________________
११६ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१९ गाथा एयं कीरइ । अण्णं च-कह' एते तुह गुरुणो सुइसमायारा वियारेहिं । भोयणाइसु धाराए एगो अंतो तदाधारभायणो, एगो आलुयानालयदक्खाइयाण तक्कनीराइयाणं । ताण किं तत्थ सोयं । तहा, तुम्ह गिहेसु सव्वे बाला वोड्डा लिंता परिसक्केंति छित्ताछित्तिं करेंति । सव्वे वि जोवणधणगम्विया अण्णायपुधियाणं वेसाणं मुहेसु लग्गति, अहरपाणं कुणंति । तओ न नजंति, किं । धोविया रयगाइयाओ डोंबिणीओ वा । ताण मुहे लालाघोट्टणं करेंताणं का सुद्धी । ते य सगिहमागया
भंडएसु लग्गति । तेसिं गेहेसु भुंजमाणा कहं सुइसमायारा तिदंडिणो। रायमग्गेण य संचरंति जलवाहियाओ, तत्थ य वण्णसंकरेण स्पृष्टास्पृष्टिरिति । ता किं भो' सोयवाइत्तणं ? । जं पुण, निच्चसिणायंता नरयं न पस्संति त्ति । तत्थ मयरमच्छएहिं जियं किं तिदंडीहिं । तम्हा कमल ! सुनिरूवियं वत्तवं विसेसओ तुम्हारिसेहिं । भणियं कमलेण - 'लोगं वारेसु, न अम्हाणं काइ दुतत्ती' । भणिय10 मरिहदत्तेण - 'किं तुब्भे अनीइवारगा न होह । ता तुब्भेहिं लोगो वारणीओ। किं च सिणायभगवयाईणं किं न विरुद्धमुल्लवइ लोगो' । भणियं कमलेण - 'अरे ! किं विरुद्धमायरंति तिदंडिणो सेयंबरा इव ? । भणियं अरिहदत्तेण - 'नाहं भणामि, लोगं पुच्छसु' । एवं सो कमलो सुट्ठयरं तिदंडिणो साहुखिंसं कुणंते उववूहइ, न वारेइ । तओ बंधित्तु नीयागोयं असायं च तहाविहमंतराइयं च
मोहणीयमुक्कोसठिइयं आवरणदुगं च, कालमासे कालं काऊण, एगिदियाइसु भमिओ असंखं कालं 18 दुक्खसंदोहमणुहवंतो।
अण्णया तहाविहभवियव्वया निओगेण महाविदेहे सुकुले इब्भपुत्तो जाओ। तस्स पंचवारिसियस्स मारीए उच्छन्नं सव्वं कुलं । सो वि घराघरेसु भिक्खं हिंडइ । अन्नया समागओ केवली । गओ लोगेण सह वंदणवत्तियाए । अवसरं नाऊण पुट्ठो केवली- 'भगवं! किं मए अण्णजम्मे असुहं कयं,
जेण इब्भकुले जाओ वि दुक्खिओऽहं । बालभावे पियरो पंचत्तं गया। दव्वं जं जस्स हत्थे तं 20 तस्सेव । जंपि धरणीतलगयं तं धरणीए चेव ठियं । अहं पुण तारिसतायस्स पुत्तो भिक्खं हिंडामि ।
तं पिन लहामि', घरे घरे अक्कोससयाणि लभामि । ता कस्स कम्मस्स फलमेयं । भणियं केवलिणा- 'भद्दमुह ! जिन्न सेसकम्मस्स फलमेयं । कहिओ पुत्ववइयरो सबो केवलिणा । 'ता साहुजणनिंदाणुमइपच्चयकम्मजणिओ ते एस वइयरो' । भणियं दारएण- 'संपयं किमेत्थ पच्छित्तं सुद्धिनिमित्तं ? । भणियं केवलिणा- 'साहुजणसम्माण-बहुमाण-सक्कारपडिवत्तिरूवं' । तओ जाओ सावगो । 25 गहिओ अभिग्गहो जहा-जे केइ साहुणो 'साहुविहारेण इह पुरे आगमिस्संति ते अभिगमण-वंदण-नमंसणेण नियभूमिगाणुरूवं असणाइणा वत्थाइणा य पडिलाहेयव्वा । जइ पमायाइणा एयं न करेमि, ता तंमि दिणे'न भुंजामि त्ति- एवंविहं अभिग्गहं गेण्हिऊण" गओ घरं । तओ भावविसुद्धीए जाओ तदावरणिज्जाणं कम्माणं खओक्समो । तओ कमेण पाउन्भूया से संपया । करेइ पराए भत्तीए
साहूणं अभिगमण-वंदणाई । पडिलाभेइ असणाइणा । सम्माणेइ वत्थपडिग्गहकंबलाईहिं । एवं पभूय30 कालं सावगधम्मं पालिऊण, पच्छिमवए समणत्तणं आराहिऊण, सम्मं कालमासे कालं काऊण, गओ सोहम्मे । तओ कालेण गओ सिवं ति।
॥ कमलकहाणयं समत्तं ॥ ३०॥
___ 1 E एवं। 2 B C अह। 3 C वेसामुहेसु। 4 B C धन्न। 5A मे। 6 B C ठियं । 7 नास्ति 'तं पिन लहामि' BCI 8A जीव। 9A नास्ति 'साह। 10Cगिण्डित्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org