________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१८ गाथा ___ संपयं दत्तो भन्नइ
-> २५. दत्तकथानकम् ।भगवंते वीरनाहै' मोक्खं गए कालेण समुप्पण्णेसु बोडियनिण्हएसु पंचसयसिस्सपरिवारा संगमथेरा सूरिणो उज्जयविहारेण विहरंति । तेसिं दत्तो नाम आहिंडगो साहू । सो य कम्हि' पयोयणे सूरीहिं 5 गामंतरमेगागी पेसिओ । सो य वियालवेलाए पत्तो एगत्थ सन्निवेसे वसहिं मग्गइ । न लद्धा वसही ।
तो बोडियचेइयालए बोडियावसहो एसणिज्जो त्ति तत्थ पविट्ठो रयणिमइवाहेउं । दिट्ठो बोडियसावगेहिं । निकारणवेरिएहिं पच्छन्ना भाडि दाऊण पेसिया तत्थ गणिया तेहिं, एयाणं उड्डाहो होउ त्ति । दुवारं पिहित्ता तालयं दिन्नं । रयणीए जाममेत्ते गए गणिया उवसग्गं करेइ । दत्तो य निप्पकंपो महाभागो । आवजिया सा निप्पकंपयाए । उवसंता संती भणइ- 'अहं तुह खोहणत्थं दियंवरोवासएहिं 10 पेसिया भाडि दाऊण । सो भणइ अच्छसु, एगंते सुवाहि, तुह भाडीए कजं । दत्तेण य दई सव्वमुवगरणं रयहरणाइयं तीए चेव पुरओ विदित्तदीवयजलणेण । गहिया ताण संतिया जुन्ना मोरपिंछिया । सावगा दियंवरा य लोग मेलेता भणंति- 'एत्थ सेयवडओ सह गणियाए अच्छइ; पेच्छह भो लोगा! उग्घाडियं दारं सुरुग्गमे । दत्तो वि तीसे खंधे बाहुं निवेसिय निग्गंतुमारद्धो । दिट्ठो लोगेण – 'खवणगो
एस, वेसाए सह एत्थ वसिओ निल्लज्जो । संपयं पि गलए विलग्गो नीई'। दत्तो भणइ- 'किं ममं 15 हसह एगं, अन्ने वि रत्तीए वेसाहिं सह वसंति खवणया' । तओ हसिया बोडियसावगा लोगेण- 'एरिसा
तुम्ह गुरुणो! अहवा पयडभंडाणं एस च्चिय गई होइ । एत्तो च्चिय सेयंबरेहिं वत्थगहणं कयं । सो चिय पक्खो सव्वन्नुप्पणीओ न तुम्ह संतिओ' ति ।
इह च सुभद्रया आत्मदोषक्षालनेन साधुदोषापहारं कृत्वा शासनोन्नतिः कृता । मनोरमया स्वकीयभर्तृश्रावकदोषापहारद्वारेण, श्रेणिकेन तु केवलं साधु-संयतीदोषप्रच्छादनेन, दत्तेन तु आत्मनि समा20 रोपितदोषमध्यारोपकेष्वेव समारोप्य शासनोन्नतिः कृता । तेन भेदेन चत्वार्युदाहरणानि दर्शितानीति ॥
॥ दत्तकथानकं समाप्तम् ॥ २५॥
व्याख्याता प्रस्तुतगाथा । विपर्यये दोषमाह -
केइ पुण मंदभग्गा नियमइउप्पेक्खिए बहू दोसे ।
उब्भावेंति जईणं जय-देवड-दुद्ददिटुंता ॥ १८ ॥ * व्याख्या – 'केचन मन्दभाग्या' - प्रणष्टपुण्याः, 'निजमत्युत्प्रेक्षितान्' - स्वकीयबुद्धिविकल्पितान् , 'बहून्' - प्रचुरान् , 'दोषान्' भ्रष्टब्रह्मचर्यादीन् , 'उद्भावयन्ति' - प्रकाशयन्ति, 'यतीनां' - साधूनाम् । अत्रार्थे 'जय-देवड-दुद्दका' वक्ष्यमाणा 'दृष्टान्ता' इति । भावार्थः कथानकेभ्योऽवसेयः । तत्रादौ जयकथानकमुच्यते
२६. जयदेवकथानकम् ।30 इहेव भारहे वासे साकेयं नाम नयरं । तत्थ जउ नाम राया । सो य तचण्णियभत्तो, तेसिं समए विणिच्छि यो भिक्खुमयमेव अट्ठो सेसो अणट्ठो ति भावियमई न साहुणो बहु मन्नइ, पञ्चुलं उवह
1 B वद्धमाणे। 2 A किम्हइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org