________________
१०८ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१८ गाथा नियगुरूणं पउत्ति' । तओ सा हक्किया सावगेहिं - 'पावे ! महामुणीण उवरि एरिसं भणंती नरयं वचसि ।
पडियत्थणि चुडियगल्ले भूसणपरिवज्जिए सह तुमाए । को सेवइ विसयसुहं इयरो वि हु दड्ढनिल्लज्जे ! ॥ उम्मूलियमयणाणं निच्चं सज्झायभावियमईणं । देवीओ वि न चित्तं हरति किमु अन्ननारीओ ॥ रायामच्चपुरोहियखत्तियसत्थाहसेट्ठिधूयाओ। भूसियअलंकियाओ पाए वंदंति एयाण ॥ न य तेसि तासु मणयं दिट्ठिनिवाओ हवा भणेज्जासि । लोयाणं लज्जाए यासि एयं निसामेहि ॥
अण्णावएसओ विहु कलुसियहिययाण नजए दिट्ठी । मयणाउरस्स दिट्ठी लक्खिज्जइ लक्खममंमि ॥ सा भणइ - 'अरे ! किं तुब्भे जाणह ?, अहं जाणामि, जीए अट्ठ वि अंगाई तेहिं भुत्ताई। भणियं सावगेहिं - 'जाणिहिसि, एवमुल्लवंती जाहे रायकुले ढोइजसि' । गया दिसोदिसिं सवे वि । सुबंधुमंतिणा सह मेलावं काऊण समागया सुचंदगुरुसमीवे । सिट्टा पउत्ती गुरूणं । भणियं सूरीहिं - 'सा इहागया 10 एवं एवं भणंती अम्हेहिं सव्वहा निद्धाडिया । एवं उल्लवंतीए नज्जइ रायसेगो वि को वि अस्थि ।
तहावि पुणो भणंती बाहाए घेत्तूण रायकुले नेयव्वा । न विलंबो कायव्वो । पज्जवसाणं सोहणं भविस्सइ' । पुणो वि सा दिट्ठा जणमज्झे उल्लवंती गहिया बाहाए । समप्पिया बंधुस्स । तेण वि भणिया'पावे ! वच्चसु रायकुलं । सा झत्ति पयट्टा । नायं सावगेहिं - रायसेगो धुवं अत्थि एईए । किंतु
सासणदेवया' भलिस्सइ । भणियं सुबंधुणा-राया पउट्ठो तेणेसा एवं कारिय त्ति । तहावि गम्मउ राय15 कुले । पत्ता जयराइणो समीवे सव्वे वि । भणियं जक्खसेटिणा- 'देव ! रायरक्खियाई तवोवणाई सुव्वंति । उक्तं च
धर्मात् षड्भागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं तस्मात् प्रजानां परिपालनम् ॥ एसा य पडियपूयत्थणी चुडियकवोला दिट्ठा वि य उव्वेयणिज्जा जम्मंतरोवज्जियअसुहतरुफलमुव20 भुंजमाणा वि कुओ वि साहूण पडिनिविट्ठा असमंजसाइं जंपइ । ता देवो पमाणं' । भणियं रन्ना'हयासि! जइ ते अप्पा समप्पिओ धम्मनिमित्तं ता को विवाओ । अह भाडी एसा जइ लद्धा ता को विवाओ। अह न लद्धा ते भाडी, ता धम्मो ते भविस्सइ, न किंचि विवाएणं । अह भाडि मग्गसि, सावगा दाहिंति; तहा वि को विवादो । अह सावगा न देति मम धम्मो हवउ, अहं दाहामि । गच्छह
न किंचि विवाएणं' । भणियं जक्खेण- 'देव ! किं ते बंभचेरभट्ठा, जं देवो एवं भणइ ?' । भणइ 25 रन्ना- 'मए दाणं पि दाउं नियदंडं परिच्चज तुम्ह विवादो छिन्नो । जइ न रोयइ ता साहुणो सुद्धिं कुणंतु' । भणियं जक्खेण - 'देव ! जो जो जस्स पउट्ठो होज, सो सो निविण्णजीविएण “पंगुलंधलकोढियाइणा जइ छोभगं दवावेजा, तत्थ तत्थ जइ सुद्धी कज्जिही, ता हगियमुत्तियए सुद्धीए पओयणं । निरहिट्ठाणाणि य दिव्वठाणाणि किं न होति । तओ जे चिय रक्खगा ते चिय विलुपग त्ति कत्थ गम्मउ ? । भणियं रन्ना- 'अहो पेच्छह वाणियगाणं वयणाणि ? तुन्भे चिय भणह -का अन्ना 30 गई ? । तुम्ह भज्जा सुण्हा धूयाओ विडाणं कह छुट्टिस्संति; जइ सुद्धी न कीरइ ?'। __ भणियं सोमेण-देव ! समाणधणेणं छोभगे दिन्ने दिव्वाइणा सुद्धी कीरइ । हीणो छोभगदाया निग्गहिजउ' । भणियं रन्ना- 'अखंडबंभयारी भिक्खुणो चेव, सेयंवरा पुण न तहा । तो ते जइ दिव्वेणं न सुज्झेज, तहा वि नाहं तेसिं जीवियहरणं करेमि तुम्हाणं दक्खिन्नेणं । नासाइच्छेए वि कते तुम्ह उवग्घाओ भविस्सइ । ता वरं अच्छउ एसा भणंती । नाहं नासाछेएण वि ते निग्गहिस्सामि । वच्चह घरेसु' । 1A देवयाए धुवं । 2 B भवतु। 3A बंभचेरठ्ठीणं । 4 A पंगुलंधकोठि। 5 B नास्ति 'जई'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org