________________
व्याख्या
साधुदानफलविषयक-हरिणकथानकम् । अणुमन्नति जईणं दिजंतं जे य अन्नलोएणं ।
सुरलोयभायणं ते वि होति हरिणो व्व कयउण्णा ॥ १४ ॥ व्याख्या - 'अनुमन्यन्ते' - अनुमोदयन्ति, 'यतिभ्यो दीयमानं ये चान्यलोकेन' साधुभ्य इति प्रक्रमाद् गम्यते । 'सुरलोकभाजनं तेऽपि भवन्ति, हरिण इव' - मृग इव, 'कृतपुण्या: --पुण्यभाज इति गाथार्थः । भावार्थः कथानकादवसेयः । तच्चेदम् -
-०१७. हरिणकथानकम् ।बारवईए नयरीए कण्हो वासुदेवो । सो य अच्छेरयभूयं बारवई दद्दूण अरिहनेमि पुच्छइ - भयवं! एवंविहाए बारवईए नयरीए' कुओ विणासो । भणियं भगवया- 'दीवायणाओ' । 'सो किं निमित्तमेवं करिस्सइ ?' । भणियं भगवया- 'मज्जदोसेणं जायवकुमारे तं खलियारिस्सति । सो य कयनियाणो अग्गिकुमारेसु उववन्नो बारवइं विणासेही । 'मम भंते ! कुओ विणासो ? । भणियं भगवया- 'कण्हा!" उत्तमपुरिसा निरुवकमाउया होति । किं तु निमित्तमेतेणं जराकुमाराओ' । तं सोचा परिसागएहिँ जायवेहिं पलोइयं सासूयं जराकुमरस्स मुहं । तओ तस्स महादुक्खं जायं-पेच्छ अहं कण्हं मारेमो ति। सासूयं जायवेहिं पलोइओ । ता घिरत्थु मे जीविएणं । किमहं नियभाउगं वहिस्सामि । ता तत्थ वचामि जत्थ कण्हं न कण्णेहिं सुणेमि ति । निग्गओ सो गेहाओ। परिब्ममंतो गओ कोसंबवणे । तत्थ मिगे मारेचा पाणवित्तिं करेइ । वासुदेवेण वि मजं नयरीए बाहिं उज्झावियं गिरिकंदरे । तत्तो य तं पलो.॥ तं' पडियं वणनिकुंजमज्झट्ठियनिमिणपएसे । जायं मज्जसरोवरं । तडट्ठियवच्छसाहाहिंतो खरपवणंदोलणफुट्टमहुयालपगलियमहहिं बहूएहिं य अभयाइसकसायफलसंजोएण पुणण्णवीभूयं दस वि दिसाओ नियगंधेण' गंधुद्धराओ करेंतं चिट्ठइ ।
इओ य संवसंतितो गोहो मयवहाए तं पएसमागओ। पेच्छइ मयघुम्मिरं मयजूहं निन्मयं परिसकंतं । दिटुं च आमोयपूरियदिसामंडलं मजसरोवरं । पीयं च कोउगेण तज्जलं । जाव सव्वेंदियपल्हायणिजं दप्पणिजं मजं ति, गहियं तं तेण जलनिमित्ताणीयदीवडयंमि" । गंतूण समप्पियं संबस्स, तेण वि सेसकुमारगाणं । ते तं गोहं भणंति- 'दंसेहि तं पएसमम्हाणं' । तेण वि दंसियं । पीयं सव्वेहिं वि जायवकुमारेहिं जहिच्छाए । तओ मत्ता इओ तओ वणंतरेसु कुहरंतरेसु" परिसक्किउमारद्धा। दिट्ठो य तेहिं एगमि वणनिगुंजे आयावंतो" दीवायणो । तेहिं सो जट्ठि-मुट्ठिप्पहारेहिं खलीकओ'अरे ! तुम अम्ह नयरी विणासेहित्ति भणंतेहिं । तेण भणियं- 'अहं न एयस्स कजस्स कारगोश आसि । किं तु दुरप्पाणो तुन्भेहिं उच्छाहिओम्हि; ता अवस्सं चिडियं पि न मुंचिस्सामि' । तं सोउं" भएण विगयमया जाया कुमारा । गया बारवईए । निवेइयं जहट्ठियं कण्हस्स । भणियमणेण - 'हा! दुट्ठ कयं । अहवा भवियव्वमणेण न अन्नहा जिणभासियं' । भणियं रामेण- 'गच्छामो, खामेमो, मा कयाइ नियतेइ' । भणियं कण्हेण - 'गच्छामो । किं तु जो भगवया तत्तो बारवईए विणासो वज्जरिओ
__1 A नास्ति 'नयरीए'। 2 BC °कुमारा। 3A णासेई। 4 A परिसावगेहि; B एरिसो य गएहिं। 5B पलुतं । 6Bहयं। 7 B'निय नास्ति। 8BC संतिओ'। 9A निन्भरं। दीवयंमि। 11 B नास्ति पदमिदम् । 12 B आवाविंतो। 13 B विणासिहिसि ति। 14 B सोऊण ।
A निन्भरं। 10 Bc
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org