________________
व्याख्या ]
शासनोन्नतिकरणविषयक-जयदेवकथानकम् ।
१०७
सइ - 'सियवायमुव्वहंति साहुणो । तम्मि य लोगववहारो वि न सिज्झइ । माया वि अमाया, पिया वि अपिया, धम्मो वि अधम्मो, मोक्खो वि अमोक्खो, जीवो वि अजीवो । ता कहमेयं घडइ । एतो चिय कहमरिहंतो सव्वष्णू, एवं पण्णवेइ' - अत्थाणिआगओ एवं बहुहा उवहसइ । तत्थ य जयस्स रन्नो मंती समाणोवासगो सुबंधू नाम । तेण नियपक्खउवहसणम सहतेण दूमिजमाणमाणसेण तत्थागयसुचंदसूरीण सिट्टो वइयरो - 'एवं एवं च राया उल्लवइ' । भणियं सूरिणा - 'वच्छ ! वाडियाए जे तडुंति ते घरे घरे संति । जायखंधसुवितिक्खसिंगवसहपुरओ दुक्खं तड्डिज्जइ । ता न किंचि वि एएण' । पच्छन्नचरेण निवेइयं रन्नो । तेण वि भणियं जयगुत्तो भिक्खू सेयंवराणं पत्तं देहि । तेण वि दिन्नं, सीहदुवारे ओलइयं । सुचंदसूरिणा गहियं भिन्नं च । गओ रायकुले वाहराविओ जयगुत्तो सुचंदसूरिणा । चक्खाणियं पत्तं । एसो एत्थ पत्तत्थो पइण्णा य। किंतु
1
जमलजणणीसरिच्छा पासणिया सव्वनयसमग्गा य । सच्चपइण्णा निउणा तारिंति नरीसरं नियमा ॥ जाइ - कुलपक्खवाया लोभेण व अन्नहा वइत्ता णं । पच्चंति कुंभिपागे वाससहस्साइं नरए || दंडधरी अण्णाणा लोभेण व पक्खवायदोसेण । वितहं परूवयंतो नरए कुंभीसु पचेज्जा ॥ इय नाऊणं सधे पेच्छह सम्मं जहट्ठियं वायं । तारेह जं कुलाई सत्तमहादुक्खनरयाओ ॥
अण्णं च का जय-पराजयववस्था ? -
वग्गक्खराइचागा णाणाछंदेहिं पुव्वपक्खो णे । अहवा गेण्हह तुब्भे अणुवायं तो करिस्सामो || न हि न हि पमेयमेत्ते अक्खरसव्वाणुवायरूत्रेणं । वायं छंद निबद्धं वग्गक्खरचागरूवेण ॥ काऊ य अणुवायं उत्तरपक्खं तहा करेस्सामो । एगत्थ वि अवराहे सव्वत्थ जिया न संदेहो ||
1 राया एवं उवहसइ ।
ओ खणिगवायं अहिगिच्च भणिउमाढत्तो जयगुत्तो । अणुवइऊण दूसियं सूरिणा । निरुत्तरी कओ भिक्खू । तहा विजयवत्तं न देइ राया - अज्ज वि वायं करेह त्ति भणइ । उट्ठेह ताव । समुट्ठिया ततो सबै भिक्खुणो भणति लोयपुरओ - 'अम्हेहिं जियं' । विजिया मह गुरुणो ति राया पओसमावण्णो साहूणं छिद्दाणि मग्गइ । नायं सूरिणा । तच्चण्णिया रायाणं भणंति - ' निबिसए करेसु सेयंबरे' । राया भणइ ' अवसरे करिस्सामि । बहू लोगो एएसिं भत्तो । ता मा पयइविरागो होउ' । सूरीहिं खवरिसी भणिओ - 'देवयं सुमराहि' । ठिओ सो काउस्सग्गेण । समागया देवया भणइ - 'संदि सह किं करेमि ?' । खमरिसिणा भणियं - 'राया पउट्टो, तं अणुसासेहि' । भणियं देवयाए - 'जया अवरज्झिही तया अणुसासिस्सामि । अच्छह निरुविग्गा संपइ' । इओ य जएण एगा चरिया भणिया - 'सुचंदाण छोभगं देहि' । पडियं तीए । समागच्छइ साहुवसहीए अवेलाए । पडिसिद्धा सूरिणा - 'एगागिणी इत्थिया न एइ साहुपडि • स्सए' । सा भणइ - 'अहं धम्मं सोउमागच्छामि' । सूरी भगइ - 'संजइप डिस्सए गच्छ' । सा भगइ - 'किं मए आगच्छंती तुम्ह अवरज्झइ; तुम्हेहिं चित्तसुद्धीर जइयत्रं । किं रायमग्गे चेइयालये गोयरे य गच्छंता अच्छी पट्टबंधं काऊण विहरह । ता न किंचि चक्खि दिय निरोहेण । अंतरकरणं निरुंभह । तस्सि निरुद्धे पञ्चल्लं थिरया' बंभचेरे निविडइ । मए आगच्छंतीए ता निरहं लोयपूयणिज्जा होह । मुहा 30 ममं पडिसेहेह' । भणियं सूरीहिं - 'एयं लोयसमक्खं वियारेज्जासि | संपयं न जुज्जइ तुमए एगागिए सह वयणक्कमो काउं' । सा रुट्टा उट्टिया । तओ लोयाण पुरओ भणइ - 'साहुणो बंभचेरभग्गा, वयं मुयंता मए पडिचरिय पुणो संठाविय' ति । तओ ते लोगा सावगे दहुं सहत्थतालं हसंता भणति - 'सुणेह,
1
Jain Education International
2 C विरया । 3 C निव्विह ।
For Private & Personal Use Only
10
-
15
20
25
www.jainelibrary.org