________________
१२०
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ २० गाथा
I
देवाइच्चेण - 'न किंचि उच्चर - पच्चराहिं कज्जं । अन्नया अन्नया विरल - विरलं अतक्किज्जमाणं गम्मउ' । भणियं दत्तसेहिणा - 'धीरा भवह । मा विसायं गच्छह । ताव अहं एगागी रायाणं पेच्छामि । पच्छा नज्जिही, जं जोगं' ति । मण्णियं सव्वेहिं वि । चिंतियं दत्तेण - राया पुरस्थाभिमुहो निसीयह, पडिवया पुव्वदिसाए जोगिणी होइ । तत्थ मम आसणं भविस्सइ । तहा आइन्च्चवारो य तया ' भविस्सह । तत्थ पढममपहरं राहू भविस्सर, तहा वसह - ज्झओ मित्तट्टाणं, तहा पडिवयनवमी ए तिहिबलं च । तथा, 'प्रथमे ध्वजधूमस्ये 'ति वेलाबलं च । ता एयावसरे पेच्छिस्सामि रायाणं । गओ पत्थावे दत्तसेट्ठी पहाणकोसल्लिएणं । पडिहारनिवेइओ पविट्ठो । उवणीयं कोसल्लियं । दावियमासणं । पूइओ तंबोलाइणा । भणिओ रन्ना - ' भणसु सेट्टि ! किमागमणपओयणं ?' । भणियं दत्तेण - 'देवपायाणमुक्कंठिया आगच्छामो, ण अण्णं किं पि तारिसं पओयणं । एयावसरे समागओ सूरदेवकुमारो । पडिओ रन्नो पाए । निवेसिओ उच्छंगे । अग्घाइओ उत्तिमंगे । तं दट्ठूण विगयचेट्ठाओ जायाओ चमरधारिणीओ । सविसेसं पच्छाइयं णियंसणमुत्तरिज्जेण । नायं रन्ना, कथं दरहसियं । भणियं दत्तेण - 'देव ! न नज्जइ जम्मंतरे किं पि दिण्णं वा हुयं वा देवाराहणं वा महातवस्सिप डिलाहणं वा कयं कुमारेण । पेच्छह देव ! तिहुयणे परिसक्कइ कुमारजसो, आसमुदं सत्तुगिहेसु वि अनिवारिया पसरइ कुमारकित्ती । णवरं मयणो वि अणंगो जाओ कुमारलज्जाए । देवेण वि नायं 15 कुमारदंसणाओ विलासिणीविलसियं । देव ! कुमारो जया बाहिं नीहरइ, तया अम्ह धूया सुहा भागिणिज्जाओ एयमवत्थंतरं पावेंति । वोलीणे य चक्खुपहा उमत्ताओ इव, सुत्ताओ इव, मुच्छियाओ इव, निहयदारुमयपडिमा इव, निचिट्ठाओ जायंति । न निययवावारं किं पि सुमरंति । ता किं पि सुचिणं तवच्चरणं कुमारेण, जस्सेरिसी रूवसंपया । तुट्ठो राया सम्माणिओ सेट्ठी । गओ सहिं । उओ कुमारो | भणियं सुबुद्धिणा- 'देव ! वियाणियं तुब्भेहिं जं सेट्ठिणा समुल्लवियं ?" । रण्णा 20 भणियं – 'न सम्मं' । भणियं सुबुद्धिणा - 'देव ! असमंजसं वट्टर पट्टणे जुवइजणस्स त्ति समुल्लवियं सेट्टा । ता अई बाहा णायराणं दंसिया' । भणियं रन्ना - ' ता किं कीरउ' । भणियं सुबुद्धिणा'सुचिन्नं तवमणेण, दिन्नं सुपत्ते दाणमेएण, चक्खुसुहयं रूवमेयम्स, कण्णसुहयं वयणं विसेसओ तरुणीयणस्स । अन्नभवनिव्वत्तिय सुहकम्मफलविसेसं पच्चणुब्भवइ कुमारो । ता धण्णो तुमं जस्स एरिस पुत्तो, सयललोएण सलहिज्जइ, सयलमहिलाहिं पत्थिज्जइ' । भणियं रण्णा - 'संपयं कहं 25 जणरक्खा भविस्सइ ?' । भणियं सुबुद्धिणा - ' मासेण एगदिणं कुमारो रायवाडीए नीणेउ । तत्थ य लोगो भाणिज्जइ - पुणिमाए जोसियाहिं ण बाहिं णिग्गंतव्वं । अउणतीसं दिणाणि मोक्कलाणि । कुमारो वि भण्णइ जहा - पुत ! न तुमे निच्चं बाहिं गंतवं । जम्हा मिगया अहम्मो कायकिलेसहेऊ, सत्तुआह
गाइगोयरत्तणं वाइयपित्ताइणिबंधणं भोगंतरायं, ता गीयकव्वनट्ट विणोएणं धम्मियजणसंगमेणं अंते उरपरिवारणेणं चिट्ठसु । मासमेत्तेण दिणमेगं कोऊहलेण रायवाडीए गंतवं न सेसदिणेसु' इति । 30 पडिस्सुयं रन्ना । भणियं लोयाणं सवं । कुमारो वि भणिओ जहारिहं, पडिस्सुयं च तेण वि सुत्थीभूयं सवं ।
10
अन्नया समागओ तत्थ चित्तंगदो नाम केवली बहुसिस्सगणसंपरिवुडो । णिग्गओ लोगो वंदणवडाए । राया व सह कुमारेण सपरियणो गओ । वंदिय णिविट्ठा सव्वे वि सट्टाणे । पत्थया भगवया देसणा । कहंतरे पुच्छियं राइणा - 'किं जम्मंतरे कयं सुकथं सूरदेवकुमारेण, जेण उरालसद्दा
1 B C तहा । 2 C गीयण कथावि° ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org