SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ व्याख्या ] साधुगणदोषोद्भावनफलसूचक- कौशिक कथानकम् । ११३ भणंति - 'सेयंबरसाहुणो त्रयीबज्झा, न मोक्खसाहग' त्ति । भणियं सूरिणा - 'भद्दमुह ! मा निक्कारणं कुप्पाहि । अम्हे न किंचि तुहच्चय देवस्स कहेमो । एसो पुण देवलोयाहिवई इंदो, तस्स संतिया वत्तबा अम्हेहिं कहिया, न तुहच्चय देवसंतिया, ता मा तुमं खेयं करे हि' । दुद्दो कुविओ भणइ - 'करेह वायं जइ तुम्ह दंसणं अस्थि' । सीह गिरिगुरुणा भणियं - ' का तुह सत्ती जो तुमं अम्हेहिं समं करेसि वायं । पढाहि ताव माझ्यं । न किंचि ते कुविकप्पेहिं' ति । उडिओ सो, गओ ससरक्खसमी । भणइ - 'सेयं - s बरेहिं समं वायं करेह' । ते भांति - 'राया साहुभत्तओ, ता अट्टमट्टाई न तीरंति काउं; ते य वाए पडुया । अओ न कज्जं अम्ह वाएण' । तओ सो सयमेव उट्ठिओ वाए । निरुत्तरी कओ खुल्लएण । तओ गाढयरं पओसमावण्णो छिद्दाणि मग्गइ, कूडलेहवाहए करेइ । किर आयरिया लिहंति विजयधमस्स - 'एस कोसलावई पमत्तो, ता अवसरो गहणस्स वट्टइ, ता सिग्घमागच्छसु' । एवं तत्थ लिहियं । तओ कवडे गाहिया य रायपुरिसेहिं, नीया रायकुले । पुच्छिया भणंति - 'सीह गिरिसंतिया अम्हे' । " दुद्देण भणियं - 'देव ! किमेतेहिं मारिएहिं मुच्चंतु एए । साहू निम्गहट्टाणं देवस्स, जे एवं करेंति' । रुट्ठो राया भणइ - 'खिवह गुत्तीए' ते सव्वे' - जाव एवं समाइसइ राया, ताव राइणो जणणी अहिट्टिया खेत्तदेवयाए साहुजणभत्तिजुत्ताए विकियरूवेण, ठिया धुणेइ सीसं न किंचि जंपइ । परियणेण रन्नो सिद्धं । समागओ राया । धूयं उग्गाहेइ । जणणीए गहिओ कुच्चे, पहओ चवेडाए - 'हा पाविट्ठ ! साहुणो निरवराहे कयत्थावेसि ! सबलवाहणं तुमं समुद्दे पक्खिवामि । नत्थि ते जीवियं ति । पाविट्टेण दुद्देण कूडलेह - 15 वाहया कया साहूणं पउट्ठेण । नत्थि साहूण दोसो | तो साहुणो वाहराहि नियगेहे, पूएहि वत्थकंब - लाईहिं' । तहा कयं राइणा । दुद्दो वि अवहडसव्वस्सो निद्धाडिओ देसाओ । अट्टवसट्टो हिंडतो अणेय - रोगायकपीडिओ मओ उववन्नो नरए । तत्तो उव्वट्टो भमिही अनंतं संसारं । दुद्दो त्ति गयं ॥ २८ ॥ व्याख्याता गाथा ॥ ॥ दुद्दकथानकं समाप्तम् ॥ २८ ॥ दोसे समणगणाणं अण्णेणुब्भाविए वि निसुर्णेति ॥ ते विहु दुग्गइगमणा कोसिय- कमला' इदं नायं ॥ १९ ॥ व्याख्या - 'दोषान् श्रमणगणानां' साधुसंघानां, 'अन्येन' – अपरेण, 'उद्भावितान्' - प्रकाशितान्, ‘निशृण्वन्ति’–आकर्णयन्ति । 'तेऽपि दुर्गतिगमनाः' - कुगतियायिनो भवन्ति । 'कौशिक - कमलो' वणिजौ 'अत्र दृष्टान्ता' विति । भावार्थः कथानकाभ्यामवसेयः । ते चेमे २९. कौशिकवणिक्कथानकम् । Jain Education International 20 पाडलिपुत्ते नयरे कोसिओ नाम वाणियगो परिवसइ जम्मदालिद्दिओ । तत्थ य नयरे वासवो नाम इort समणोवासओ । तस्स बालवयंसो कोसिओ धिज्जाइयाण भत्तो । तत्थ य सोमडो बंभणो जाइमउम्मतो कोसिस पाडिवेसिओ । ते दो वि एत्थ उवविसंति । अण्णया एगत्थ उवविट्ठो कोसियस्स पुरओ । डोडो साहूणमवण्णवायं गेण्हइ । कोसिओ तं न वारेइ, तुसिणीओ संचिट्ठइ । एत्यंतरे वासवो 30 तेोगासेण समागतो । सोमडेण वि कओ आगारसंवरो । भणियं वासवेण - 'कोसिया ! किं कुणंता अच्छह ? किं पि परिओसकारणं जायं ते ?' । भणियं कोसिएण - 'न किंचि वि तहारूवं' । भणियं 1A सह । 2 A गोसीए । 3 B कमलो । 4 B नास्ति 'वि' । क० १५ For Private & Personal Use Only 25 www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy