________________
व्याख्या ]
साधुगणदोषोद्भावनफलसूचक-कमलकथानकम् । साम्प्रतं कमलो भन्नइ -
३०. कमलकथानकम् । - - कोसंबीए नयरीए कमलो नाम वाणियगो । सो य तिदंडीणं भत्तो । तम्मयगहियसारो साहुणो न बहु मन्नइ । अन्नया जणसमूहमज्झगओ एसो तिदंडी साहूणमवन्नवायं करेइ – 'एरिसा तारिसा सेयवड' त्ति । कमलो बहु मन्नइ, न तं बारेइ । इओ य जिणदत्तइन्भपुत्तो अरिहदत्तो नाम सावगो 5 तेणोगासेण वीईवयइ । सुयं तं तेण । साहुनिंदमसहमाणो अरिहदत्तो गंतूण तत्थ उवविट्ठो । भणइ - 'कमल ! तुमं साहुणो खिंसावेसि । जुत्तमेयं तुम्हारिसाणं ? । एए पुण सया मच्छरदड्डा साहूण तेयमसहंता विरसमारसंति । तुमं पुण मज्झत्थो, तो न वारिसि; मज्झेठिओ साहुणो खिंसावेसि । मा तुज्झ वि रोयइ एयं' ति । कमलो भणइ – 'वत्थुसहावं सुणेताणं को दोसो ? । इक्खू महुरो, लिंबो कडुओ त्ति सुणंताणं किं विरुज्झइ किंचि, जेण रूसियव्वं जुतं । कीस महुरो लिंबो न होइ, 10 जेणं न उवालब्भइ । ता भो इन्भपुत्त ! साहुणो सिक्खवेह । भणियमरिहदत्तेण - 'किं विरूयमायरंति साहुणो?' । कमलो भणइ - 'ते हि लोकाचाररहिताः । न च लोकाचारबाधया धर्मः सिध्यति । उक्तं च -
तस्माल्लौकिकाचारान् मनसाऽपि न लंघयेत् ।। भणियमरिहदत्तेण - 'को एस लोगो?; किं वा पासंडिलोगो, उयाहु गिहत्थलोगो? । जइ पासंडिलोगो ता सव्वे पासंडिणो अवरोप्परमायारं दूसेंति । अह गिहत्थलोगो, तत्थ गिहत्था उत्तमुत्तमा 15 चक्किदसाराइणो; उत्तमा रायादओ; मज्झिमा इन्भसत्थाहादओ; विमज्झिमा सेसकुटुंबिणो; अहमा सेणिगया; अहमाहमा चंडालादओ। तत्थ जइ चक्किसमायारो, न हुँति साहुणो। किं एते तुज्झच्चया चउसट्ठिसहस्सजुवइभत्तारा; किं वा नवनिहिवइणो, किं वा चुलसीईसयसहस्सप्पमाणहयगयरहाहिवइणो, छन्नउइपाइक्ककोडिसामिणो, जेण तुमं एवं 'समुल्लवसि । अह उत्तमजणो लोगो सम्मओ । ता किं एते तिदंडिणो परदेसभंगदाहधणावहाराइ कुव्वंति, मिगयाए वच्चंति, मंसाइयं 20 भक्खंति ? । जइ एवं, कहं तुमं एएसिं भत्तो न रायाईणं? । अह मज्झिमो लोगो सम्मओ तुज्झ । तहावि आवणपसारणं, पोयपेसणं, करिसणकारणं, वड्डीए दव्वधन्नपउंजणं, दारग-दारिगाविवाहकरणं, गो-महिसि-करह-तुरयाइसंगहो एमाइसमायारो। विमज्झिमजणस्स पत्तदाणं च । जइ एए वि तहच्चिय पयति, को विसेसो तुम्हाणमेयाण य? । अहो सुलद्धं गुरुद्वाणं तुम्भेहिं । अह सेसकुटुंबिकलोगो लोगसद्देण सम्मओ, ता किं एते कूडतुलाइववहारिणो, किं वा करिसण-इक्खुवाड-उन्ना- 25 भ-केयाराइकारिणो ? तहा वि सुट्ठ भे गुरुणो! । अह अहमलोगो लोगसदेण सम्मओ ताव कड-रयग-सोहगसमायारा एते तुह गुरुणो । अह अहमाहमा सोयरियाइलोगसमायारा एते, जुत्तमेयं एवंविहाणं तुह गुरूणं, एवंविहो समायारो'त्ति । तओ रुट्ठो कमलो । भणियमणेण – 'अरे तुमं कत्थ एरिसाई सिक्खिओ। लोकसमाचार एषोऽभिधीयते- 'नित्यस्नायी नरकं न पश्यति । तथा शौचकरणं 'एका लिंगे गुदे तिस्र' इत्येवमादिकम् । एष लोकसमाचारो सेयंवराणं नत्थि' । भणियमरिहदत्तेण - 'कमल ! ॥ अवावगो' एस समायारो । न हि सुइवाई एवंविहं सोयं करेंति, किं तु छारेण सव्वं सोयं किज्जइ ; तो कह ते लोयबज्झायारा न होति । किं च- लोगे वि अणिचो एसो समायारो । जओ अइसाराइसु न
___1B साहुणो। 2 A सिक्खवेहि। 3 B मारसंति। 4 B उल्लवसि। 5 B कुटुंबिग । 6 A भड । 7 A अबाधगो। 8.A करिबइ। . .. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org