________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२० गाथा भणिया रन्ना- 'देवि ! जइ साविया होसि तो भयवई देइ तुह पुत्त' । भणियं देवीए – 'केरिसा साविया कहिजइ ?' । देवया भणइ - 'जिणधम्मं जा पडिवज्जइ सा साविया कहिज्जइ' । देवी भणइ - 'को जिणधम्मो?' । भणियं देवयाए- 'पावपडिवक्खो धम्मो । हिंसालियचोरिक्कमेहुणपरिग्गहा पावकार
णाणि । अन्नहा जइ जीववहेण वि धम्मो होज्जा, ता अहिंसा पावट्ठाणं पाउणइ । तत्थ य सव्वहा 5 साहुणो वट्टति, देसओ उवासगा' । ते य इयरलोगाहिंतो थोवा । ता ते दुक्खिएसु जायनाणतणउ
थोवा हवेज दुक्खिया, थोवा पुण सुत्थिया दीसंति रायादओ। दरिद्दवाहियहीणजाइपंगुलंधलपरपेसणरया बहवे दीसंति । ता नज्जइ जीवघायविरया धम्मिग त्ति । जत्थ पुण जीवघाओ धम्मत्थमुवइसिज्जइ पसुमेह-अस्समेह-गोमेह-रायसूयाइसु । तथा -
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । औरभ्रेणाह चतुरः शाकुनेनेह पञ्च वै ॥ 10 इत्यादिना मांसदानेन पितृकर्मजेसु उवइसिज्जइ, ताई कुमयाइं, न सुमयाइं । तम्मयविवजणं
तम्मयभणियकिरियापरिहारो य धम्मो । तेसु पवित्ती पावं' ति । सुबुद्धिणा भणियं- 'को एत्थ विरोहो, पुत्तं विणा वि एस धम्मो कायव्वो बुद्धिमंतेहिं, विसेसओ पुत्तट्टा' । पुणो भणियं देवयाए - 'जत्थ समए अलियभासणेण धम्मो वन्निजइ । यथा -
ब्राह्मणार्थेऽनृतं ब्रूयात कूटसाक्षि तथा वदेत् ।
अन्यथा ब्रह्महत्यैव संगिरन्ते मनीषिणः ॥ तथा चतुर्थव्रतेऽनृताभिधानम् -
गते मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥ तथा - अष्टौ वर्षाण्युदीक्षेत ब्राह्मणी प्रोषितं पतिम् ।
अप्रसूता तु चत्वारि परतोऽन्यं समाचरेत् ॥ इत्यादि यत्राभिधीयते तानि कुमतानि । जत्थ पुण भण्णइ -
सव्यजीवा वि इच्छंति जीविडं न मरिजिउं । तम्हा पाणवहं घोरं निग्गंथा वज्जयंति णं ॥ मुसावादो य लोगंमि सव्वसाहूहि गरहिओ । अविस्सासो य भूयाणं तम्हा मोसं विवजए । चित्तमंतमचित्तं वा अप्पं वा जइ वा बहुं । दंतसोहणमेत्तं पि उग्गहंसि अजाइया ॥ तं अप्पणा ण गेण्हंति नेव गेण्हावए परं । अण्णं वा गेण्हमाणं तु णाणुजाणंति संजया ॥ अबंभचरियं घोरं पमायं दुरहिट्ठियं । नायरंति मुणीलोए मेयायणविवन्जिणो॥ मूलमेयमहम्मस्स महादोससमुस्सयं ।
तम्हा मेहुणसंसग्गि निग्गंथा वजयंति णं ॥ 1C सावगा। 2 C तेसि। 3 A दुरुहट्ठियं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org