________________
१२२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[२० गाथा भणियं रण्णा- 'कीस साहुणो किलेसिया ?' । सो डोड्डो भणइ – 'मम तेहिं कम्मणं कयं, ता ते निगृहेमि । पक्खित्तो णासओ धणदेवसेट्ठिणा लक्खेणं दीणाराणं' । राया भणइ – 'तेहिं भो कम्मणं कयं, मम साहेयवं । अहं दंडं निबत्तिस्सामि, के तुब्भे?' । सेट्ठी भणइ - 'उक्खिवह नासयं' । डोड्डा भणंति न अम्ह दीणारलक्खमस्थि । राया भणइ – 'जइ तेहिं जंताइयं कयं ता ताणं हत्थच्छेयं 5 कारेमि, अह तेहिं न कयं तुन्भेहिं असंतमुल्लवियं ता तुम्ह जीहाछेदो कीरइ । करेह सुद्धि, सिरे बंधह' । भणियं माहणेहिं - 'महाराय ! किं बंभणाणं अभिमुहं एवं जुज्जइ समुल्लविउं ?
न जातु ब्राह्मणं हन्यात सर्वपापेष्वपि स्थितम् ।
राष्ट्रात् त्वेनं बहिः कुयोत् समग्रधनमक्षतम् ॥ रना भणियं - किं न सुयं तुब्भेहिं -
ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधानिवृत्ताः ।
प्रतिग्रहात् संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ न जातिमात्रेण अकार्यप्रवृत्तोऽपि ब्राह्मणो भवति । ता सुद्धिं करेह, उयाहु निविसया होह । अण्णा भे नत्थि गई' त्ति । एत्थंतरे भणियमेगेण डोड्डेणं - 'महाराय ! अन्नाओ मे गलए ओलएमि लग्गो, एवं भणंतस्स तुह' । तओ रन्ना सन्निया भूविक्खेवेण पुरिसा । गहिया तेहिं जमग-समगं सव्वे 15 माहणा । भणियं च- 'कीस सयं मरह, अहं चिय मारावेमि' । भणियं माहणेहिं- 'महाराय ! किं
सुद्दाहमाणं कए एवं माहणाणं णिद्दयं काउमुचियं । भणियं रन्ना- 'किं डोरएण तुब्भे माहणा, उयाहु किरियाए ?; जइ सुत्तमित्तेण, ता ण कोइ अबभणो होज्जा । अह किरियाए, ता साहुवहनिरयाणं उम्मग्गपयट्टाणं, का तुम्ह किरिया ?, न साहुवहकिरियाए माहणेहिं भविजइ । एवं डंब-चंडालादओ माहणा पसज्जंति । अह होमकिरियाए, तहावि न साहुजणकिलेसकारिणो माहणा' । भणियं 20 माहणेहिं - 'अरे किराड ! तुह बंभहच्चा', कहिं गओ मुच्चसि ?' । भणियं रन्ना- 'मए तुब्भे अण्णा
यकारि त्ति रुद्धा गहिया; किं किराडं परिसवह । जइ काइ भे सत्ती ममं भणह, नीईए वा वट्टह । न किंचि वायाडंबरेणं । नवरं न ममाहिंतो अत्थिं मोक्खो, जइ ते साहुणो गंतूण खामेह सेटिं च । तओ मण्णियं माहणेहिं । खामिया साहुणो सेट्ठी य । जाओ वण्णवाओ लोए । अहो सेट्टिणा साहुणो
पहाविय ति । तओ सावगधम्मं पालिऊण गओ देवलोए । तओ चुओ एसो तुम्ह गेहे समुप्पण्णो ति । 25 ता साहुसम्माणकारणेण एवंविहो सूरदेवकुमारो जाओ सुरूवो त्ति ।
एत्थंतरे केवलिवयणं सुणंतस्स ईहापोहं करेंतस्स समुप्पण्णं जाईसरणं सूरदेवकुमारस्स । तओ मुच्छावसाणे आगयसंवेगो पायपडिओ भणिउमाढत्तो- 'अवितहमेयं भंते ! ममावि पच्चक्खीभूयं सव्वमेयं जाईसरणाओ । ता संपयं विरत्तं मे चित्तं संसारनिबंधणधण-परियण-कामभोगेहिंतो; भीओ णरयपडिरूवाओ गब्भवासाओ। णिविण्णो जम्मण-मरणेहिं । उविग्गं चित्तं गिहवासपासाओ। ता तुम्ह पायसरणं 10 संपयं ति । संसारावडपडियस्स तुब्भे हत्थालंब दाउं समत्था, मिच्छत्ताविरइकसायसप्पदुट्ठविसघारियस्स
तुब्मे परमगारुडिया, रोगाइतक्करमोयणे तुम्भे परमसूरा; ता नित्थारेह मं इमाओ महावईओ'। भणियं भगवया- 'महाभाग ! अम्मापियराणुण्णाओ कुणसु जहिच्छियं' । उट्ठिया सव्वपरिसा। गओ राया कुमारो य सगिहं । जणणि-जणयाण पुरओ भणिउमाढत्तो
1 A बंभवज्झा । 2 A होइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org