________________
११२ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१८ गाथा नियकप्पेणं विहरति । न तेसिं दव्वओ धणे वा सयणे वा; खेत्तओ देसे वा विसए वा नगरे वा गामे वा; कालओ सुभिक्खे वा दुब्भिक्खे वा; भावओ सुहे वा दुहे वा जीविए वा मरणे वा, पडिबंधो अस्थि । तो देव ! तुम धन्नो जस्स रज्जे' रटे नगरे वा एयारिसा साहुणो निवसंति' । तओ रन्ना वाहराविओ आरक्खिओ, भणिओ य - 'कहेसु सेट्ठिस्स जा तुमे सुया पउत्ती' । भणियमारक्खिएण- 'सेट्टि ! तुम जाणसि • विसेसं । किं तु देवडाभिहाणेण गोहेण मम सिहँ जहा - एते रोहीडगे नगरे चारिग त्ति गहिया, बद्धा, निद्धाडिया य । एत्थ वि चारिग त्ति आगया' । भणियं सेट्ठिणा- 'वाहरावेह तं गोहं मम पञ्चक्खं' । वाहराविओ आगओ, भणिओ सेहिणा- 'तुमं रोहीडगाओ नगराओ कहमागओ?, जहा फुड भणेज्जासि' । देवडेण भणियं - 'अम्हे वि भमंतभमंता आगया । भणियं सेट्टिणा - 'कीस रन्नो पुरओ उल्लंठमुल्लवसि । अम्हेहि वि सुया कावि पउत्ती, तेण पुच्छामो' । तओ-नाओ मम वइयरो इमेणं ति "संखुद्धो देवडो । न किंचि साहेइ । राया जाणइ - नाओ सेट्टिणा, एस एव चरो, तेणां संखुद्धो । भणियं रन्ना- 'कीस न साहेसि ? । एत्थंतरे रन्नो चमरधारीए अवयरिया पवयणदेवया सुहंकरसूरिणो गुणावजिया । तीए कहिया सव्वा पुव्वुत्ता तस्स पउत्ती । रुवाए देवयाए कओ उम्मत्तो । गहिओ रोगेहिं सुदूसहेहिं । बहुकालं किलेसमणुह विऊणं मओ गओ नरगे । तओ अकए वि दोसे अणेयअब्भक्खाणदूमिजंतो भमिही अणंतसंसारं साहुजणपदोसजणियं असुहकम्मपरवसो ति । देव डोत्तिगयं ॥
॥ देवडकथानकं समाप्तम् ॥ २७॥
०२८. दुद्दकथानकम् ।इयाणि दुद्दो भन्नइ-कोसलाए दुद्दो नाम माहेसरो ससरक्खभत्तो । अन्नया सो गओ उज्जाणे । तत्थ बहुजणमज्झगयं सीहगिरिं नाम सूरिं धम्मं कहेंतं दट्टण कोउगेण तत्थ गओ उवविट्ठो । तत्थ 20 तामलिबालतवस्सिचरियं वन्निजइ-जहा तामली' सेट्ठी वाससहस्साई कटुं तवचरणं काऊण
अणसणे ठिओ । इओ य पलिचंचारायहाणीवत्थव्वा देवा तस्स निदानकरणाय आगया । इड्ढेि दंसेंति - 'अम्हे अणिंदा चुयइंदा ता नियाणं करेसु, जेण अम्ह इंदो होहिसि' । तामली वि तेसिं वयणं अणाढायमाणो चिट्ठइ । तेण य पएसेण गच्छंता साहुणो सुत्ताउत्ता' जुगमेत्तनिमियदिट्ठी पयं पयं चक्खुणा सोहेमाणा दिट्ठा । ते दट्टणं चिंतियं तामलिणा- 'अहो सोहणो एस धम्मो, जत्थ पराणुवरोहेण गम्मइ । 25 सच्चं सवन्नू सो देवो, जो एवं परूवेइ' – एवंविहसुहज्झवसाएण उप्पाडियं सम्मत्तं । तओ मओ उववन्नो ईसाणे कप्पे ईसाणो नाम इंदो, सूलपाणी वसहवाहणो, जाव अहिणवुप्पण्णदेवकिच्चं करेइ, जाव चेइयालए गओ, तत्थ सिद्धपडिमाणं सिणाणाइ करेइ । एयं सवित्थरं वन्निज्जमाणं सोऊण पओसमावन्नो दुद्दो भणइ - 'मामा एवं भणह । एस भगवं महादेवो, सो य सया सासओ, तेण चेव सव्वे देव-दाणव-गंधव्व-अरहंत-बुद्ध-विहु-बंभ-सूर-चंदादओ कया । ता सो उप्पन्नो त्ति न जुत्तं । न य सो देवाणं ० सिणाणाई करेइ । सो च्चिय महादेवो अन्नेहिं हाविजई । ता मुसं तुन्भे वयह । विप्पा वि
1 A. नास्ति 'रजे। 2 B नास्ति 'मगरे'। 3 A नास्ति 'नगराओ'। 4 B भमंत समागया। 1-1 एतदन्तर्गतपाठस्थाने B आदर्श 'अम्हेहि वि किंपि निसुयं मा अन्नहा भणसु' इत्येव वाक्यम।। B रुटा देवया। 6B कोसलाउरे। 7 B तामलिं सेटिं। 8Cसुनाओ। 9 B ण्हवणाइ। 10A हाणिज्जइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org