________________
5
१०४
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[ १७ गाथा
नो जिणसासणमाहप्पं पेच्छमाणस्स वियलिओ मोहगंठी, उप्पाडियं सम्मत्तं, जाओ सावगो संखराया । जाया सासणपभावणा । पडिवण्णा मणोरमा भगिणी । सक्कारिऊण पेसिया सगिहे । अओ भन्नइ - जहा 1 मणोरमाए वसुणो सावगस्स समारोवियाव राहगृहणेण कया सासणुण्णई, एवमन्त्रेण वि काय ति । ॥ समत्तं मणोरमा कहाणयं ॥ २३ ॥
२४. श्रेणिककथानकम् ।
मगहा जणवए रायगिहे नयरे सेणिओ राया जिणसासणाणुरतो अहेसि । इओ य सोहम्मे कप्पे हम्मा सभा सक्को अणेगदेवपरिवुडो चिट्ठर । सो य गुणाणुरागी सेणियस्स गुणगहणं करेइ, जहा - 'धन्नो सेणिओ राया, नो सक्का केणइ देवेण वा दाणवेण वा निम्गंथाओ पावयणाओ चालित्तए, 1. भणियमेगेण देवेण - 'एतो चिय पहुत्तणं सोहणं होइ । जं चिय पडिहासइ जुत्तमजुत्तं वा तं चिय उल्लविज्जइ । पासट्ठिएहिं सबेहिं' तं मन्नियवं । जो न मन्नइ सो गलए घेतूण निच्छुब्भइ । अन्नहा किमेत्थ सच्चं जं मणुयमेत्तं देवेहिं न खोभिज्जइ' । भणियं सक्केण - 'तुमं चिय सिग्घं खोभेहि' । देवो भइ - 'जेण संगमगं व ममं पि निच्छुभह' । भणइ सक्को - 'पसायारिहो भवं, जइ तं खोभेउं आगच्छसि । संगमयनायमनायं । जइ खोभेउं न सक्केइ ता किं पडिनिवेसेणं ता किं वहाय समुट्ठेइ । तुज्झवि 15 एसेव कमो । अचयंतस्स से खोमेउं पडिनिवेसेणं वहाय समुद्वेतस्स' । तओ समागओ देवो । सेणिओ वि रायवाडीए निम्गओ । देवो समणरूवेण दहमोयरित्ता जालेण मच्छए गेण्हइ । दिट्ठो से णिएण, भणिओ य - 'भद्दमुह ! किमेयं करेसि ?' । सो भणइ - 'पच्चक्खं पेक्खसि । किमेत्थ पुच्छियवं । जालेण मच्छए गेहामि' । सेणिएण भणियं - 'किमेयं कडीए बद्धं ?' । सो भणइ - 'रजोहरणं' । रन्ना भणियं - 'किमेतेण कज्जइ ?' । सो भणइ -
1
20
संपयं सेणिओ ति भण्णइ -
25
1
रत्ना भणियं - 'ता कीस मच्छए गेण्हसि ?" । सो भणइ - 'नाहं सयं भक्खणनिमित्तं गेण्हामि । किं तु हट्टे विक्कणिस्सामि' । भणियं रन्ना - ' किमत्थं ' । सो भणइ - 'मम कंबलो नत्थि' । भणियं रन्ना - 'किं तेण कज्जिही' । सो भणइ - 'वासे वासंते कारणेण आल्याउ निग्गमणे कंबलो पाउणिज्जइ । अन्नहा आउकायविराहणा । आउकायविराहणाए संजमविराहणा । एवं तेउक्काय-दुद्दिणवाउक्कायाइजीवरक्खा कीरइ । न य कंबलं विणा जीवदया काउं तीरइ' । ततो राया चिंतइ - धम्मसद्धिओ एस । किं तु मूढो वराको । भणियं रन्ना - 'मुंच मच्छए, गेव्ह कंबलयं । भद्दमुह ! धम्मसद्धियाणं गुरुकुलवासो जुत्तो । जम्हा अगीयत्थो धम्मबुद्धीए वि जं कुणइ तेणं चिय पचलं पावमज्जिणइ । जओ एर्गिदियविराहणार तसका विराहणा गुरुयरी । तुमं पुण एगिंदियरक्खणट्टा पंचेंदिए विराहेसि । जलफुसियारक्खगो कीस ॐ जलमवगाहसि ? । अओ अण्णाणविलसियमेयं । ता गच्छ तुमं गुरुसमीवे । न गुरुकुलवासं विणा संजमो होइ' । सो भणइ - 'सबालवुड्डाउले ' गच्छे एसणा ण निबहइ' । भणियं रन्ना - ' पणगाइ परि
1 B नास्ति । 2 A बुड्ढाउलं गच्छं ।
आयाणे निक्खेवे ठाणनिसीयणतुयट्टसंकोचे । पुर्विव पमजणट्ठा लिंगट्ठा चैव रयहरणं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org