________________
११०
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ १८ गाथा
ठाणेसु विरई कायव्वा ?' | सूरिणा भणियं - 'पाणाइवायमुसावायादत्तादाण मेहुणपरिहेसु जईण सव्वविरई । मणेणं, वायाए, काएणं, न करेइ, न कारवेइ, करेंतं नाणुजाणइ, एस कमो । अह देसविरई तो दुविहं तिविहेण वा, दुविहं दुविहेण वा, दुविहं एगविहेण वा, एगविहं तिविहेण वा एगविहं दुविहेण वा एगविहं एगविहेण वा घेप्पइ' । भणियं देवडेण - 'तुब्भेहिं कहं गहिया ?' । सूरिणा • भणियं - 'तिविहं तिविहेणं' ति । देवडेण भणियं - 'न जुत्तमेयं, जओ आहारे सिज्झमाणे जे जीवा मया तव्वणं तुभे छप्पह' | गुरू भणइ - 'नत्थि एयं, जम्हा वयं न पयामो, न अन्नेण पयावेमो, पयंते न समणुजाणामो । ता कहं तव्वहेण छिप्पामो ?' । देवडो भणइ - 'अणुमई सव्वहा अस्थि । जइ गिहत्था रंघति ता भिक्खं हिंडामो । जइ गिहत्थाणं धन्नसंचओ होइ ता सुहं रंधिऊण पयच्छंति । सो य कणसंचओ न करिसणं विणा; ता पसंगेण करिसणं पि बहुमन्नियं होज्जा । करिसणं न गोणाइविरहेण । 10 ते वि न भत्तपाणं विणा । ता कहं तिविहं-तिविहेणं मे वयगहणं ?' ति । भणियं सूरिणा - 'न बाहगमिणमम्हाणं; जस्स आसंसा पयट्टइ' तस्स एस दोसो । साहुणो पुणो सहावपवित्तेसु गेहेसु' नियपरियणनिमित्तं निव्वत्तिए पागे संसट्टे हत्थे संसट्ठे मत्ते सावसेसे दबे पडिरूवएण एसिया भुंजंति । तेणं चिय कणकरिसणाइगोयरो आसंसाविभागो दूरं निवारिओ चेव । भद्दमुह ! सिक्खिऊण वाए उट्टिज्जइ' । तओ देवडेण चिंतियं - ' अहं उवहसिओ एएहिं' ति; पओसमावण्णो तेसिं छिद्दाणि मग्गइ । भणइ लोयपु15. रओ - 'एए पच्छन्नचरा कस्सइ राइणो वा पल्लीवइणो वा' । एवं तेण उल्लवंतेण अन्नो जणो भणिउमाढत्तो । एवं कण्णपरंपराए गयं रन्नो कन्नं तं वयणं । रन्ना वाहराविया सुहंकरसूरिणो । एगंते भणिया पुरिसदत्तराणा - ' तु सव्वस्स वि विस्संभणीया; अओ अहं भे! सुवण्णसहस्सं दाहामि; तो संपइ मम पडि - राई तूण तेसिं छिद्दाणि मग्गह, ममं निवेएह " । सूरिणा भणियं - 'महाराय ! समतिण-मणि- लेहु-कंचणा समसत्तु-मिता साहुणो भवंति । भिक्खामेत्तसंबलाणं परिचत्तपरिग्गहाणं किं सुवण्णेण कज्जं । समसतु-मि20 ताणं को अत्थि जस्स छिद्दाणि मग्गिज्जंति ? । ता महाराय ! सुपरिक्खियवाइणो महापुरिसा हवंति । ता किमेयं भवया वागरियं ?' । भणियं रन्ना - ' किं मए थोवं सुवण्णयं पडिन्नायं अन्नराईहिंतो, जेण ताण संतिया होउं तुभे इहागया पच्छन्न चरा; न मम संतिया अण्णत्थ गच्छह ?" । सूरिणा भणियं - 'महाराय ! सुणिच्छियं कथं भवया एयं, जं अम्हे अन्ननिवचरा इहागय ? त्ति । न य खुद्दजणवयणावराहेण एवं वतुमरिहर महाराओ ।
25
पाणचए वि पावं पिवीलियाए वि जे न इच्छंति । ते कह जई अपावा पावाई करेंति अण्णस्स ॥ राया चउण्ड वि आसमाणं गुरू । ता गुरुतप्पका कहं होमो जेण तुज्झ छिड्डाणि निरूविय अन्नेसिं कहिस्साम । तुह तणएणं (?) सव्वास्स अणभिभवणीया । ता कहं धम्मसहायस्स खलियमिच्छामो । ता महाराओ सम्मं निरूवेउ' ।
30
एत्यंतरे भणियं सुबुद्धिमंतिणा - 'देव ! एवमेयं महातवस्सिणो । एए न खलियारणीया । किं न सुयं • देवेण रायगिहे नयरे मेयञ्जरिसी नाम सेयंबरसाहू भिक्खमडतो सुवण्णगारगिहमणुपविट्ठो । तम्मि य समए सुवणारं मोतुं नत्थि अन्नं माणुसं तस्स गेहे । सो य सेणियरन्नो देवच्चणनिमित्तं अट्ठसयं सोवforयजवाणं अहिरणीए ठवेत्ता भिक्खानिमित्तं अभितरे पविट्ठो । एयावसरे घरकुंचएण जवबुद्धीए सव्वे ते तेड्डियं चंचुं काउं मुहे कया । भिक्खं गहाय निग्गओ सुवण्णगारो, जाव जवे न पेच्छइ । भिक्खं दाऊण साहुं भणइ - 'कहिं जवा ?" । कुंचाणुकंपाए भणियं साहुणा - 'का मम जवेसु तत्ती ? ताव
1 A पयडइ । 2 A नास्ति 'गेहेसु' । 3 A कन्नो तव्त्रयणं । 4 B नास्ति पदमिदम् । 5 C परिन्नायं । 6 C ताणयणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org