________________
व्याख्या ] शासनोन्नतिकरणविषयक देवडकथानकम् ।
१०९ भणियं जक्खेण - 'को एईए एदहमेत्तो अवटुंभो जा एवमुल्लवइ । नासो सिरए कजउ जो एवं भणेइ'। भणियं रन्ना- 'सो कहिं नजइ । नासओ वि सो तुम्ह गोयरो भविस्सइ न वा न नजइ' । भणियं दत्तेण'देवस्स गोयरो अम्ह गोयरो' ति। भणियं रन्ना - नासो अम्हाण न दंडगोयरो त्ति ता किं कायब' । भणियं जक्खेण -- 'देव ! नणु तुब्भे च्चिय अणुमण्णह एयं । तओ एसा न निग्गहिज्जइ । किं तु न सोहणमेयं वंसस्स व विणाससमए फलं । एवं विहा तुम्ह मई संजाया। किं अम्हे भणामो' । तओ रुट्ठो राया भणइ -: 'अरे रे! ते दुरायारे साहुणो खिवह गोतीए । एए पुण किराडगे अवहडसव्वस्से काउं निखाडेह' । उठ्ठिया सावगा । साहुणो वि रायपुरिसेहिं अक्खित्ता पक्खित्ता गोत्तीए । ठिओ काउस्सग्गेण खमरिसी । आगया देवया भणइ – 'अच्छह निरुबिग्गा, सोहणं करिस्सामि' । तओ उत्तट्ठा देवयाहिट्ठिया' करिणो । तेहिं उम्मिठेहिं विच्छोलिआओ जच्चतुरयवंदुराओ । मारेंति रायंगणे संचरंतं जणं, भंजंति रायभवणभित्तीओ। जाओ कोलाहलो । विदलियाई कोट्ठागाराइं । दुक्का कोट्टिकारा, ते वि चुण्णिज्जंति हत्थीहिं । गया ॥ करिणो भिक्खुगालए; मारिजंता नट्ठा भिक्खुणो । भंजंति विहाराई । संमुहीभूयं पि न मारेंति सावगसमूहं । करीहिं भग्गा आवणा । जाओ जणसम्मदो । महाकोलाहलीभूयं नयरं । एवं दट्टण अद्दन्नो जयराया । तओ उल्लपडसाडगो धूयकडच्छयहत्थो सह पहाणसामंतेहिं भणिउमाढत्तो- 'दिहो कोवो, खमउ जस्स मए अवरद्धं । पसायं करेउ, उवसंपन्नो अहं ति । एत्थंतरे अंतरिक्खपडिवन्नाए देवयाए भणियं- 'मओ सि दास ! कहिं जासि' । राया भणइ – 'भणउ सामिणी, जं मए अयाणमाणेण अवरद्धं । तेण खामेमि' ।। देवयाए भणियं - 'पाविट्ठ ! साहूण कलंकदाणकाले बुद्धिमंतो आसि । संपयं अयाणगो जाओ। कीस तुमे देविंदवंदिया साहुणो अवमणिया ?, कीस सावगा नायमुल्लवंता निरसिया ?, कहिं ते भिक्खुणो जे साहू निधिसए कारेंति ? । ता सुमराहि इट्ठदेवयं । नत्थि ते जीवियं' । भीओ राया भणइ-'मा सामिणि ! एवं कुण । देहि पाणभिक्खं । कयस्स पायच्छित्तेण पओयणं' । देवयाए भणियं- 'तुमं अभव्वो इव लक्खीयसि । ता संपयं मुक्को, पुणो वि जइ साहूणमुवरि पओसं काहिसि सावगाण वा, ता तहा करिस्सामि 24 जहा भग्गो' न लागसि' । राइणा भणियं-'जं सामिणी भणइ तं सव्वहा करिस्सामि'। 'जइ एवं ता गच्छ, साहुणो सक्कारेहि; सम्माणेहि सावगजणं' ति । तओ तह त्ति संपाडियं जयराइणा । सट्ठाणं गया हत्थिणो । नियत्तं विड्डरं । किं तु साहुपदोसजणियकम्मुणा अणंतसंसारं भमिही, दुक्खपरंपरमणुहवंतो ति । जउत्तिगयं ॥ २६॥
॥समाप्तं जयदेवकथानकम् ॥ २६ ॥
साम्प्रतं देवडकथानकं कथ्यते
०२७. देवडकथानकम् । - रोहीडयं नाम नयरं । तत्थ देवडो नाम कुलपुत्तगो परिवसइ । सो य पयईए अत्तगविओ दुब्वियड्डों" य । अण्णया तत्थ साहुकप्पेणं विहरमाणा बहुसिस्ससंपरिवुडा समागया सुहंकरा नाम सूरिणो। समोसढा साहुजणोचिए चंदणदुमे उज्जाणे । परिसा निग्गया वंदणत्थं । देवडो वि, खलीकरेमि ते अईव पंडिया 30 सुव्वंति, जेण तज्जएण मम साहुवादो होइ त्ति बुद्धीए निग्गओ। समाढत्ता देसणा गुरुणा, जहा- 'देसओ वि विरई कायव्वा । जइ पुण सव्वओ काउं तीरइ ता किं न पज्जत्तं' । एत्यंतरे भणियं देवडेग - 'केसु
1 B नास्ति पदमिदम्। 2 A जेण। 3 A एयं। 4 B रुग्गो। 5 B करेमि। 6 A. दुच्चियट्ठो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org