________________
व्याख्या]
साधुदानफलविषयक हरिणकथानकम् । सत्तूणो परिवारो सत्तुभूओ चेव । ता विसकम्मणविसया अम्हे । का जीविए आसा' । बलदेवेण भणियं- 'वच्चामो पंडुमहुरं । ते च्चिय सव्वट्ठाणेसु अम्ह रक्खगा' । भणियं कण्हेणं-'ते मया निन्विसया कया, तो काए मुहच्छायाए' तेसिं समीवे वच्चामो । किं चदरहसियकडक्खालोयणेण पहरेज तत्थ हिययंमि। ताव च्चिय सुहि-सयणो पल्लट्टइ जाव नो दिव्वो॥
भणियं बलदेवेणसंसारसहावो चिय अंते विरसत्तणं तु कज्जाणं । एत्तियगईए कजं जाही किर चिंतियं केण ॥ निच्चं चिय निसुणंता संसाराणिच्चयं जिणिंदाओ। तह वि हुन मणे जाओ मणयं पि हु चरणउच्छाहो।।
भणियं केसवेणनिसुएण किंच कीरउ' नियाणदड्डाण को गुणो तेण । किं एत्तियं न नायं कयाइ पच्चक्खओ चेव ।। नाणीयं किर किंचि वि आयंतेणं विमाणवासाओ । न य एत्तो नेयव्वं जं तेण भवंतरे किं पि ॥ ॥ सुकयं वा दुकयं वा जीवेण समं भवंतरे जाइ । तं सुकयं न कयाइ वि एत्थ भवे संचियं किंचि ॥ आसा हत्थी भिच्चा एत्तिय भज्जाओ परियणो एस । रजसिरी मम एसा इय अहिमाणा न विण्णायं ॥ पंचदिवसाण कजे अड्डवियर्थं मए भमंतेण । बद्धं नरयंमि अहो आउमहन्नेण किं भणिमो ।।
रामेण भणियंमा मा वच्च विसायं तुमे विढत्तं अणुत्तरं कण्ह ! । तियसेसवंदणिज्जो होहिसि तित्थंकरो अममो॥ 15
ता पंडुमहुराए गम्मउ । जइ ते उवहासपरा अम्हाण भविस्संति, किं दूरे ठियाणं न होहिं ति । तेसि चिय उवरि विस्सासो काउं तीरइ, न अन्नेसिं । ता नियभुयपरकमेण अजिऊण रजं लोयाण हासपयं निरंभिस्सामो । पयट्टा दो वि । पत्ता कमेण" हत्थिकप्पे नयरे । कण्हेण भणियं- 'छुहाइओ अहं' । भणियं रामेण-'तुमं एत्थ उववणे चिट्ठसु । अहं पूइयावणे वच्चामि । तत्थ जइ मे विहुरं होज्जा, तओ सीहनायं करिस्सं । जइ पुण ते, ता तुमं सीहनायं मुंचिज्जासि' - भणिचा गओ नयरे । 20 तत्थ वि गओ पूइयावणे । कडयं दाऊण गहिया खंडमंडया घारिया "इड्डरिय-पूरणाइं । तओ गओ मज्जावणे । अंगुलीययं दाऊण गहियं मजमुंभुलयं । तं गहाय नीहरिउमारद्धो । इओ य निवेइयं अच्छदंतस्स रन्नो जहा- 'अहमहल्लप्पमाणो एयं एवं गहाय निय" नयरातो (?)" ति । तेण वि सुया पउत्ती-जहा दड्डा बारवइ त्ति । ता ते राम-केसवा भविस्संति । ते जियंता कंचि सहायं काउं अम्हे पुणो वि सेवं कारिस्सति, ता वरं नहच्छेज्जो वाही अवणिज्जो"। इय चिंतिऊण पिहावियाई नयरदाराई । 25 सयं राया हत्थिं गुडेचा" संपढिओ तस्स वहाए । बलदेवेण तं दद्दूण सिंहनाओ कओ। तो आलाणखंभमेगं गहाय" उद्धाइओ अच्छदंतस्स-मओसि दास ति भणंतो। कण्हो वि सीहनायं सोऊण समागओ नयरे । पेच्छइ पिहियाई दाराई । हयाइं कवाडाइं पण्हिप्पहारेण । सयहा भिन्नाइं पडियाई भूमीए । अच्छदंतो भीओ हत्थीओ उयरित्ता पायवडिओ भणइ- 'चुक्को, भुल्लो हं, अणुगेण्ह रायसिरीए'। भणियमणेहिं - 'अरे दास ! किं तुमए दिन्नं रजं मुंजिस्सामो । अन्ज वि ते चेव अम्हे । अज वि 30 तहट्ठियं तं बलं भुयदंडगोयरं हरिणो गयतुरएहिं गएहिं वि।ता भे कत्तो परित्ताणं :, किं पम्हुढं तं दिणं? ___ 1A मुहलच्छीए। 2 BC तेवि। 3 B °सहाओ। 4A कजेण। 5 A तेण । 6 A विसुणेता। 7 B कीरइ। 8 A एक°। 9 A अहिं। 10 A नियपर। 11 BC कमेण पत्ता हस्थिसीसे। 12 B C इंडरिय। 13 Aभुंभुलयं; B भुभलयं। 14 Bची; Cबीइ। 15 BCनयराओ। 16 B अवणीओ। 17 B गुडिऊण। 18 B गहिऊण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org