Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri,
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
व्याख्या
साधुदानफलविषयक-घृतदानकथानकम् । यत्तु दत्त्वापि दानं प्रतिपतति स तथाविधफलभाजनं न भवतीत्येतदाह -
दाऊणं पि जईणं दाणं परिवडइ मंदबुद्धीओ।
घय-वसहि-वत्थदाया नायाइं एत्थ वत्थुमि ॥ १५ ॥ __ व्याख्या- 'दत्त्वापि यतिभ्यो दानं प्रतिपतति मन्दबुद्धिक' । किं वदित्याह – 'घृत-वसति-वस्त्रदाता' घृतदाता वसतिदाता वस्त्रदाता इति । दातृशब्दस्य प्रत्येकं सम्बन्धात् । 'ज्ञातानि अत्र दानव- 5 स्तुनि' । भावार्थः कथानकेभ्योऽवसेयः । तानि चामूनि । घृतदातृकथानकमादौ कथ्यते
०१८. घृतदानकथानकम् ।
इहेव भारहे वासे वसंतपुरं नयरं । तत्थ जक्खो समणोवासगो, साहुणो भत्तपाणेहिं फासुयएसणिएहिं पडिलामेमाणो विहरइ । अन्नया
लोयविरलुत्तिमंगं तवोकिसं जल्लखउरियसरीरं । जुगमेत्तनिमियदिट्ठी अतुरियचवलं सगिहमितं ॥ ॥ दतॄण य अणगारं सद्धासंवेगपुलइयसरीरो । घयभायणमुक्खिविउं सहसा अन्मुट्ठिओ जक्खो ॥ सो वि य सुदत्तसाहू अइसयणाणेण चिंतए एवं । एवं विहपरिणामो बंधइ आउं कहिं एसो ॥
जक्खो वि परमभत्तीए घयं देइ । देंतस्स भरियं भायणं । सुदत्तमुणी वि तदाउए उवउत्तो न भणइ इच्छामो ति; जक्खो वि देंतो न थक्कइ; जाव भरियभायणाउ निवडिउमाढत्तं घयं । जक्खो चिंतेइ-हा पेच्छ, केरिसो पमत्तो साहू एसो, इच्छं ति न भणइ, किं एयस्स दिनेण । ताहे' जहा जहा से अज्झ-15 वसाओ परिवडइ तहा तहा सो पुबिल्लआउयबंधजोगयाए पडइ । तं पडतं दद्रूण भणियं सुदत्तेण - 'मा मा पडसु' । जक्खो भणइ - 'वारेहि पडतं धयं । अहो उम्मत्तो एस साहू' । साहुणावि धयं ति सोऊण कओ उवओगो। पेच्छइ भूमीए घयं लुढंतं । तओ भणियं सुदत्तेण – 'मिच्छामि दुक्कडं, परिसाडी जाय' त्ति । जक्खेण भणियं – 'एत्तियं कालं कहिं गओ आसि, जेण संपयं मिच्छामि दुक्कडं देसि । वारियं च तुमे घयं पडतं किं तु न ठिय; नत्थि आणाजोग्गो धयस्स जं वारिजंतं पि न ठाइ' । भणियं सुद- 20 तेण - 'कीस उल्लुंठ वयणेहिं अत्ताणं मुससि, गंडोवरि ते फोडिया एसा' । जक्खो चिंतइ जहा'किमेयं एस साहू असंबद्धमुल्लवई' । भणियं जक्खेण – 'भयवं ! सरोसं वयणं' । भणियं सुदत्तेण
'पुविं च इण्हि च अणागयं च मणप्पउसो न मे अस्थि कोई ।
जहटियं भासइ साहुवग्गो ता सच्चमेयं न विगप्पणीयं ॥ भणियं जक्खेण - 'भयवं! साहेह को एस वइयरो' । भणियं सुदत्तेण- 'जाहे अहं तव गेहे पविट्ठो 25 तुमं च दाउमुट्ठिओ तओ तुमं पवढमाणपरिणामं दट्टण तव आउबंधे उवउत्तो हं । घए उवओगो तुट्टो। तुमं सोहम्माइकमेण उवरिं उवरिं गच्छंतं पेच्छामि, पवड्डमाणसुहज्झवसाणेण पतो अञ्चुयं, जाव आउयबंधजोम्गयं पडुच्च । ततो जया मम अणुवउत्तस्स घयं भरियभायणाओ निवडिउमारद्धं, तया तुमं पि अज्झवसायवसाओ अच्चुयाओ पडतो दिट्ठो। तेण मए भणियं - ‘मा पडसु' ति । जया तुमे उल्लंठवयणं 'समुल्लवियं तया तुमं भट्टदंसणो तिरियाउयबंधजोग्गय पत्तो । तेण मए भणियं - 'गंडोवरि ॥
1 A तहा। 2 B उल्लंड। 3 A वयणमुल्ल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364