Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 237
________________ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [८ गाथा कत्थइ उप्पलपहया मुच्छिज्जइ चेल्लणा खणं एकं । कत्थइ उप्पलपहओ मुच्छिज्जइ सेणिओ राया । अवहरइ घणंसुयमायरेण कथइ नियंबबिंबाओ । संठविय तयं देवी अहरइ निवस्स केलीए ॥ राया कत्थइ देविं गुरुनीरभरण नोल्लियं कुणइ । हीरंती उत्तत्थं' धरेइ उवगूहियं सहसा ॥ एवं मजंतस्स उ रण्णो मुदंगुलीययं नटुं । तारतरलं निरूवइ पुट्ठो भद्दाए तहिं निवो ॥ । भणियं रन्ना- 'मुद्दारयणं पडियं जलमज्झे, कहं नज्जिही ? । निउत्ता दासी भद्दाए - 'हला अव णेहि पाणियं' । तीए वि अवणीओ बीडगो, गयं अण्णत्थ जलं । पेच्छइ रयणपहाविच्छुरियं पोक्खरिणीए तलं निययमुद्दमंगारसयलसरिसं । पसारिओ हत्थो । वारिओ भद्दाए- 'देव ! सुण्हाण निम्मल्लमेयं ; कहं देवो हत्थेहिं छिवेज्जा' । समाणत्ता दासी- 'हला ! पक्खालिऊण मुद्दारयणं रण्णो समप्पेसु । निरूवियं चेल्लणाए मुहं रन्ना । तुमे भणियं वाणिणीणं पायपुंछणगाई कीरति मम पाउरणं पि नस्थि । " एयं कहं करेसि । समुत्तिण्णो पोक्खरिणीए । निमज्जियं सरीरं सुगंधकासाइएहिं । उवणीयं विलेवणं गोसीसाइयं । समप्पियाइं महग्यवत्थाई सपरियणस्स । विण्णत्तो एयावरे सूयारेण - ‘देव ! चेइयपूयावसरो वट्टइ' । उइण्णा चउत्थभूमीए । उग्घाडियं चेइयभवणं । दिट्ठाओ मणिरयणहेममईओ जिणपडिमाओ । चिंतियं रण्णा- 'अहो धन्नो एस, जस्स एरिसी चेइयसामग्गी' । समप्पियं पूजोवगरणं । उव. णीओ नाणाविहो उवयारो । वंदियाइं चेइयाइं । निविट्ठो भोयणमंडवे । उवणीयाई चव्वणीयाई दाडिIs मदक्खादंतसरबोररायणाई । पसाइयाइं रण्णा जहारिहं । तयणंतरमुवणीयं चोसं सुसमारियइक्खुगंडिया खज्जूर-नारंग-अंबगाइभेयं । तओ सुसमारियबहुभेयावलेहाइयं लेहणीयं । तयणंतरं असोगवट्टिसग्गव्वुय सेवा-मोयग-'फेणिया-सुकुमारिया-घयपुण्णाइयं बहुभेयं भक्खं । तओ सुगंधसालि-कूर-पहित्ति-सारयघय-नाणा-सालणगाइं । तओ अणेगदव्वसंजोइयनिव्वत्तिया कड्विया । तओ अवणीयाई भायणाई । पडिग्गहेसु सोहिया हत्था । नाणाविहदहि विहत्तीओ उवणीयाओ, तेण भुत्तं तदुचियं । पुणो वि 20 अवणीयाइं भायणाई । सोहिया तत्थ हत्था । आणीयमद्धावट्ट पारिहट्टि दुद्धं, महुसकराघणसारसारं । तयणंतरमुवणीय आयमणं । तओ उवणीयाओ दंतसलागाओ । नाणागंधसुयं, समप्पियं हत्थाणमुव्वट्टणं । आणीयं मणयमुण्डं पाणीयं । निल्लेविया तेण हत्था । अवगओ अण्णाइगंधो । उवणीया. गंधकासाइया करनिम्मज्जणत्थं । उवविट्ठो अन्नत्थ मंडवे । उवणीयं विलेवणपुप्फगंधमल्लतंबोलाइयं । आढत्तं" पेच्छणयं वियड्वगायण-वायणसामग्गीसंगयं । भणियं रन्ना- 'सालिभदं पेच्छामो' । भणियं 25 भद्दाए- 'आगच्छई' । गया सा छट्ठभूमिगाए । दिट्ठा आगच्छंती सालिभद्देणं, अब्भुट्टिया य । भणियमणेण - 'अंब ! किमागमणकारणं । भणियं भद्दाए – 'पुत्त ! चउत्थभूमिगाए आगच्छसु, सेणियं पेच्छ' । भणियं सालिभद्देण - 'अंब ! तुमं चेव" जाणसि समग्यं महग्यं वा, गेहसु' ति । भणियं भद्दाए - 'जाय ! न तं भंडं, किं तु राया; तुह सामिओ सेणिओ । सो तुह दंसणकोऊहलेणं आगओ' । चिंतियं सालिभद्देण-मज्झ वि अन्नो सामी! । अस्सुयपुत्वमेयं, अहवा अकयधम्माणं जुतमेयं-ति ७ ओइण्णो "जणणीअणुरोहेणं । तं दट्टण देवकुमारसरिसरूवं पसारियाओ भूयाओ रण्णा । निवेसिओ उच्छंगे । खणंतराओ भणइ भद्दा- 'देव ! विसज्जेह' । भणियं सेणिएण- 'किं कारणं ?' । भणियं भद्दाए- 'देव ! न माणुस्सयाणं गंधमल्लाइयाणं गंधं सोढुं सक्केइ; जम्हा पइदियहं देवो दिव्वविलेवण 1 BC उत्तत्थो। 2 A अवगूहियं। 3 A मुइंगुलीओ य। 4 A उवणीओ। 5 B C उआहारो। 6B असोगपट्टि; C असोगषष्टी। 7A °समाव्य केवा गोयग। 8 B मद्धोवर्ट: C मट्ठावटुं। 9A पारिहिदि। 10 A समाढत्तं। 11'चेव' नास्ति AT 12 B जणणिउवरोहेण । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364