________________
८६
श्रीजिनेश्वरसूरिकृत - कथाकोशप्रकरणे
[ १४ गाथा
1
सो किं अन्ना काउं सकेणावि सक्किज्जइ ?' | 'किं तु पुरिसायारे' कीरंते न दोसो' । गया तस्स समीवे दो वि भायरो । उवयारवयणेहिं भणिउमादत्तो । सो न आढाइ, बहुप्पयारं भण्णमाणेण । भणियं दीवा - - 'कया मे महई पइण्णा, न अन्नहा करेमि । तुभे दुवे मोत्तूण नत्थि निप्फेडो अन्नेसिं' । नियत्ता दो वि । गया बारवईए । घोसावियं नयरीए जहा - 'बालतवस्सी दीवायणो कयनियाणो • बारवरं विणासि उमुज्जुओ । ता भो जस्स जम्मजरमरणभीयस्स उच्छाहो अस्थि, सो पव्वयउ । तं कण्हो अणुजाणइ । जो न इच्छइ पव्वइउं, सो चेइय- साहुपूयारओ सामाइयाइगुणजुतो अप्पमत्तो' चिट्ठउ' । तं घोसणं सोच्चा बहवे दसारा देवीओ सामंता इब्भादओ पव्वइया सेसा पुण गुरु- देवयपूयणरया पोसह सामाइयाइपरायणा सज्झायवावडा चिट्ठति । सो य दीवायणो मओ । उववन्नो अग्गिकुमारेसु । ओहिं पउंजइ । वेरं सरइ । आसुरत्तो समागओ नयरीए पासेसु परियंचइ । न य किंचि काउं सकेइ 10 अप्पमत्तयार जणस्स । एवं गयाणि बारससंवच्चराणि । तओ जणो भणइ – 'नत्थि को वि दीवायणो जो नयरिं विणासेज्जा' । तओ पमत्ती भूओ लोगो । तओ उद्धइओ संवट्टगवाओ । जो नयरीए बाहि निगच्छइ तं अब्भंतरे खिवइ । लग्गो अग्गी चउसु वि दिसासु । जाओ अकंदसद्दो- 'हा हा सामि ! ive ! परितासु परित्तायसु' ति । तओ जुत्तो रहो । तत्थ वसुदेवो रोहिणी देवई य आरोवियाणि । निश्गंतुमुज्जया, जाव जालामालाहिं रुद्धा मग्गा, आसा न सक्केंति गंतुं । गहिओ रहो बलदेव - वासुदेवेहिं 15 जाव पउलीकवाडा संपूडीभूया, न उग्घडंति । हया कण्हेण पहिप्पहारेहिं । पडिया खडहड त्ति दोन वि । जाव, विसमजालाकलावेण रुद्धं दुवारं । एत्यंतरे भणियं देवेण - 'भो' महाणुभागा' ! मए तुम्हे दुवे जणा अणुष्णाया । ता कीस मुहा किलिस्सह । निग्गह तुभे दोणि जणा । अन्नस्स नत्थि निप्फेडो' । भणियं अम्मा- पियरेहिं - 'जाया ! निगच्छह तुब्भे, पुणो वि रायसिरिं पाउणह । मा अम्ह कारणे विणसह ति । अम्हे कयपंचनमोक्काराणि देवलोए उववज्जिस्सामो । किं अम्हाण सोयणिज्जमत्थि' । तओ निग्गया राम केसवा । बाहिं ठिच्चा नयरिं इज्झतिं निरूवेंति । अवि य
1
.!
20
25
30
गोमहिसिकरह खरवारणोहलल्लुक्क मुक्कसुंकारं । डज्झततुरयनरनारिविसर' आरसियमइविरसं ॥ सोऊ तह दहुं नयरिं जलणोरुजालसुपलितं । गुरुसोओ चुण्णमणो अह कण्ही भणिउमादत्तो ॥ तं दिणमेकं आसी अम्हं जंमी सयंवरे कंसो । चाणूरमुट्ठियावसह आसकरिणो य निट्ठविया ॥ भरहड्डवासिणो निज्जिणि भुत्तं जहिच्छ भरहद्धं । गंतूण आणिया दोवई वि तह अवरकंकाए | मोत्तू जणणि जण पुरिसाहमचरियमायरिता णं । नियभुयपरियणमेत्ता वि निग्गया अज्ज रंको ब ॥ किं जीविएण कज्जं दाइस्सं कस्स इण्हि मुहकुहरं । सबै वि हु रायाणो संपइ पडिकूलमेस्संति ॥ धन्नो भगवं नेमी समुहविजयाइया वि खलु धन्ना । धन्ना य ते कुमारा अणागयं जे उ पव्वइया ॥ बलदेव ! नियत्तामो पविसामो जलियनयरिमज्झमि । वेरिदर हसियपहरणविहुरियहियया कहिं जामो ॥ भणियं बलदेवेण -
yesवीरो अजवि नरनाह ! तं चिय तहेव । मा पडिवज्ज विसायं अज्ज वि पुहईए तं राया ॥ नियमुयपरकमेणं पुत्रं पि हु कण्ह ! साहिया पुहई । ते चेव भुया अम्हं स च्चिय वसुहा त एव नरा ॥ भणियं केसवेणं - 'वरभाउय ! पुत्रिं नियपरियणपरियरिया अम्हे अहेसि; संपयं पुण कस्सइ रनो संपय मुद्दालियरायाणो भविस्सामो । किं तु कस्स भोयण-संयण - तंबोलाईसु विस्सासं गमिस्सामो । जम्हा 3 B हूओ । 4 A सव्वासु दिसासु । 5 A पहियापहारेहिं । 9 A °विरस° । 10 BC विसरं ।
1 A पुरिसयार । 2 B नास्ति पदमिदम् । 6 A हा । 7 B महाभागा । 8 B तुमे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org