________________
श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[५ गाथा मुंजियव्वं । ता न तुम जाणसि धम्म परिकहेउं । भो लोगा! उठेह, आगच्छह, अहं मे सोहणं धम्म कहेमि, जो सुहेण कीरइ । उहित्ता गओ सो पएसंतरं । लोगं आगच्छंतं विमालेह । एवं तेण भणंतेणं, अभिमुहाणं विवजयं जणंतेणं, अहिणवधम्माणं संदेहं कुणंतेणं, दृढधम्माणं सविसेसए कालुस्समुदीरतेण, साहूणमब्भक्खाणं देतेण, निबद्धमाउयं सत्तमपुढवीए । एत्थंतरे भवियव्वयावसेण पडिया 5 से उवरिं वज्जासणी । मओ गओ सत्तमपुढवीए अपइट्ठाणे । ता भो महाणुभावा ! सरियं विचारेणं, साहुजणनिंदाए धुवा दुग्गई। तओ आगयसंवेगेहि भणियं सव्वेहि वि- 'एवमेयं जं तुमए भणियं ।
एत्थंतरेण भणियं मणोरहेण-मंदभग्गाणं असव्वियप्पा एवंविहा जायंति । जं तं अचिंतियं कहं साइणं होज्जा । जाणह चिय तुब्भे ममावणेसु घडगसयाणि धयस्स घेप्पंति, विकिजंति य । खंड-गुलाणं च भारसयाणि, तहा वत्थाणं 'चोल्लियासयाई, कंबलाण वि कोडियासयाई घेप्पंति विकिजंति य । ता ॥ किं तत्थ साहूणमणेसणिजं । ता भो! तुब्भं पच्चक्खं मए एस अभिग्गहो गहिओ-जत्तिया चंपाए साहुणो विहारेण आगमिस्संति तेसिं मए घय-गुल-वत्थ-कंबलाइयं पज्जत्तीए गेहंताणं दायव्वं । नन्नत्थ तेसिमणिच्छाए । एयारूवं अभिम्गहं गेण्हंतेण विसुद्धपरिणामयाए वेमाणियदेवेसु निबद्धमाउयं । साहुणो पयत्तेण आगच्छंते निरूतस्स वि न साहुसंपत्ती जाया । तप्परिणामपरिणओ मओ कालेण । उववन्नो ईसाणे विमाणाहिवई देवो । तओ चुओ महाविदेहे सिज्झिहि त्ति । u अत्र च पुढविकायसंघट्टे कम्मबंधनिजराकालवण्णणं कालियसुयसमुल्लवियं नन्नहा चिंतणीयं, न य । कालियसुयं गंयंतरेण समत्थणीयं । तहा वि भन्नइ -
इह जिणवरेहि भणियं दप्पियपुरिसेण आहओ थेरो ।
जा तस्स होज वियणा पुढवि जियाणं तहक्कंतो॥ - सावगाणं सया पुढवाइसंघट्टणाइसु पयहताणं कहं देवलोएसु उववाओ ति, न सुत्तविरोहो चिंत५० णीओ । जइ चेइयपूया सकारवंदणाइणा, तहा साहूण अभिगमण-वंदण-पज्जुवासण-भत्त-पाण-वत्थ-पत्त
ओसह-भेसज्ज-सेज्जापडिलाहणेण पोसहावस्सयसज्झायतवोकम्मेहिं य जो विढप्पइ पुन्नपब्भारो तेणोवहम्मइ पावं गिहवासजणियं । न य भणियवं ता किं पव्वज्जाए, पावपडिघायस्स गिहिधम्मेण चेव जायमाणत्ताओ । जओ मोक्खत्थं पव्वज्जा । मोक्खो य न सव्वसंवरमंतरेण । सो य न सव्वसावजजोगविरइं विणा । अओ न देवलोगनिमित्तं पव्वज्जा, किं तु कम्मक्खयत्थं । खीणे य कम्मे मोक्खो करडिओ चेव । जं पुण - साहूण कहं पव्वजा, पुढविउवरिं भमंताण मुत्त-पुरीसाइ वोसिरिताणं!, तत्य सुव्वउ-मम्गा जणकंता, ते य विगयपुढविजीवा । मुत्त-पुरीसाइयं फासुयपएसेसु कुणंति । तओ न संजमवहो । तम्हा न 'अन्नहाभावो कायबो त्ति ।
॥ मणोरहकहाणयं सम्मत्तं ॥१६॥
न केवलं खयं दानस्य मनोरथस्य वा देवलोकगमनलक्षणं फलम् , किन्तु येऽपि परेण दीयमानमनु20 मोदयन्ते तेषामपि देवलोकगमनमेव फलमिति दर्शयितुमाह -
1 BC चुल्लिया । 2 BC कोडीसयाई। 3 BC वसंताण। 4 BC सउन्ना ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org