________________
व्याख्या
साधुदानफलविषयक-मनोरमाकथानकम् । तओ विसनो राया उवायं चिंतह तप्पावणे । अण्णया समाहूओ राइणा वसू , सम्माणिओ आसणपडिवसीए । पूइओ वत्थाभरणतंबोलाइहिं । भणिओ य–'तुमे निच्चं रायकुले समागंतव्वं'। पडिस्सुयं वसुणा। गओ सगिह, तुट्ठो मणोरमाए पुरओ रायासंमाणवत्तं कहेइ । तओ भणियं मणोरमाए- 'न सुंदरमेयं; जओ एवंविहा जुवइ कवडोवासिया होउं एवं एवं च रायगुणा वन्नेइ । तओ मए सा सगिहे निसिद्धा। तो अकारणे पसाओ एस किं पि कवडं काऊण मम सीलभंग काही । अओ न किंचि रायसम्माणेण' ।। भणियं वसुणा- 'किं रन्नो नत्थि सुंदरतराओ महिलाओ, जेण एवं काही ? ता पिए ! मा भाहि' । भणियं मणोरमाए - 'अजउत्त ! न मए नियसोहग्गक्खावणथमेयमुल्लवियं । किं तु मा कवडोवासिया दुई रन्ना निउत्ता मन्ने । कहमन्नहा एवं वेहा उल्लावा तीसे? । एयं पि अकारणे पसायकरणं एवं फलमेव संभावेमि । ता न कजं रायकुलगमणेणं' । भणियं वसुणा - 'जइ रन्नो एस निच्छओ, ता किं अगयाणं पि छोट्टिक्कओ अस्थि । नवरं भवियव्वया पमाणं । किं तु दढव्वया होजासि' । तओ वाह- ।। रिजइ पइदियहं रायकुले वसू । पडिसेहेइ मणोरमा । नियगा पुण भणति- 'वच्चसु, रायसम्माणो पुन्नेहिं लगभइ । जाव ठाविओ वसू सव्वाहिगारेसु । सव्वत्थ अपडिहयगई । अंतेउराइसु न निसिज्झइ'। अन्नया पिंडवासिस्थिया वल्लहिया नाम रन्ना अंतेउरे छूढा । सा भणिया संखेण - 'वसुं खलियारिजासि' । पडिस्पुयमणाए । अण्णया भणिओ राइणा वसू- 'अंतेउरे एयं एयं च पओयणं सीलेहि । पडिस्सुयमणेण । तत्थगयस्स वियणे लग्गा सा तस्स । निच्छिया वसुणा । तओ पोक्करिउं वल्लहि- 15 याए । समागया कंचुइणो । गहिओ तेहिं । उवणीओ संखस्स । कवडकोवारुणच्छेण भणियं रन्ना- 'अरे! जह तुम मए सव्वट्ठाणेसु निउत्तो ता किं अंतेउरे चुक्कसि ?' । समाणतो वज्झो । निउत्ता गोहा हट्टय. रसारसंगोवणत्थं । गहिया मणोरमा । छूढा अंतेउरे। वज्झो नीणिओं वसू । काऊण सागारपञ्चक्खाणं ठिया काउस्सग्गेणं सासणदेवयाए मणोरमा । खणंतराओ पयडीहूओ देवो भणई' - 'भणसु साविए! किं करेमि ?' । भणियं मणोरमाए - 'मम सीलरक्खं वसुणो य पाणरक्खं करेहिं । एवं कए जिगसासणस्स पहावणा कया होई' । पडिस्सुयं देवेण । वसू नीओ वज्झभूमीए । उत्तारिओ रासहाओ । भणियं आरक्खिएण- 'सुदिटं कुणसु जीवलोयं । सुमराहि इट्ठदेवयं' । वसू पि पंच नमोक्कारं सुमरंतो समारोविओ तिक्खसूलाए । जाया सूला चामीयरमयसीहासणं । भीओ आरक्खिओ। निवेइयं रन्नो । सो वि. भीओ उल्लपडसाडगो समारूढो वारूयाए । गओ तत्थ तुरियतुरियं । दिट्ठो सीहासणोवविट्ठो । पायवडिओ भणइ – 'खमसु अवराहं । अहं लोयाण पत्तिण्णो, तत्तं न वीमंसियं ति । ता एह वचामो नय-28 रीए । पवेसिओ महाविभूईए । नीओ रायकुले । कयाई मंगरलाइं । भणियं रत्ना- 'को एस वइयरो ? कि मंतसत्ती धम्मसत्ती वा, जं सूला सीहासणं जायं?' ति । भणियं वसुणा- 'देव अहं पि सम्मं न याणामि' । तओ पञ्चक्खीहओ देवो भणइ- 'एयस्स भजाए कयकाउस्सग्गसामथसमागएण मए एयं कयं । ता महाराय ! जइ इत्थीमेत्तस्स वि एरिसो सीलरक्खाए ववसाओ, ता तुमं महापुरिसो होऊण कहं अत्तणो परस्स य सीलभंगे पयसि ? ति । महाभाग ! कहकह वि तुमे माणुसत्तणं पत्रं । तंमि वि पहाणकुल-जाइनिरुवहयपंचेंदियत्तणं पहाणभोगा य । तो परलोए वि जहा सुकयभायणं होहि तहा कायचं ति । न य जिणधम्माओ अन्नो उवाओ सुकयसाहणस्स । पेच्छ जिणधम्मपभावेणं इत्थीमेत्तेण वि आकंपिओ अहमागओ । जइ एवं तुमं वसुणो विणयपडिवत्तिं न करेंतो, तो न तुमं, न रज्जं, न रद्धं हवेज्जा । सवं निट्ठवियं होज्जा । ता कुण अप्पणो हियं जिणधम्मपडिवत्तीए' त्ति । एयावसरे संखस्स
1A नास्ति पदमिदम्। 2B नीओ। 3 'भणइ' नास्ति A1 4 B आरोविओ। 5 B कुणसु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org