Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
व्याख्या] साधुजनापमान निवारणविषयक-धनदेवकथानकम् ।
११७ साम्प्रतं ये साधूनामवज्ञां क्रियमाणामन्यैरपि न सहन्ते तद्गुणमाह --
साहूणं अवमाणं कीरंतं पाविएहिं न सहति ।
आराहगा उ ते सासणस्स धणदेवसेट्ठि व्व ॥ २० ॥ व्याख्या- 'साधूनां'- मुनीनाम् , 'अपमाननं-तिरस्कारम् , 'क्रियमाणं' – विधीयमानं, 'पापकै'पापिष्ठैः, 'न सहन्ते' सामर्थ्याद् य इति गम्यते । 'आराधकास्तु ते शासनस्य धनदेवश्रेष्ठिवत्' । भावार्थः कथानकादवसेयः । तच्चेदम् -
०३१. धनदेवकथानकम् । अवंतीजणवए उजेणी नाम नयरी । तत्थ य दरियारिमद्दणो' विमलवाहणो नाम राया । तस्स य अधरियगोरीसोहग्गा असोगसिरी अग्गमहिसी । ताणं विसयसुहमणुहवंताणं वच्चइ कालो । न य पुत्तो अत्थि असोगसिरीए । तन्निमित्तं परितप्पइ सा । उववाएइ देवयाणं । पुच्छइ जाणए । न य इट्ठसिद्धी ।। जायइ । इओ य सोहम्मकप्पवासी देवो सम्मदिट्ठी नियआउयं थोवं नाउं तित्थयरवंदणत्थं महाविदेहमागओ । तओ वंदिऊण भगवंतं पुच्छइ- 'भयवं! इओ चुयस्स कत्थ मे उप्पत्ती' । भणियं जिणेण – 'भारहे वासे उज्जेणीए विमलवाहणस्स रन्नो अग्गमहिसीए असोगसिरीए सुयजम्मकंखिरीए पुत्तत्ताए उववजिहिसि' । भणियं देवेण - 'भंते ! किं सो सम्मद्दिट्ठी?' । भणियं भगवया - 'तुमए पण्णविओ होही' । वंदिय भगवंतं देवो आगओ उजेणीए । सिद्धपुत्तरूवेण ठिओ पडिहारभूमीए । 15 निवेइयं दुवारपालेण रन्नो जहा-णेमित्तिओ दुवारे चिट्ठइ । पवेसिओ रायाणुण्णाए । दावियमासणं, निसन्नो तत्थ सुहासणत्थो, पूइओ वत्थतंबोलाइणा । भणियं रत्ना- 'कत्थ भे परिन्नाणं?' । तेण भणियं- 'पुच्छह इटुं, सयमेव नज्जिही' । पुट्ठो रन्ना निव्वूढो य । तओ भणियं रन्ना - 'असोगसिरीए पुत्तजम्मं साहेहि' । भणियं सिद्धपुत्तेण - 'झयवसहगए लाभ, तुमं पुण वसहठ्ठाणे ठिओ पुच्छसि, तहा भरिए भरियं वियाणाहि । भरियाए दिसाए तुमं चिट्ठसि, ता अस्थि पुत्तलाभो । किं तु उवाएण 20 सिज्झइ । एत्यंतरे भणियं भंडेण- 'राया तम्मि उवाए निच्चं चिय लग्गो चिट्ठई' । भणियं सिद्धपुत्तेण - 'अरे पाव ! मा पलवसु' । वारिओ रन्ना । भणियं सिद्धपुत्तेण - 'महाराय ! सोलस महाविज्जादेवीओ जिणसासणे कहियाओ', ताणं मज्झाउ जं भणसि तं कुमारियाए अवतारेमि' । भणियं रन्ना- 'पन्नत्ति अवतारेसु' । 'एवं करेमि'ति भणियं सिद्धपुत्रेण । कया सयलसामग्गी । उवविट्ठो पउमासणेणं । निवेसिया कुमारिया मंडलए । समारद्धो मायामंतजावो । जाव मोहाइउमारद्धा दारिया । 23 धूवं उक्खिविय भणियं सिद्धपुत्तेण – 'भणसु भयवइ ! कहं असोगसिरीर पुत्तो होइ ?” । भणियं देवयाए – 'उवहयजोणीए कहं पुत्तो होइ ?' । सिद्धो भणइ – 'एत्तो चिय तुमं मग्गिजसि ?' । देवया भणइ - 'किं तुम अहिगरणस्स न बीहेसि ?' । सिद्धो भणइ - 'किमहिगरणं?' । देवया भणइ - 'मिच्छट्ठिी अविरया उप्पण्णा पावं काहिंति, तस्स तुम निमित्तं भविस्ससि' । सिद्धो भणइ- 'महाराय ! सुयं देवयावयणं? एसा सावगाण पुत्ते देइ । जं भे रोयइ तं काय' । राया भणइ - 'महामञ्च ! किं 30 कायचं?' । भणियं सुबुद्धिणा- 'देवो जाणइ' । रन्ना भणियं- 'न एस अम्ह कुलक्कमागओ धम्मो । ता देविं वाहरह । जइ पुत्तत्थिणी ता साविया होउ' । वाहरिया, समागया देवी । दावियासणे उवविट्ठा ।
1A विदरिमहणो। 2 B °आउं। 3C कहिति। 4C समाढत्तो। 5A रोचय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364