Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 277
________________ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [१७ गाथा विभूईए । ठिया कइ वि दिणाणि सासुमज्झे । तओ ठाविया पुढो पासाए । पओसमावण्णाओ सासु-नणंदाओ। अण्णया भिक्खूहिं भणिओ सुदंसणो- 'सागरदत्तं कीस न आणेसि अम्ह सगासे ?' । भणियं सुदंससणेण - 'अजोग्गो सो तुम्ह पायाणं । सो भज्जाए कम्मणकारियाए विनडिओ; जहा अम्हेहिं न किंचि •वि सिद्धं तहा भयवं! तुन्भेहिं वि किंचि न सिज्झइ !, कीस न पण्णवेह ?' । भिक्खू भणंति-'किह तत्य ठियं पण्णवेमो ?, जइ एत्तियं भूमिमाणेह ता पेच्छह जं करेमो' । भणिओ सागरदत्तो पियरेहि'पुत्त ! भदंतरविगुत्तपाया भणंति - परिणीयएण वि न वंदिया अम्हे । ता गच्छ, वंदसु ताव एकवारा' । गुरुनिम्गहेणं ति मुक्को आगारो, ता न सम्मत्ताइयारो भविस्सइ; एए वि मण्णिया होति त्ति चिंतिऊण गओ सागरदत्तो सह पियरेहिं । वंदिया भिक्खुणो । तेहिं वि अभिमंतियं दिन्नं से बीजपूरयं । 10 पडिच्छियं तेण । तक्खणा चेव विपरिणओ सो जिणधम्माओ । आमंतिया भिक्खुणो तेणं- 'अज मम गेहे भोत्तवं । मण्णियं भिक्खूहिं । गओ सो सगिहं । सुभदं भणइ - 'सिग्धं भिक्खूण भत्तं सजेहि । चिंतियमणाए- 'हा! किमेयं ?' तहा वि न पडिकूलियं तस्स वयणं । समाढत्ताओ कम्मकरीओ । सजिजइ भत्तं । सुभद्दा गया सूरिसमीवे । वंदिओ पउमप्पहसूरी । साहिओ वुत्तंतो- 'ता किं पि भयवं करेह पडिजोगं । अण्णहा संसारे पडिही मिच्छत्तमोहिओ भट्ठसम्मदंसणो' । भणियं सूरीहिं- 'धम्म15 सीले ! समप्पेहि पूगफलाणि' । समप्पियाणि तीए । तओ सूरिणा अभिमंतिऊग समप्पियाणि तीए । भणियं च- 'तंबोलेण समं पयच्छेज्जासि । नासिस्सइ खुद्दविजापहावो । भविस्सइ सब्भाविओ । न अद्धिई कायव्वा' । गया सुभद्दा सगिहं । समप्पियाणि तंबोलेण सह पूगफलाणि । मुहे पक्खितमेत्तेहिं जाओ सब्भाविओ । भणइ - 'अज्ज किमेस एदहो समारंभो ?' । भणइ सुभद्दा- 'भिक्खूणं तुमे भत्तं सज्जावियं । तेण एदहारंभो' । भणियं सागरदत्तेण - 'किमहं मिच्छदिट्ठीण भोयणं पयच्छिस्सं ? । कीस 2. तुमे न चोइओऽहं ?' । सा भणइ - 'किह तुम्ह वयणं पडिकूलेमि' । 'सोहणं कयं, साहुणो वाहरामि । तेसिं अकयं अकारियं फासुयमेसणीयं उवजुजिही' । गओ साहुसमीवे - 'अज मम गिहे धम्मलाहो दायव्वो । तओ अण्णगेहेसु गंतव्वं भिक्खानिमित्तं' । समागया साहू । फासुयमेसणीयं ति दिन्नं सव्वं । तह च्चिय ठिया भिक्खुणो । तओ गाढतरं पओसमावण्णाओ से भइणि-जणणीओ सुभद्दाए सागरदत्तस्स पुरओ दूसणसयाई घोसेंति । एसा कम्मणकारिया समणपडिलेहिय त्ति । सा य परमसाविया । तस्स गेहे 25 साहुणो ओसह मेसज्जाइकज्जेण समागच्छंति । सा वि परमभत्तीए संविभाएइ पवरभत्त-पाणोसह-भेस जाईहिं । सागरदत्तो पुण सासु-नणंदाणं सहावमवगच्छंतो न विपरिणमइ सुभद्दाए उवरिं । ताओ वि साहुजणं निच्चं तग्गिहे समागच्छंतं दट्टण सुट्ठयरं छोभगवयाई घोसेंति । सुभद्दा पुण तासिं उत्तरं न देइ । एवं वच्चइ कालो। __ अण्णया सो जणणि-जणय-भइणिसमीवे अच्छइ । इओ य अप्पडिकम्मसरीरो मलमलिणो लोयविर" लुत्तिमंगों पंतोवही वायाहयरेणुणा पडिएण वहंतच्छी पविट्ठो ताण गेहे साहू भिक्खट्ठा । भणिओ धणसिरीए –'नियसावियागेहे एत्थ गच्छसु' । गओ सुभद्दागिहे । वंदिय भत्तीए पडिलाभितो तीए । अच्छि गलंतं दट्टण भणियमणाए - 'भयवं ! उम्मिसियं अच्छि खणं धरेह, जेण अवणेमि कणुगं' । साहू नेच्छइ परिकम्म, विसेसओ इत्थियाए कीरंतं । सुभदाए भणियं - 'भंते ! इरियं सोहेउं अच्छिम्मि __-1 एतद्विदण्डान्तर्गतपाठस्थाने B आदर्श 'ठिया पुढो पासाए' इत्येव पाठो लभ्यते। 1 A छोभगयाइं; C छोभगसयाई। 2 B लोयविरुलोत्तिमंगो। 3 BC कणगं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364