Book Title: Kathakosha Prakarana
Author(s): Jineshwarsuri, 
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 276
________________ 10 व्याख्या] साधुदामफलविषयक-सुभद्राकथामकम् । एण कजं विभिन्नधम्मेण । लच्छी वि से जरियमजियापाणतुल्ला' महाणत्थफला । कि तीए । ता सावगस्स जिणमयभावियस्स मए नियधूया दायव्वा । किं न सुयं मे ! जं सावगेहिं पढिज्जइ - सावयघरंमि वर होज चेडओ नाण-दंसणसमग्गो। मिच्छत्तमोहियमई मा राया चकवट्टी वि ॥ ता गच्छह साहेह जहा- 'सावगस्सेव सो नियधूयं देइ, न अन्नस्स' । गया ते, सिट्ठो सव्ववुत्तंतो।। तओ रुट्ठो सुदंसणसेट्ठी धणस्स । सागरदत्तो पुण कवडेणं साहुमूले वच्चइ । जाओ कवडसावगो । साहूणं देइ वत्थ-पत्ताई । धणो वि पेच्छइ तं आगच्छंतं जिणहरे साहुवसहीए य । एवं वच्चंति वासरा । अन्नया भवियव्वयावसेणं विगलिओ मोहगंठी उप्पाडियं सम्मत्तं । तेणं चिय भणियं पुव्वसूरीहिं संसग्गीए दोसो गुणो य जीवाण जायइ अवस्सं । वज्जित्तु कुसंसग्गि भएज सइ साहुसंसग्गि। तओ भणिओ सब्भावो सागरदत्तेण, जहा- 'भयवं! अहं पुविं कवडेण सावगो आसि सुभद्दादारियाकए । संपयं पुण पणट्ठो मे मोहपिसाओ, पाउब्भूयं सिवतरुबीयभूयं सम्मत्तं; ता देह मे संपयं सम्मतमूलं दुवालसविहं सावगधम्म' । दिन्नो साइहिं से सावगधम्मो । जाओ सावगो । पुच्छिया साहुणो धणेण - 'किमेस सावगो, उयाहु कावडिओ ?' । सिट्ठो साहूहिं से वुत्तंतो। निच्छयओ पुण न नजइ छउमत्थेहिं कस्स को भावो । अण्णया सागरदत्तो भणिओ धणेण - ‘भद्द ! किमेयं । भणियं सागरदत्तेण-15 'किं तं पुच्छइ सत्थवाहो' । भणियमणेण- 'तुब्भे तचण्णियसमणोवासगा, ता किह सावगत्तणं पत्ता' । भणियं सागरदत्तेण - 'सत्थाह ! किन्न सुयं पल्लयगिरिसिरिउवला पिवीलिया पुरिसपहजरग्गहिया । कोद्दवजलवत्थाणि य सामाइयलाभदिदंता ॥ सच्चं सत्थाह ! आसि अम्ह एसो अहिनिवेसो, जं सुगयमग्गं मोतूण न अन्नो मोक्खसाहणोवाओ' । 20 तुट्ठो धणो, गओ सगिहे । उवविट्ठो आसणे । निसन्ना से समीवे सुभद्दा । वाहरिओ सागरदत्तो सगिहे। आगओ सो । दावियमासणं । निसन्नो तत्थ । कया उचियपडिवत्ती धणेण । सुभद्दा वि सागरदत्तं दलूण आबद्धसेया रोमंचकंचुइयतणू जाया । पिउणो दिहिं रक्खंती अद्धच्छिपेच्छिएहिं सवंगं निरूविउमाढत्ता । नायं सत्थाहेण । अस्थि सुभद्दाए इममि अणुरागो । भणियं सत्थाहेण - 'पुत्त सागरदत्त ! तुह पिउणा सुभद्दानिमित्तं तुह कए वरगा पेसिया आसि । जाइया तेहिं, मिच्छदिहि ति मए न दिन्ना । 23 संपयं तुमं साहम्मिओ ति जोग्गो, किं तु तुह पियरो धम्मविग्धकारया भविस्सति । ता तुमं मम गेहे अच्छसु त्ति; परिणेसु सुभदं । भणियं सागरदत्तेण- 'सत्थाह ! न जुत्तमेयं कुलप्पसूयाणं जं ससुरकुलनिवासो ति । किं तु परिणीया पुढो पासाए ठावइस्सामि । सस्थाह ! एसा मम परमोवगारिणी; जओ एईए कए मए कवडसावगत्तणमन्भुवगयं, अब्भासकिरियाए खओवसममुवगयं मिच्छत्तमोहणीयं, जायं सम्मचं, परित्तीको संसारो । ता भजतणं विणा वि मम सम्माणट्ठाणमेसा । कहं पुण घरिणीसद्दमुन्व- ३॥ हंती अवमाणट्ठाणं भविस्सइ' । भणियं धणेण- 'ता वच्चसु, पिउणो संतिया वरगा पेसेसु' । गओ सो सगिहे । भणिओ पिया - 'सुभदाए वरए पेसेहि' । भणियं पिउणा- 'पेसिया, किं पुण न मन्नइ सो' । भणियं सागरदत्तेण- 'पुणो पेसिज्जंतु, को दोसो' । पेसिया दिन्ना तेण । कमेण परिणीया सुभद्दा महा__ 1 A जरियमामच्छियणपाण। 2 B वरि । क. १३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364