________________
व्याख्या
साधुदानफलविषयक-हरिणकथानकम् । पसुत्तं कण्हं जो वावाएइ न सो सप्पुरिसो' । एवमाइ रसिऊण पुणो वि मोहपिसाइयानडिजंतो भणइ'कण्ह ! न विप्पियस्स कालो । उढेहि, पीयसु पाणि यं, जेण वच्चामो' । जाहे पडिवयणं न देइ, ताहे कयं कण्हकडेवरं खंधे, पयट्टो तं गहाय ।
जराकुमारो वि कमेण पत्तो पंडुमहुराए । सिट्ठो सव्ववुत्तंतो। तेहिं वि संसारासारायं भावेंतेहिं दिन्नं जराकुमारस्स रज पंच वि भाउणो सह दोवईए सुट्टियमूरिसमीवे पव्वइया । अहिज्जियाई अंगाई । । अण्णया सुयं तेहिं-भगवं अरिट्ठनेमी सुरठाए विहरइ । गुरूहि अणुण्णाया चलिया पंच वि अरिट्ठनेमिणो वंदणवडियाए । कमेण पत्ता हत्थिसीसए । ठिया उज्जाणे । पत्ते भिक्खाकाले पविट्ठा दोहिं संघाडएहिं । ठिओ उजाणे जुहिहिरो । गोयरपविटेहिं सुया पउत्ती जहा- नेमिनाहो उज्जयंते पत्तो निव्वाणं ति । तं सोऊण नियत्ता गोयराओ सिटुं जुहिद्विरसाहुणो । तेण वि भणियं - 'भत्तं परिठ्ठवेह । जइ तुम्ह भासइ ता सत्तुंजए गंतूण करेमो पाओवगमणं' । बहुमयं सम्वेसिं । विहीए भत्तं परिठ्ठविता गया । सत्तुंजए । ठिया पाओवगमणेणं । पंच वि जाया अंतगड त्ति ।।
इओ य पुट्विं सारही बलदेवसंतिओ पव्वज्जापडिवत्तिनिमित्तं अप्पाणं मोयावेइ । बलदेवेण भणियं'जइ आवईए ममं पडिबोहे सि ता विसज्जेमि' । पडिवण्णं सारहिणा । कयं सामण्णं । मरिऊण उववन्नो देवलोए । सो ओहिणा पेच्छइ - गहिय कण्हकडेवरं बलदेवं इओ तओ वणनिगुंजेसु परिब्भमंतं । आगओ देवो बलदेवबोहणत्थं । सिलाए पोमिणीओ रोवेइ । भणियं रामेण - 'किं करेसि ? । सो 15 भणइ – 'पोमिणीओ रोवेमि' । भणियं रामेण – 'अरे मुरुक्ख ! सिलाए पोमिणीओ जायंति ? । भणियं देवेण -- 'जइ मओ तुह भाया जीविस्सइ ता सिलाए पोमिणीओ वि होहिंति । 'आ पाव ! दुट्ठभासग त्ति भणित्ता गओ बलदेवो । पुणो वि पेच्छइ - पव्वयाउ रहो उत्तारिओ समे भूमिपएसे आगओ सयखंडो व गओ, ताणि खंडाणि देवो मेलेइ । तत्थ वि रामेण पुट्ठो तहेव भणइ - 'तव भाया अणेयसमरलद्धविजओ न मओ, पायतलकंडप्पहारमओ जइ जीविस्सइ ता मम रहो वि मिलिस्सई' । एवमाइव- 20 यणसंचोइओ मणयमागयचेयणो भणइ- 'अरे को सि तुम, पुणो पुणो ममं चोएसि ? | पयडीभूओ' देवो नियरूवं दंसेइ । सिट्ठो कण्हमरणवइयरो । भणियं बलदेवेण – 'संपयं किं करेमि ?' । देवेण भणियं- 'एत्थ नईसंगमे एयं कडेवरं संकारेमो' । देवेण वि महाविभूईए संकारियं कण्हकडेवरं । तत्थ य तित्थयरवयणसमागयचारणसमणेण पव्वाविओ बलदेवो । कुणइ उग्गं तवं ।
अन्नया कयाइ रामो एगमि सन्निवेसे भिक्खाए पविसइ । जाव सुक्कनईकूवियाए घडएणं जल- 25 कडणनिमित्तमागया एगा सपुत्तिया इत्थिया, बलदेवं इंतं पासइ । सा तस्स रूवेण अक्खित्ता । पम्हुट्ठो अप्पा । ताहे जंघाविलग्गपुत्तस्स घडगबुद्धीए पासयं दाउमुज्जया दिट्ठा बलदेवेण । हा हा अणत्थो-ति सिग्धं समागओ तत्थ बलदेवो । भणइ – 'धम्मसीले ! किं करेसि ?' । तओ अमयं व तव्वयणं मन्नती अणिमिसनयणेहिं तमेव पलोययंती भणइ - 'पाणियं कड्डिस्सामि' । 'केण पाणियं कड्डेसि ? । सा भणइ'घडएण' । 'धम्मसीले ! सम्मं पेच्छसु' । सा जाव निरूवेइ ताव पेच्छइ दारयगलए निसियं पासयं । 30 तओ लज्जिया सा । रामो वि ततो च्चिय नियत्तो । न गामे पविसामि, जओ एरिसी गइ ति । तओ रन्नं समासिओ । तत्थ जइ कोइ तणकट्ठहारगो देइ तं आहारेइ अन्नहा तवमहियासेइ । सो य देवो
1B जुहिट्रिलो। 2 A होति। 3A नास्ति 'भणित्ता'। 4 A °वयणचोइयो। 5B हवो। 6B नास्ति पदमिदम्। 7 B कम्मं । 8A पेच्छसि ।
क. १२
ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org