Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
१०८ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१८ गाथा नियगुरूणं पउत्ति' । तओ सा हक्किया सावगेहिं - 'पावे ! महामुणीण उवरि एरिसं भणंती नरयं वचसि ।
पडियत्थणि चुडियगल्ले भूसणपरिवज्जिए सह तुमाए । को सेवइ विसयसुहं इयरो वि हु दड्ढनिल्लज्जे ! ॥ उम्मूलियमयणाणं निच्चं सज्झायभावियमईणं । देवीओ वि न चित्तं हरति किमु अन्ननारीओ ॥ रायामच्चपुरोहियखत्तियसत्थाहसेट्ठिधूयाओ। भूसियअलंकियाओ पाए वंदंति एयाण ॥ न य तेसि तासु मणयं दिट्ठिनिवाओ हवा भणेज्जासि । लोयाणं लज्जाए यासि एयं निसामेहि ॥
अण्णावएसओ विहु कलुसियहिययाण नजए दिट्ठी । मयणाउरस्स दिट्ठी लक्खिज्जइ लक्खममंमि ॥ सा भणइ - 'अरे ! किं तुब्भे जाणह ?, अहं जाणामि, जीए अट्ठ वि अंगाई तेहिं भुत्ताई। भणियं सावगेहिं - 'जाणिहिसि, एवमुल्लवंती जाहे रायकुले ढोइजसि' । गया दिसोदिसिं सवे वि । सुबंधुमंतिणा सह मेलावं काऊण समागया सुचंदगुरुसमीवे । सिट्टा पउत्ती गुरूणं । भणियं सूरीहिं - 'सा इहागया 10 एवं एवं भणंती अम्हेहिं सव्वहा निद्धाडिया । एवं उल्लवंतीए नज्जइ रायसेगो वि को वि अस्थि ।
तहावि पुणो भणंती बाहाए घेत्तूण रायकुले नेयव्वा । न विलंबो कायव्वो । पज्जवसाणं सोहणं भविस्सइ' । पुणो वि सा दिट्ठा जणमज्झे उल्लवंती गहिया बाहाए । समप्पिया बंधुस्स । तेण वि भणिया'पावे ! वच्चसु रायकुलं । सा झत्ति पयट्टा । नायं सावगेहिं - रायसेगो धुवं अत्थि एईए । किंतु
सासणदेवया' भलिस्सइ । भणियं सुबंधुणा-राया पउट्ठो तेणेसा एवं कारिय त्ति । तहावि गम्मउ राय15 कुले । पत्ता जयराइणो समीवे सव्वे वि । भणियं जक्खसेटिणा- 'देव ! रायरक्खियाई तवोवणाई सुव्वंति । उक्तं च
धर्मात् षड्भागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं तस्मात् प्रजानां परिपालनम् ॥ एसा य पडियपूयत्थणी चुडियकवोला दिट्ठा वि य उव्वेयणिज्जा जम्मंतरोवज्जियअसुहतरुफलमुव20 भुंजमाणा वि कुओ वि साहूण पडिनिविट्ठा असमंजसाइं जंपइ । ता देवो पमाणं' । भणियं रन्ना'हयासि! जइ ते अप्पा समप्पिओ धम्मनिमित्तं ता को विवाओ । अह भाडी एसा जइ लद्धा ता को विवाओ। अह न लद्धा ते भाडी, ता धम्मो ते भविस्सइ, न किंचि विवाएणं । अह भाडि मग्गसि, सावगा दाहिंति; तहा वि को विवादो । अह सावगा न देति मम धम्मो हवउ, अहं दाहामि । गच्छह
न किंचि विवाएणं' । भणियं जक्खेण- 'देव ! किं ते बंभचेरभट्ठा, जं देवो एवं भणइ ?' । भणइ 25 रन्ना- 'मए दाणं पि दाउं नियदंडं परिच्चज तुम्ह विवादो छिन्नो । जइ न रोयइ ता साहुणो सुद्धिं कुणंतु' । भणियं जक्खेण - 'देव ! जो जो जस्स पउट्ठो होज, सो सो निविण्णजीविएण “पंगुलंधलकोढियाइणा जइ छोभगं दवावेजा, तत्थ तत्थ जइ सुद्धी कज्जिही, ता हगियमुत्तियए सुद्धीए पओयणं । निरहिट्ठाणाणि य दिव्वठाणाणि किं न होति । तओ जे चिय रक्खगा ते चिय विलुपग त्ति कत्थ गम्मउ ? । भणियं रन्ना- 'अहो पेच्छह वाणियगाणं वयणाणि ? तुन्भे चिय भणह -का अन्ना 30 गई ? । तुम्ह भज्जा सुण्हा धूयाओ विडाणं कह छुट्टिस्संति; जइ सुद्धी न कीरइ ?'। __ भणियं सोमेण-देव ! समाणधणेणं छोभगे दिन्ने दिव्वाइणा सुद्धी कीरइ । हीणो छोभगदाया निग्गहिजउ' । भणियं रन्ना- 'अखंडबंभयारी भिक्खुणो चेव, सेयंवरा पुण न तहा । तो ते जइ दिव्वेणं न सुज्झेज, तहा वि नाहं तेसिं जीवियहरणं करेमि तुम्हाणं दक्खिन्नेणं । नासाइच्छेए वि कते तुम्ह उवग्घाओ भविस्सइ । ता वरं अच्छउ एसा भणंती । नाहं नासाछेएण वि ते निग्गहिस्सामि । वच्चह घरेसु' । 1A देवयाए धुवं । 2 B भवतु। 3A बंभचेरठ्ठीणं । 4 A पंगुलंधकोठि। 5 B नास्ति 'जई'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364