________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१४ गाथा सीहरूवेण पाडिहरं करेइ । भगवओ सोमयाए आगच्छंति बहवो रोझहरिणादओ । भगवं तेसिं देसणं करेइ । तत्थ एगो हरिणो संभरियपुव्वजम्मो अप्पणो दुप्पउत्तवइजोगस्स निंदं करेंतो जिणवयणे संजायपच्चओ चिट्ठइ ।
किर सो अन्नजम्मे धणदेवो समणोवासगो कम्मिवि गामे आसि । पयईए केलिप्पिओ। तत्थ य 5 मुद्धसहावो सरणो नाम धम्मसद्धिओ वणी परिवसइ धणदेवस्स वयंसो । तेण पुट्ठो अण्णया धणदेवो'वयंस ! केरिसो देवो, केरिसो वा गुरू कहिजइ ?' भणियं धणदेवेण- 'अरिहं देवो, साहु गुरू' । सरणेण भणियं-'केरिसो अरिहंतो कहिजइ । धणदेवेण भणियं - 'अरी सत्तू कहिजइ । तं जो हणह सो अरिहंतो' । सरणो मुद्धसहावो भणइ- 'नायं मए राया अरिहंतो होजा' । परिहासेण भणइ धणदेवो- 'सुट्ठ नायं पियवयंसएण' । सो सब्भावं मन्नइ । सरणो भणइ - 'साहू जो वणिज्जारगाणं 10 रासिं समप्पेइ' । तत्थ वि भणइ धणदेवो- 'सुटु बुज्झियं पियवयंसेण' । तओ सरणो तं चेव बहु
मन्नइ । एवं उम्मग्गदेसणाए पच्चयं विवजयं काऊण, मिच्छत्तभावणाए तिरियाउं बंधेत्ता धणदेवो हरिणो जाओ । रामं दडं जाईसरणे जाए चिंतेइ सच्चं जिणवयणं
उम्मग्गदेसओ मग्गनासओ गूढहिययमाइल्लो।
सढसीलो य ससल्लो तिरियाउं बंधई जीवो ति ॥ । ता किं करेमि संपयं ? । इमाउ मम जाईसरणं जायं, ता एयं चेव पज्जुवासेमि-एवं सो हरिणो फासुयतणेहिं कयपाणवित्ती, पाउसे पुण परित्ततणकयाहारो कालं गमेह । तत्थ य तणकट्ठहारगाईणं भोयणकालं नाऊण भगवओ रामस्स पुरओ ठिच्चा तत्तो हुत्तो गच्छइ । तओ रामो तत्थ गच्छइ, कत्थह लहइ, कत्थइ न लहइ, जं लहइ तमाहारेइ । अण्णया रायादेसेण' रहकारो एगो बहुजणसमेओ पउरभत्तपाणे गहाय तत्थ वणे वणछिंदणत्थमागओ। कुहाडघायसदं सोऊण गओ तत्थ हरिणो । भोयणावसरं नाउं " आगओ पुणो रामस्स पुरओ ठिच्चा सन्नं करेइ । रामो वि पत्तं गहाब चलिओ तं पएस' । सो य वड्डई जणं भणइ – 'एस महालओ दुमो, ता अद्धच्छिन्नस्सेव ताव छायाए भुंजामो, पच्छा छिदिस्सामो' । उवविले भोयणटा । परिवेसियं थाले लड्डगखज्जगाइयं । एयावसरे पत्तो बलदेवरिसी । तं दट्टण तुट्ठो रहगारो चिंतेह - 'अहो! मरुत्थलीए वि कप्पपायवो, तिमिसगुहाए वि रयणप्पईवो, मायंगगेहे वि एरावणो,
दरिदगेहे वि रयणवुट्ठी; जओ कत्थ एस पएसो कंताराडवी पणट्ठमग्गा ण सत्थवाहो !, कत्थ एस मगवं ॐ मम पुण्णप्पब्मारचोइओ समागओ त्ति । ता धन्नो हं । करेमि सहलं मणुयत्तणं । एयं महाभागं पडिलाहेमि' त्ति परमसद्धाए तं चेव थालं गहाय उडिओ दाउं । भगवयावि कप्पइ ति पत्तं पसारियं । हरिणो वि उद्धसियरोमकूवो चिंतेइ - अहो ! धन्नो एस महाणुभावो जो एयं महातवस्सिमेवं पडिलामेइ ति । एयावसरे बाहूलएणं आवलिओ दुमो । निवडिओ तिण्हं पि मज्झेण । तिन्नि वि गया पंचत्तं । बंभलोए कप्पे उववन्नो बलदेवरिसी विमाणाहिवई दससागरोवमाऊ । रहकारो दाणाणुभावेण, हरिणो वि दाणा" णुमोयणेणं, तत्थेव विमाणे उववण्णा दो वि तस्सेव देवस्स अणुचर ति । ता दाणाणुमोयणस्स वि बह एवंविहं फलं, ता अन्नेण वि एत्थ जत्तो कायबो त्ति ॥
॥ हरिणकहाणयं समत्तं ॥१७॥
1B रायाएसेण। 2B दिसं। 3 B माणुसत्तणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org