षाराधनतत्परान् ।
पडंशं लभते धर्मात् साधून रक्षन् नराधिपः ॥ अपरः प्राह - पुण्यात् षड्भागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात् प्रजानां परिपालनम् ॥ अन्यस्त्वाह – पादो धर्मस्य कर्तारं पादो याति सभासदम् ।
पादः स्थानादिदातारं पादो राजानमृच्छति ॥ अन्यः पुनरिदमाह - न्यस्तदण्डान् जिताक्षांश्च भिक्षाहारानकिश्चनान् ।
तत्पुण्यं लभते धर्म राजा रक्षस्तपोधनान् ॥ एवंविधानि पूर्वर्षिवाक्यानि' । भणियं रन्ना- 'सेट्ठि ! किमेयं ?' । सेट्टिणा भणियं - 'देव विठ्ठदत्तमाहणेण साहुणो छत्तेहिं निरुद्धा उण्हे । ता अरज्जगे एवं जुज्जइ, न देवे धरते एसा नीई एत्तियं कालमहेसि । संपयं देवो पमाणं' । भणिओ रन्ना तलारो- 'सिग्यं तं डोड्ड आणेहि' ।
एत्यंतरे सो वि भूरिडोड्डे समाहूय समागओ रायकुलदुवारे चिट्ठइ । पडिहारनिवेइया पविट्ठा 'स्वस्ति न इन्द्रो वृद्धश्रवा' इत्यादि भणित्ता अक्खए समप्पेंति, न गहिया नरवइणा । उवविट्ठा 30 धरणीए । भणियं रण्णा- 'किं तुब्भे रायाणो किं वा अहं ? । भणियं माहणेहिं - 'किमेयं पसिणिज्जइ ?' । भणियं रन्ना - 'राइणो इव जेण तुब्भे ववहरह' । भणियं माहणेहिं - 'केहिं कहिं वा ।
1C नास्ति । 2 B C अपरस्वाह। 3 B C पसणिज्जइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org