________________
व्याख्या
साधुदानफलविषयक-घृतदानकथानकम् । यत्तु दत्त्वापि दानं प्रतिपतति स तथाविधफलभाजनं न भवतीत्येतदाह -
दाऊणं पि जईणं दाणं परिवडइ मंदबुद्धीओ।
घय-वसहि-वत्थदाया नायाइं एत्थ वत्थुमि ॥ १५ ॥ __ व्याख्या- 'दत्त्वापि यतिभ्यो दानं प्रतिपतति मन्दबुद्धिक' । किं वदित्याह – 'घृत-वसति-वस्त्रदाता' घृतदाता वसतिदाता वस्त्रदाता इति । दातृशब्दस्य प्रत्येकं सम्बन्धात् । 'ज्ञातानि अत्र दानव- 5 स्तुनि' । भावार्थः कथानकेभ्योऽवसेयः । तानि चामूनि । घृतदातृकथानकमादौ कथ्यते
०१८. घृतदानकथानकम् ।
इहेव भारहे वासे वसंतपुरं नयरं । तत्थ जक्खो समणोवासगो, साहुणो भत्तपाणेहिं फासुयएसणिएहिं पडिलामेमाणो विहरइ । अन्नया
लोयविरलुत्तिमंगं तवोकिसं जल्लखउरियसरीरं । जुगमेत्तनिमियदिट्ठी अतुरियचवलं सगिहमितं ॥ ॥ दतॄण य अणगारं सद्धासंवेगपुलइयसरीरो । घयभायणमुक्खिविउं सहसा अन्मुट्ठिओ जक्खो ॥ सो वि य सुदत्तसाहू अइसयणाणेण चिंतए एवं । एवं विहपरिणामो बंधइ आउं कहिं एसो ॥
जक्खो वि परमभत्तीए घयं देइ । देंतस्स भरियं भायणं । सुदत्तमुणी वि तदाउए उवउत्तो न भणइ इच्छामो ति; जक्खो वि देंतो न थक्कइ; जाव भरियभायणाउ निवडिउमाढत्तं घयं । जक्खो चिंतेइ-हा पेच्छ, केरिसो पमत्तो साहू एसो, इच्छं ति न भणइ, किं एयस्स दिनेण । ताहे' जहा जहा से अज्झ-15 वसाओ परिवडइ तहा तहा सो पुबिल्लआउयबंधजोगयाए पडइ । तं पडतं दद्रूण भणियं सुदत्तेण - 'मा मा पडसु' । जक्खो भणइ - 'वारेहि पडतं धयं । अहो उम्मत्तो एस साहू' । साहुणावि धयं ति सोऊण कओ उवओगो। पेच्छइ भूमीए घयं लुढंतं । तओ भणियं सुदत्तेण – 'मिच्छामि दुक्कडं, परिसाडी जाय' त्ति । जक्खेण भणियं – 'एत्तियं कालं कहिं गओ आसि, जेण संपयं मिच्छामि दुक्कडं देसि । वारियं च तुमे घयं पडतं किं तु न ठिय; नत्थि आणाजोग्गो धयस्स जं वारिजंतं पि न ठाइ' । भणियं सुद- 20 तेण - 'कीस उल्लुंठ वयणेहिं अत्ताणं मुससि, गंडोवरि ते फोडिया एसा' । जक्खो चिंतइ जहा'किमेयं एस साहू असंबद्धमुल्लवई' । भणियं जक्खेण – 'भयवं ! सरोसं वयणं' । भणियं सुदत्तेण
'पुविं च इण्हि च अणागयं च मणप्पउसो न मे अस्थि कोई ।
जहटियं भासइ साहुवग्गो ता सच्चमेयं न विगप्पणीयं ॥ भणियं जक्खेण - 'भयवं! साहेह को एस वइयरो' । भणियं सुदत्तेण- 'जाहे अहं तव गेहे पविट्ठो 25 तुमं च दाउमुट्ठिओ तओ तुमं पवढमाणपरिणामं दट्टण तव आउबंधे उवउत्तो हं । घए उवओगो तुट्टो। तुमं सोहम्माइकमेण उवरिं उवरिं गच्छंतं पेच्छामि, पवड्डमाणसुहज्झवसाणेण पतो अञ्चुयं, जाव आउयबंधजोम्गयं पडुच्च । ततो जया मम अणुवउत्तस्स घयं भरियभायणाओ निवडिउमारद्धं, तया तुमं पि अज्झवसायवसाओ अच्चुयाओ पडतो दिट्ठो। तेण मए भणियं - ‘मा पडसु' ति । जया तुमे उल्लंठवयणं 'समुल्लवियं तया तुमं भट्टदंसणो तिरियाउयबंधजोग्गय पत्तो । तेण मए भणियं - 'गंडोवरि ॥
1 A तहा। 2 B उल्लंड। 3 A वयणमुल्ल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org