________________
व्याख्या ]
शासनोन्नतिकरणविषयक देवडकथानकम् ।
१११
न मए गहिया' । सुष्णारो' भणइ – 'अन्नो एत्थ न कोइ आगओ; ता सव्वहा देसु जवे, अण्णहा सेणिओ मारिस्सइ ममं ' । साहू भणइ – 'पेच्छ जइ मम पासे संति' । सुण्णारो' भणइ - ' न किंचि एएणं, अप्पेहि; उयाहु नत्थि ते जीवियं' । साहुणा भणियं - 'जं जाणसि तं करेसु' । तओ रुट्ठो सुन्नारो बद्धं अल्लवद्वेण से सीसं । पहयाओ फञ्चराओ संखाणदेसेसु । निष्फिडिया दो वि अच्छिगोलया । तहा वि कुंचाणुकंपाए न कुंचं साहेइ, न सुण्णयारस्स पउस्सई । ता देव ! साहुणो एवंविहा होंति । तान एए एवंविहकारिणो' । भणियं रन्ना - 'महाभाग ! न सबे वि एगसहावा भवंति । विचित्तसहावा पाणिणो' । भणियं सुबुद्धिणा - 'अस्थि देव ! एवं, किंतु बज्झचेट्ठाहिं अंतरंगो भावो लक्खिज्जइ । पेच्छ निक्कसाया थिमिया दिट्ठी, पसंतं वयणं, अपरिकम्मं तवसा किसं सरीरं महाणुभावाणं । ता न होंति एवंविहा चारपुरिसा" । राइणा भणियं - 'महाभाग ! किं गूढमायावतो न होंति केइ वि । किं न सुयं एएसिं चि समए वणिज्जंतं अंगारमद्दगचरियं । स हि किल गूढमाइत्तणओ' अविण्णायसरूवो गच्छ - सामीकओ' त्ति । भणियं मंतिणा - 'देव ! तुब्भेहिं कुओ एस वइयरो निच्छिओ जमेते चरा पडिराईणं ?' | भणियं रन्ना - 'कन्नपरंपराएणं' । भणियं मंतिणा - 'जस्स सगासाओ तुमेहिं आयन्नियं, तं वाहरावेह' । वाहरिओ पुट्ठो य - 'तुमए' कहं नायं चरा एए साहुणो ?' त्ति । तेण भणियं - 'मम अमुगेण कहियं । एवं परंपराए वाहरिओ देवडो पुट्ठो" य- 'तुमं कहं जाणसि चरा एए मुणिणो ?' । तेण भणियं - 'लोगाहिंतो' । मंतिणा भणियं - 'तं आणेहि, जेण ते साहियं' । देवडो भणइ - 'नो 13 जाणामि बहू लोगो जंप, केत्तियं दंसेमि' । भणियं मंतिणा - ' अहवा तुमं पि" निच्छयं करेहि, अहवा परं दंसेहि" । उयाहु नत्थि मे जीवियं । एए महामुणिणो अकारणे कोविया सबलवाहणं सरङ्कं रायाणं निड्डहेज्जा । ता एद्दह आवईए तुमे जोइओ राया । किं तुमए" विणासिएण, सिग्घं निव्विसओ गच्छसु" । रहा नत्थि ते जीवियं । सकुटुंबयं तेल्लकडाहीए "तलाविस्सामि' त्ति । तओ निंदिज्जंतो नियगेहिं, सोइज्जतो परियणेहिं, हसिज्जंतो" तरुणएहिं, अक्कोसिज्जंतो जायाए, उद्दालियसव्वस्सो निद्धाडिओ रोहीडगाओ । दुखिओ परियडतो पत्तो तामलित्तीए । परपेसणकरणोवज्जियदविणलेसेण किच्छेण निव्वहइ | तत्थ वि साहूणं पओ बहइ । लोगाण पुरओ भणइ - 'सेयंबर साहुणो भिक्खाछलेण घराई हेरंति, रयणीए चोराण साहेंति; ते य भागं पयच्छंति । पडिराईण य सुवन्नं गिण्हंति । तओ नगरस्स अत्थसारं रन्नो य पमत्तयं साहिंति अन्नराईणं । ता न तेसिं गेहे नगरे वा पवेसो दायव्वो' । तओ केह तबयणं सद्दहंति, पडिसेहं च करेंति साहूणं नियगेहेसु भिक्खट्टमहंताणं । अन्ने न सद्दहंति । एवं वच्चइ कालो | 25
1
20
अन्नया विहरंता समागया सुहंकरसूरिणो तत्थ । ठिया धणवहसेट्ठि" जाणसालासु । समागच्छइ लोगो धमकाए । आउट्टिओ भर्त्ति करेइ । उच्छलिओ साहुवादो । दिट्ठा देवडेण पञ्चभिन्नाया य । पउट्ठेण चिंतियं - करेमि कयपडिक्कियं । तओ मिलिओ आरक्खियस्स भणइ - 'घणवह सेट्ठिगेहे जे अच्छंति पव्वइया, ते अगठाणेसु चारिग चि बद्धा निद्धाडिया य । ता तुम्मे जाणह' । तेण वि रन्नो सिहं । रन्ना विवाहविओ घणवहो भणिओ य - 'जे तुह जाणसालासु चिट्ठति तेसिं पारं तुमं जाणसि ?' | 30 सेट्ठिणा भणियं - ' को एयाण पारं जाणइ ? । एते हि सव्वत्थापडिबद्धा गामागरनगरमंडियं वसुहं
1 B सुन्नयरो । 2 B सुवन्नयारो 3 B पव्वराउ | 4 B पओसमावहइ । 6 B चारग° । 7 A ° माय तणविण्णाय° । 8 B वाहराविधो । 9 A तुमे । 11 A नास्ति 'पि' । 12 A समप्पेहि । 18B14 A गच्छउ । 15 B तलावेसामि । इसिज्ज माणो । 17 B नास्ति 'घणवहस्रेडि; C धणावह° ।
Jain Education International
For Private & Personal Use Only
5 B नास्ति 'तवसा किसं' 10 B नास्ति 'पुट्ठो य' ।
16 A
www.jainelibrary.org