________________
व्याख्या ] साधुजनापमाननिवारणविषयक धनदेवकथानकम् ।
११९ , इच्चाइ जत्थ वणिज्जइ सो धम्मो न अन्नो त्ति । ता देवी राया य जइ जिणधम्म पडिवज्जति ता देमि पुत्तं, न अण्णह' त्ति । पडिस्सुयं दोहिं वि । जायाइं दो वि सावयाणि । देवयाए भणियं- 'भविस्सइ पुत्तो । सूरसुमिणे गब्मसंभूई भविस्सइ । तंमि सूरियं उच्छंगगयं सुमिणे पासित्ता पडिबुज्झिस्सई' । एत्तियं भणित्ता उवरया देवया । पूइओ सिद्धपुत्तो'। गओ सट्टाणं देवो, मम वि एत्थागयस्स जिणधम्मसंपत्ती भविस्सइ त्ति पहट्ठमणो। अन्नया चुओ सो देवो । उववन्नो देवीए कुच्छिसि । दिद्यो । समाइट्ठसुविणो, निवेइयं पइणो । भणियमणेण – 'देवि ! सच्चं देवयावयणं भविस्सइ' । देवी वि सुहंसुहेण गम्भं वहइ । तिण्हं मासाणं जाओ दोहलो देवीए-जइ जिणहरेसु महूसवा कीरंति, जइ साहुवग्गो फासुयएसणिज्जेहिं आहारवत्थाई एहिं पडिलाभिस्सइ, जइ सावगवग्गो विमुक्ककरदंडो कीरइ । पूरिओ रन्ना, वड्डइ गब्भो । अण्णया सुहगहनिरिक्खिए लग्गे, उच्चट्ठाणठिएसु गहेसु, जाओ दस वि दिसाओ उज्जोएंतो दारगो । निवेइओ रन्ना । कयं वद्धावणयं । वइक्कंते सूइकम्मे निमंतिओ 10 सयणवग्गो । कयं से णामं, जहा-सुमिणे सूरो दिट्ठो, सूरो इव उज्जोएइ देहदित्तीए, ता होउ सूरदेवो एयस्स नामं ति । पंचधाईपरिग्गहिओ वद्भिउमाढत्तो । कमेण जाओ अट्टवारिसिओ। समप्पिओ लेहायरियस्स । गाहिओ कलाओ। निस्सेसियकलो समाणीओ गेहे । गाहिओ बत्तीसहं रायवरकण्णगाणं पाणिं । सह ताहिं विसयसुहमणुहवंतस्स वच्चइ कालो । वियंभइ से जसो । पसरइ णिम्मला कित्ती । परिसक्कइ रायसहासु कलाकोसल्लं । निम्महइ सुहडाण भडवायं । से कहाए वड्डेइ आणंदं ।। सजणाणं, दूमेइ हिययं दुजणाणं । अविय -
संचरइ जेण जेणं तेणं तेणं पहाणजुवईओ ।
चित्तगया इव ठाणा ण चलंती तंमि वोलीणे ॥ सुत्ताओ इव उम्मत्ताओ इव हियहिययाओ इव ण मुणंति अप्पयं, ण विदंति सीउण्हं, णाणुभवंति छुहं, न जाणंति पिवासं, ण बुज्झंति कज्जाकजं, न बहु मण्णंति गुरुयणं', न संठाविंति उत्तरिज्जयं, 20 पुणरुत्तं बंधति नीविं, मोट्टायति निब्भरं, समुल्लवंति खलियक्खरं, करेंति मंनुयाइं । तओ एवं असमंजसीभूयं तरुणनारीजण दट्टण' णायरेहिं चिंतियं- अहो ! विणटुं कजं । मिलिओ महाजणो चिंतिउमाढत्तो- किमेत्थ कीरउ, एग ताव बहुमणोरहजाओ रन्नो पुत्तो, णिरवराहो य; बीयं पुण एरिसो जुवइजणो संवुत्तो, ता किमेत्थ कीरउ । भणियं "अंबडेण - 'ताव मम नत्थि एत्थ वासो । मम तरुणीओ धूया-सुण्हाओ ताओ सव्वहा परव्वसीभूयाओ। ता सच्चं लोगो भणइ -जीवंतो नरो-22 भद्राणि पश्यतीति । अतो गंतव्वमवस्सं अण्णत्थ' । भणियं संपुण्णेण – 'सच्चं भणइ । का अण्णा गई.' । भणियं वसुदेवसेट्टिणा- 'सव्वेसिं समा आवया । ता किं सम्वेहिं गंतवं । सव्वेसिं गमणे राया भणिही-भणह, किं मए अवरद्धं । तओ किं भणिस्सह' । भणियं सच्चडेण - 'न किंचि वि देव ! तुम्भेहिं अवरद्धं ति भणिस्सामो' । भणियं सीलाइच्चेण - 'तो भणिही राया कीस गच्छह' । भणियं सव्वदेवेण- 'किं मुहा पलवह, जहट्टियं चेव रन्नो साहिजउ' । भणियं संतडेण- 'राया रूसिस्सइ, 30 भणिस्सइ ता किं करेमि, पुत्तं निद्धाडेमि ? ! अरे केरिसा किराडगा मम घरे उदयं नेच्छंति । जइ काइ कस्सइ धूया वा सुण्हा वा बाहाए गहिया ता भणह; इओगया किं निविसया भविस्सह; किं अण्णदेसेसु कुमारा सुरूवा न भविस्संति-एवं रण्णा भणिए, किं भणियव्वं ति निरूवेह' । भणियं 1Cणेमित्तिओ। 2 C गुरूणं । 3 A नारियाणं । 4 नास्ति 'दट्टण' A। 5 A अम्मडेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org