Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 286
________________ व्याख्या ] शासनोन्नतिकरणविषयक-जयदेवकथानकम् । १०७ सइ - 'सियवायमुव्वहंति साहुणो । तम्मि य लोगववहारो वि न सिज्झइ । माया वि अमाया, पिया वि अपिया, धम्मो वि अधम्मो, मोक्खो वि अमोक्खो, जीवो वि अजीवो । ता कहमेयं घडइ । एतो चिय कहमरिहंतो सव्वष्णू, एवं पण्णवेइ' - अत्थाणिआगओ एवं बहुहा उवहसइ । तत्थ य जयस्स रन्नो मंती समाणोवासगो सुबंधू नाम । तेण नियपक्खउवहसणम सहतेण दूमिजमाणमाणसेण तत्थागयसुचंदसूरीण सिट्टो वइयरो - 'एवं एवं च राया उल्लवइ' । भणियं सूरिणा - 'वच्छ ! वाडियाए जे तडुंति ते घरे घरे संति । जायखंधसुवितिक्खसिंगवसहपुरओ दुक्खं तड्डिज्जइ । ता न किंचि वि एएण' । पच्छन्नचरेण निवेइयं रन्नो । तेण वि भणियं जयगुत्तो भिक्खू सेयंवराणं पत्तं देहि । तेण वि दिन्नं, सीहदुवारे ओलइयं । सुचंदसूरिणा गहियं भिन्नं च । गओ रायकुले वाहराविओ जयगुत्तो सुचंदसूरिणा । चक्खाणियं पत्तं । एसो एत्थ पत्तत्थो पइण्णा य। किंतु 1 जमलजणणीसरिच्छा पासणिया सव्वनयसमग्गा य । सच्चपइण्णा निउणा तारिंति नरीसरं नियमा ॥ जाइ - कुलपक्खवाया लोभेण व अन्नहा वइत्ता णं । पच्चंति कुंभिपागे वाससहस्साइं नरए || दंडधरी अण्णाणा लोभेण व पक्खवायदोसेण । वितहं परूवयंतो नरए कुंभीसु पचेज्जा ॥ इय नाऊणं सधे पेच्छह सम्मं जहट्ठियं वायं । तारेह जं कुलाई सत्तमहादुक्खनरयाओ ॥ अण्णं च का जय-पराजयववस्था ? - वग्गक्खराइचागा णाणाछंदेहिं पुव्वपक्खो णे । अहवा गेण्हह तुब्भे अणुवायं तो करिस्सामो || न हि न हि पमेयमेत्ते अक्खरसव्वाणुवायरूत्रेणं । वायं छंद निबद्धं वग्गक्खरचागरूवेण ॥ काऊ य अणुवायं उत्तरपक्खं तहा करेस्सामो । एगत्थ वि अवराहे सव्वत्थ जिया न संदेहो || 1 राया एवं उवहसइ । ओ खणिगवायं अहिगिच्च भणिउमाढत्तो जयगुत्तो । अणुवइऊण दूसियं सूरिणा । निरुत्तरी कओ भिक्खू । तहा विजयवत्तं न देइ राया - अज्ज वि वायं करेह त्ति भणइ । उट्ठेह ताव । समुट्ठिया ततो सबै भिक्खुणो भणति लोयपुरओ - 'अम्हेहिं जियं' । विजिया मह गुरुणो ति राया पओसमावण्णो साहूणं छिद्दाणि मग्गइ । नायं सूरिणा । तच्चण्णिया रायाणं भणंति - ' निबिसए करेसु सेयंबरे' । राया भणइ ' अवसरे करिस्सामि । बहू लोगो एएसिं भत्तो । ता मा पयइविरागो होउ' । सूरीहिं खवरिसी भणिओ - 'देवयं सुमराहि' । ठिओ सो काउस्सग्गेण । समागया देवया भणइ - 'संदि सह किं करेमि ?' । खमरिसिणा भणियं - 'राया पउट्टो, तं अणुसासेहि' । भणियं देवयाए - 'जया अवरज्झिही तया अणुसासिस्सामि । अच्छह निरुविग्गा संपइ' । इओ य जएण एगा चरिया भणिया - 'सुचंदाण छोभगं देहि' । पडियं तीए । समागच्छइ साहुवसहीए अवेलाए । पडिसिद्धा सूरिणा - 'एगागिणी इत्थिया न एइ साहुपडि • स्सए' । सा भणइ - 'अहं धम्मं सोउमागच्छामि' । सूरी भगइ - 'संजइप डिस्सए गच्छ' । सा भगइ - 'किं मए आगच्छंती तुम्ह अवरज्झइ; तुम्हेहिं चित्तसुद्धीर जइयत्रं । किं रायमग्गे चेइयालये गोयरे य गच्छंता अच्छी पट्टबंधं काऊण विहरह । ता न किंचि चक्खि दिय निरोहेण । अंतरकरणं निरुंभह । तस्सि निरुद्धे पञ्चल्लं थिरया' बंभचेरे निविडइ । मए आगच्छंतीए ता निरहं लोयपूयणिज्जा होह । मुहा 30 ममं पडिसेहेह' । भणियं सूरीहिं - 'एयं लोयसमक्खं वियारेज्जासि | संपयं न जुज्जइ तुमए एगागिए सह वयणक्कमो काउं' । सा रुट्टा उट्टिया । तओ लोयाण पुरओ भणइ - 'साहुणो बंभचेरभग्गा, वयं मुयंता मए पडिचरिय पुणो संठाविय' ति । तओ ते लोगा सावगे दहुं सहत्थतालं हसंता भणति - 'सुणेह, 1 Jain Education International 2 C विरया । 3 C निव्विह । For Private & Personal Use Only 10 - 15 20 25 www.jainelibrary.org

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364