________________
व्याख्या] साधुजनापमान निवारणविषयक-धनदेवकथानकम् ।
११७ साम्प्रतं ये साधूनामवज्ञां क्रियमाणामन्यैरपि न सहन्ते तद्गुणमाह --
साहूणं अवमाणं कीरंतं पाविएहिं न सहति ।
आराहगा उ ते सासणस्स धणदेवसेट्ठि व्व ॥ २० ॥ व्याख्या- 'साधूनां'- मुनीनाम् , 'अपमाननं-तिरस्कारम् , 'क्रियमाणं' – विधीयमानं, 'पापकै'पापिष्ठैः, 'न सहन्ते' सामर्थ्याद् य इति गम्यते । 'आराधकास्तु ते शासनस्य धनदेवश्रेष्ठिवत्' । भावार्थः कथानकादवसेयः । तच्चेदम् -
०३१. धनदेवकथानकम् । अवंतीजणवए उजेणी नाम नयरी । तत्थ य दरियारिमद्दणो' विमलवाहणो नाम राया । तस्स य अधरियगोरीसोहग्गा असोगसिरी अग्गमहिसी । ताणं विसयसुहमणुहवंताणं वच्चइ कालो । न य पुत्तो अत्थि असोगसिरीए । तन्निमित्तं परितप्पइ सा । उववाएइ देवयाणं । पुच्छइ जाणए । न य इट्ठसिद्धी ।। जायइ । इओ य सोहम्मकप्पवासी देवो सम्मदिट्ठी नियआउयं थोवं नाउं तित्थयरवंदणत्थं महाविदेहमागओ । तओ वंदिऊण भगवंतं पुच्छइ- 'भयवं! इओ चुयस्स कत्थ मे उप्पत्ती' । भणियं जिणेण – 'भारहे वासे उज्जेणीए विमलवाहणस्स रन्नो अग्गमहिसीए असोगसिरीए सुयजम्मकंखिरीए पुत्तत्ताए उववजिहिसि' । भणियं देवेण - 'भंते ! किं सो सम्मद्दिट्ठी?' । भणियं भगवया - 'तुमए पण्णविओ होही' । वंदिय भगवंतं देवो आगओ उजेणीए । सिद्धपुत्तरूवेण ठिओ पडिहारभूमीए । 15 निवेइयं दुवारपालेण रन्नो जहा-णेमित्तिओ दुवारे चिट्ठइ । पवेसिओ रायाणुण्णाए । दावियमासणं, निसन्नो तत्थ सुहासणत्थो, पूइओ वत्थतंबोलाइणा । भणियं रत्ना- 'कत्थ भे परिन्नाणं?' । तेण भणियं- 'पुच्छह इटुं, सयमेव नज्जिही' । पुट्ठो रन्ना निव्वूढो य । तओ भणियं रन्ना - 'असोगसिरीए पुत्तजम्मं साहेहि' । भणियं सिद्धपुत्तेण - 'झयवसहगए लाभ, तुमं पुण वसहठ्ठाणे ठिओ पुच्छसि, तहा भरिए भरियं वियाणाहि । भरियाए दिसाए तुमं चिट्ठसि, ता अस्थि पुत्तलाभो । किं तु उवाएण 20 सिज्झइ । एत्यंतरे भणियं भंडेण- 'राया तम्मि उवाए निच्चं चिय लग्गो चिट्ठई' । भणियं सिद्धपुत्तेण - 'अरे पाव ! मा पलवसु' । वारिओ रन्ना । भणियं सिद्धपुत्तेण - 'महाराय ! सोलस महाविज्जादेवीओ जिणसासणे कहियाओ', ताणं मज्झाउ जं भणसि तं कुमारियाए अवतारेमि' । भणियं रन्ना- 'पन्नत्ति अवतारेसु' । 'एवं करेमि'ति भणियं सिद्धपुत्रेण । कया सयलसामग्गी । उवविट्ठो पउमासणेणं । निवेसिया कुमारिया मंडलए । समारद्धो मायामंतजावो । जाव मोहाइउमारद्धा दारिया । 23 धूवं उक्खिविय भणियं सिद्धपुत्तेण – 'भणसु भयवइ ! कहं असोगसिरीर पुत्तो होइ ?” । भणियं देवयाए – 'उवहयजोणीए कहं पुत्तो होइ ?' । सिद्धो भणइ – 'एत्तो चिय तुमं मग्गिजसि ?' । देवया भणइ - 'किं तुम अहिगरणस्स न बीहेसि ?' । सिद्धो भणइ - 'किमहिगरणं?' । देवया भणइ - 'मिच्छट्ठिी अविरया उप्पण्णा पावं काहिंति, तस्स तुम निमित्तं भविस्ससि' । सिद्धो भणइ- 'महाराय ! सुयं देवयावयणं? एसा सावगाण पुत्ते देइ । जं भे रोयइ तं काय' । राया भणइ - 'महामञ्च ! किं 30 कायचं?' । भणियं सुबुद्धिणा- 'देवो जाणइ' । रन्ना भणियं- 'न एस अम्ह कुलक्कमागओ धम्मो । ता देविं वाहरह । जइ पुत्तत्थिणी ता साविया होउ' । वाहरिया, समागया देवी । दावियासणे उवविट्ठा ।
1A विदरिमहणो। 2 B °आउं। 3C कहिति। 4C समाढत्तो। 5A रोचय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org