________________
व्याख्या ] शासनोन्नतिकरणविषयक श्रेणिककथानकम् ।
१०५ हारेणं जयंताण गीयाण एसणिजमेव । 'एसणिजं अगीयस्स अणेसणिज । किं च, पिंडविसोही उत्तरगुणा, तुमं पुण मूलगुणाणं पि विणासे पयट्टो, ता गच्छ तुम गुरुसमी गुरुकुलवासे, न किंचि वियारेण' । चिंतियं देवेण - न संपयं खोहिओ; नियत्ततं खोभिस्सामि ।। ___ तओ नियत्तंतस्स सेणियस्स नगरे पविसंतस्स विउविया संजई गुरुहारा हट्टेसु कवड्डियाओ" मग्गंती। दट्टण चिंतियं सेणिएण- अहो भवियव्वयाविलसियनिउत्ता किं करेउ वराई, एद्दहकोडीगया वि 5 पेच्छ विलसियमिमीए । अहवा किं अप्पणो पन्जियम्मि को वि छारं पक्खिवेज्जा । चारित्तावारगकम्मविनडिया किं करेइ वराई । किह अम्हे जाणंता वि जिणवयणं आरंभपरिग्गहेसु वट्टामो । ता किं इमीए संभावियाए । एयं दट्ठण सबो वि सन्निहियजणो उड्डाहं करेजा । ता एवं संगोविय रक्खामि सासणमालिन्नं । पत्तो गेहे । वेसपरावत्तं काऊण गओ तीसे समीवे । भणइ - 'कीस चंदकरसन्निहं जिणसासणं नियदुच्चेट्ठियपंसुणा गुंडेसि ?' । सा भणइ- 'सुत्थिओ तुमं किं न पेच्छसि ? मम एयमवत्थं संपइ, 10 जाइयकवड्डियाहि मम पच्छाइणा निव्वाहो भविस्सई' । राया भणइ – 'किं मए निव्वाहगे अनिव्वूढते किंचि वि भविस्सइ । ता आगच्छ मम गेहे । सव्वमहं करिस्सामि' । नीया नियगेहे । ठाविया अजणसंचारपएसट्ठियपच्छन्नउव्वरए । दाविया परियच्छा पासेसु । निसिद्धो जणो तेणोगासेण संचरंतो । पच्छन्नं भत्तपाणाइणा उवचरइ सयमेव राया । मा देवीओ परियणो वा सासणदुगुंछ काऊण कम्मबंधभायणं भविस्सइ । अण्णदियहे भणियमणाए – 'मम सूलं कड्डई । ता आणेहि कं पि इत्थियं जा सूइकम्मे 15 पडुई। भणियं रन्ना- 'अहं चिय सूइकम्मे पडुओ, न य मम पुत्तट्ठाणीयस्स लज्जियवं । अन्ना जा काइ आगमिस्सइ सा उड्डाहं काही । तओ लोया सासणावन्नं काउं कम्मबंधभायणं भविस्संति । विसिट्ठाण य सासणे 'अप्पवित्ती कया भव्वा संसारे पडता उवेहिया होज्जा । तो अहं चिय निस्सल्ली करणं करेस्सामि' । पडिस्सुयमणाए । कयं सूइकम्मं रन्ना । मलं दुग्गंधं देवमायाए मुंचई। जाव जाओ दारओ, रोवइ । राया चिंतेइ - हा धी, करिस्सइ एस उड्डाहं । जइ कोइ एयं जाणिस्सइ । एयावसरे तुट्ठो देवो । 20 उवसंहरिया देवमाया । पयडीभूओ देवो । जाओ दिव्वुज्जोओ । मिलिओ लोगो । महाजणपच्चक्खं देवो भणिउमाढत्तो- 'धन्नो सि तुम सेणिय ! कयलक्खणो सि तुम, सुलद्धं ते जम्मजीवियफलं; तुह सक्केण पसंसा कया। तमसदहतेण मए सोहम्मकप्पवासिणा देवेण तुह खोहणत्थं सव्वमेयं मायाए कयं, न य तुमं मणयं पि खोहिओ। ता सक्को सच्चपइण्णो, अहं भग्गपइण्णो । भो भो लोका! एरिसा सम्मद्दिट्ठिणो भवंति । जे पुण मंदभग्गा दीहसंसरिणो ते अवरोप्परमच्छरेण साहु-सावगगयं धम्मावराहं थोवं पि वायावित्थरेण 25 लोए बहुं पयासेति । ते अदिट्ठधम्मा अविण्णायजिणवयणा स-परेसिं संसारवड्डगा न ते जिणाणं आणं आराहेति । अओ धन्नो एस सेणिओ राया, जो सक्कस्स थुइगोयरं पत्तो त्ति । ता भणसु किं ते पियं करेमि ?' । भणियं रन्ना- 'इहलोयकामभोगा पज्जतीए संति, ता किं जाएमि; पारत्तियं दाउं जइ अस्थि ते सत्ती ता जाएमि' । भणियं देवेण – 'न पुण्णपावा परकडा वेइज्जंति, किं तु पारत्तियं तुमे सयमेव विढत्तं, जं आगमिस्साए ओसप्पिणीए पढमतित्थयरो भविस्ससि । दिन्नो तुमए सव्वदुक्खाण जलंजली। 30 का सा संपया जा तित्थयरमावे न संपजिहि त्ति । तओ पडिबुद्धा बहवे लोगा । जाया सासणुण्णई । गओ देवो सट्टाणं ।
॥ सेणियकहाणयं समत्तं ॥ २४ ॥
1-2 नास्ति वाक्यमिदं B1 3-4 नास्ति पदद्वयं B] 5 B वट्टियाओ। 6 B निव्वूहगे। 7 B भलिस्सामि । 8B कज्जद। 9 B प्पवित्ती।
क०१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org