Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 294
________________ व्याख्या ] साधुगणदोषोद्भावनफलसूचक-कमलकथानकम् । साम्प्रतं कमलो भन्नइ - ३०. कमलकथानकम् । - - कोसंबीए नयरीए कमलो नाम वाणियगो । सो य तिदंडीणं भत्तो । तम्मयगहियसारो साहुणो न बहु मन्नइ । अन्नया जणसमूहमज्झगओ एसो तिदंडी साहूणमवन्नवायं करेइ – 'एरिसा तारिसा सेयवड' त्ति । कमलो बहु मन्नइ, न तं बारेइ । इओ य जिणदत्तइन्भपुत्तो अरिहदत्तो नाम सावगो 5 तेणोगासेण वीईवयइ । सुयं तं तेण । साहुनिंदमसहमाणो अरिहदत्तो गंतूण तत्थ उवविट्ठो । भणइ - 'कमल ! तुमं साहुणो खिंसावेसि । जुत्तमेयं तुम्हारिसाणं ? । एए पुण सया मच्छरदड्डा साहूण तेयमसहंता विरसमारसंति । तुमं पुण मज्झत्थो, तो न वारिसि; मज्झेठिओ साहुणो खिंसावेसि । मा तुज्झ वि रोयइ एयं' ति । कमलो भणइ – 'वत्थुसहावं सुणेताणं को दोसो ? । इक्खू महुरो, लिंबो कडुओ त्ति सुणंताणं किं विरुज्झइ किंचि, जेण रूसियव्वं जुतं । कीस महुरो लिंबो न होइ, 10 जेणं न उवालब्भइ । ता भो इन्भपुत्त ! साहुणो सिक्खवेह । भणियमरिहदत्तेण - 'किं विरूयमायरंति साहुणो?' । कमलो भणइ - 'ते हि लोकाचाररहिताः । न च लोकाचारबाधया धर्मः सिध्यति । उक्तं च - तस्माल्लौकिकाचारान् मनसाऽपि न लंघयेत् ।। भणियमरिहदत्तेण - 'को एस लोगो?; किं वा पासंडिलोगो, उयाहु गिहत्थलोगो? । जइ पासंडिलोगो ता सव्वे पासंडिणो अवरोप्परमायारं दूसेंति । अह गिहत्थलोगो, तत्थ गिहत्था उत्तमुत्तमा 15 चक्किदसाराइणो; उत्तमा रायादओ; मज्झिमा इन्भसत्थाहादओ; विमज्झिमा सेसकुटुंबिणो; अहमा सेणिगया; अहमाहमा चंडालादओ। तत्थ जइ चक्किसमायारो, न हुँति साहुणो। किं एते तुज्झच्चया चउसट्ठिसहस्सजुवइभत्तारा; किं वा नवनिहिवइणो, किं वा चुलसीईसयसहस्सप्पमाणहयगयरहाहिवइणो, छन्नउइपाइक्ककोडिसामिणो, जेण तुमं एवं 'समुल्लवसि । अह उत्तमजणो लोगो सम्मओ । ता किं एते तिदंडिणो परदेसभंगदाहधणावहाराइ कुव्वंति, मिगयाए वच्चंति, मंसाइयं 20 भक्खंति ? । जइ एवं, कहं तुमं एएसिं भत्तो न रायाईणं? । अह मज्झिमो लोगो सम्मओ तुज्झ । तहावि आवणपसारणं, पोयपेसणं, करिसणकारणं, वड्डीए दव्वधन्नपउंजणं, दारग-दारिगाविवाहकरणं, गो-महिसि-करह-तुरयाइसंगहो एमाइसमायारो। विमज्झिमजणस्स पत्तदाणं च । जइ एए वि तहच्चिय पयति, को विसेसो तुम्हाणमेयाण य? । अहो सुलद्धं गुरुद्वाणं तुम्भेहिं । अह सेसकुटुंबिकलोगो लोगसद्देण सम्मओ, ता किं एते कूडतुलाइववहारिणो, किं वा करिसण-इक्खुवाड-उन्ना- 25 भ-केयाराइकारिणो ? तहा वि सुट्ठ भे गुरुणो! । अह अहमलोगो लोगसदेण सम्मओ ताव कड-रयग-सोहगसमायारा एते तुह गुरुणो । अह अहमाहमा सोयरियाइलोगसमायारा एते, जुत्तमेयं एवंविहाणं तुह गुरूणं, एवंविहो समायारो'त्ति । तओ रुट्ठो कमलो । भणियमणेण – 'अरे तुमं कत्थ एरिसाई सिक्खिओ। लोकसमाचार एषोऽभिधीयते- 'नित्यस्नायी नरकं न पश्यति । तथा शौचकरणं 'एका लिंगे गुदे तिस्र' इत्येवमादिकम् । एष लोकसमाचारो सेयंवराणं नत्थि' । भणियमरिहदत्तेण - 'कमल ! ॥ अवावगो' एस समायारो । न हि सुइवाई एवंविहं सोयं करेंति, किं तु छारेण सव्वं सोयं किज्जइ ; तो कह ते लोयबज्झायारा न होति । किं च- लोगे वि अणिचो एसो समायारो । जओ अइसाराइसु न ___1B साहुणो। 2 A सिक्खवेहि। 3 B मारसंति। 4 B उल्लवसि। 5 B कुटुंबिग । 6 A भड । 7 A अबाधगो। 8.A करिबइ। . .. . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364