________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१४ गाथा सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछति' वासुदेवं अगडतडंमि ठियं संतं ॥ घेत्तूण संकलमयं लीलाए ईसि अंछिओं तुम्हे । सप्परिवारा सव्वे सुहेण लोट्टावई तइया ॥
इय भणिऊण दो वि निग्गया नयराओ । ठिया दूरतरं उज्जाणे । पीयं मजं, भुत्तं मंडगाइयं सारणिसडट्टिएहिं, अवणीओ परिस्समो सुराए । वियलिओ सोगो । समुद्धाइओ उच्छाहो । पयट्टा पंडुमहुरं • पइ । पत्ता कोसंबवणं । भणियं कण्हेण - 'राम ! निरहं पिवासिओ म्हि' । भणियं रामेण - 'तुम एत्य नग्गोहच्छायाए वीसमसु । अहं पाणियं गवेसामि । अतो वित्थरियं काउं निवन्नों कण्हो । वामं पायं भूमीए, दाहिणं पायं वामजाणुगोवरि काऊण पीयवत्थंचलेण सपाय' सरीरमोच्छाडिऊण सीयलपवणाणुभवं करेंतो चिट्ठह । रामो वि गओ जलाणयणढाए।
एत्थंतरे सो जराकुमारो मयवहाए वणनिउंजेसु संचरंतो पत्तो कण्हासन्नवणनिजं । वणंतरिएण "दिट्ठो णेणं पीयवत्थोहाडिओ कण्हपाओ। चिंतियमणेण-कणयपट्ठो मिओ एस । आकण्णंतं आकटिऊण मुक्को बाणो । विद्धो पायतले कण्हो पउमट्ठाणे । भणियमणेण - 'अरे रे ! केण एवं निरवराहस्स पहरियं मम, साहेउ सो नाम-गोयमप्पणो कारणं च पहरियव्वस्स' । भणियं जराकुमारेण- 'भो महाणुभाग ! न मए तुह वहाए बाणो मुक्को, किं तु कणयमयपट्टबुद्धीए । ता न किंचि वेरकारणं । जं पुण को सि तुमं? - तमहं जायवकुलतिलयस्स वसुदेवस्स पुत्तो जराकुमारो नाम । नियभाउणो एकल्लपुहइवीरस्स ॥ वासुदेवस्स नेमिनाहसमाइट्टममहत्थमञ्चस्स रक्खानिमित्तं पडिवण्णसबरवेसो ति । तुमं पि साहेहि नियनामधेयं । भणियं कण्हेण- 'एहि एहि भाउय ! सोहं वासुदेवो जस्स कारणे वणवासं पडिवनोसि' । तओ सो तं सोऊण - 'हा हा! हओहं हओहं, पाविट्ठोहं पाविट्ठोहं । हा हा ! अकजं अकजं कयं' ति अकंदसहं कुणेंतो समागओ कण्हमूले । भणियं कण्हेण- 'जाव न एइ बलदेवो ताव खिप्पं नस्साहि । गच्छ पंडुरमहुरं, भणेज्जासि पंडवाणं-बारवई दड्डा दीवायणेण; पुज्वपडिवण्णसा* मण्णे मोतूण पलयं गया सधे वि जायवा । राम-केसवा बाहुबीया निग्गया । पंडुमहुराभिमुहमागच्छंताणं
केसवस्स एस वइयरो जाओ। एयं च कोत्थुभरयणं तप्पच्चयनिमित्तं गेण्हेसु, जेण तुमं रायसिरीसंविभाएणं संविभायति । सिग्धं गच्छ जाव न रामो आगच्छइ । मा ते आबाहं करिस्सइ' । गओ जराकुमारो । वासुदेवो वि तीए वेयणाए अणिच्चयं भावेतो संसारस्स परमसंवेगमावन्नो गओ पंचत्तं । गओ
सेलाए । तत्थ सत्त सागराणि से आउं । बलदेवो वि आगओ पाणियं गहाय । भणइ- 'उद्वेसु भाउय ! 23 पाणियं पियसु' । जाहे न देइ पडिवयणं ताहे निरूविओ, दिट्ठो गयजीवो । तं दट्टण गओ मोहं रामो । खणंतराउ लद्धचेयणो भणिउमाढत्तो
हा कण्ह ! कीस कुविओ चिरं भमंतेण पावियं तोयं । पियसु जहिच्छं एयं वचामो जेण महुराए। विसमं रन्नं भाउय ! न जुत्तमेत्थं तु अच्छिउं अम्ह । दिव्वंमि विहडियंमी विग्यसहस्साई जायंति ॥
ता उद्वेसु न कज्ज विहुरसहायं ममं परिच्चइडं। अवहेरीए नराहिव वच्चामो पंडुमहुराए ॥ " पेच्छंतो विन पेच्छइ देवी भूया इमस्स जं दिट्ठी । न नियइ सीयलिभूयं अंगं तह विहसियं वयणं ।
बहुविहं परितोसेंतस्स वि जाहे पडिवयणं न देइ, ताहे चिंतह-'किं मओ एसो' । ताहे पलविउं पउत्तो- 'अहो केण एवं ववसियं ! जायवकुलनहयलमियंको पुहइवीरचूडामणी भरहड्डसामी रायाहिराओ निरवराहो केण वि निकारणवेरिएण जेण पंचत्तं नीओ दंसेउ सो अप्पाणं । पयडेउ नियभडावलेवं । __1 B अच्छिति। 2 B अच्छिओ। 3 B तुन्मे। 4 B लुहावई। 5 A समुच्छाहो। 6 A निविण्णो। 7 B सपाउयं। 8 B सलिलं। 90 देवोभूया। 10 C दिहो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org