________________
10
व्याख्या]
साधुदामफलविषयक-सुभद्राकथामकम् । एण कजं विभिन्नधम्मेण । लच्छी वि से जरियमजियापाणतुल्ला' महाणत्थफला । कि तीए । ता सावगस्स जिणमयभावियस्स मए नियधूया दायव्वा । किं न सुयं मे ! जं सावगेहिं पढिज्जइ -
सावयघरंमि वर होज चेडओ नाण-दंसणसमग्गो।
मिच्छत्तमोहियमई मा राया चकवट्टी वि ॥ ता गच्छह साहेह जहा- 'सावगस्सेव सो नियधूयं देइ, न अन्नस्स' । गया ते, सिट्ठो सव्ववुत्तंतो।। तओ रुट्ठो सुदंसणसेट्ठी धणस्स । सागरदत्तो पुण कवडेणं साहुमूले वच्चइ । जाओ कवडसावगो । साहूणं देइ वत्थ-पत्ताई । धणो वि पेच्छइ तं आगच्छंतं जिणहरे साहुवसहीए य । एवं वच्चंति वासरा । अन्नया भवियव्वयावसेणं विगलिओ मोहगंठी उप्पाडियं सम्मत्तं । तेणं चिय भणियं पुव्वसूरीहिं
संसग्गीए दोसो गुणो य जीवाण जायइ अवस्सं ।
वज्जित्तु कुसंसग्गि भएज सइ साहुसंसग्गि। तओ भणिओ सब्भावो सागरदत्तेण, जहा- 'भयवं! अहं पुविं कवडेण सावगो आसि सुभद्दादारियाकए । संपयं पुण पणट्ठो मे मोहपिसाओ, पाउब्भूयं सिवतरुबीयभूयं सम्मत्तं; ता देह मे संपयं सम्मतमूलं दुवालसविहं सावगधम्म' । दिन्नो साइहिं से सावगधम्मो । जाओ सावगो । पुच्छिया साहुणो धणेण - 'किमेस सावगो, उयाहु कावडिओ ?' । सिट्ठो साहूहिं से वुत्तंतो। निच्छयओ पुण न नजइ छउमत्थेहिं कस्स को भावो । अण्णया सागरदत्तो भणिओ धणेण - ‘भद्द ! किमेयं । भणियं सागरदत्तेण-15 'किं तं पुच्छइ सत्थवाहो' । भणियमणेण- 'तुब्भे तचण्णियसमणोवासगा, ता किह सावगत्तणं पत्ता' । भणियं सागरदत्तेण - 'सत्थाह ! किन्न सुयं
पल्लयगिरिसिरिउवला पिवीलिया पुरिसपहजरग्गहिया ।
कोद्दवजलवत्थाणि य सामाइयलाभदिदंता ॥ सच्चं सत्थाह ! आसि अम्ह एसो अहिनिवेसो, जं सुगयमग्गं मोतूण न अन्नो मोक्खसाहणोवाओ' । 20 तुट्ठो धणो, गओ सगिहे । उवविट्ठो आसणे । निसन्ना से समीवे सुभद्दा । वाहरिओ सागरदत्तो सगिहे। आगओ सो । दावियमासणं । निसन्नो तत्थ । कया उचियपडिवत्ती धणेण । सुभद्दा वि सागरदत्तं दलूण आबद्धसेया रोमंचकंचुइयतणू जाया । पिउणो दिहिं रक्खंती अद्धच्छिपेच्छिएहिं सवंगं निरूविउमाढत्ता । नायं सत्थाहेण । अस्थि सुभद्दाए इममि अणुरागो । भणियं सत्थाहेण - 'पुत्त सागरदत्त ! तुह पिउणा सुभद्दानिमित्तं तुह कए वरगा पेसिया आसि । जाइया तेहिं, मिच्छदिहि ति मए न दिन्ना । 23 संपयं तुमं साहम्मिओ ति जोग्गो, किं तु तुह पियरो धम्मविग्धकारया भविस्सति । ता तुमं मम गेहे अच्छसु त्ति; परिणेसु सुभदं । भणियं सागरदत्तेण- 'सत्थाह ! न जुत्तमेयं कुलप्पसूयाणं जं ससुरकुलनिवासो ति । किं तु परिणीया पुढो पासाए ठावइस्सामि । सस्थाह ! एसा मम परमोवगारिणी; जओ एईए कए मए कवडसावगत्तणमन्भुवगयं, अब्भासकिरियाए खओवसममुवगयं मिच्छत्तमोहणीयं, जायं सम्मचं, परित्तीको संसारो । ता भजतणं विणा वि मम सम्माणट्ठाणमेसा । कहं पुण घरिणीसद्दमुन्व- ३॥ हंती अवमाणट्ठाणं भविस्सइ' । भणियं धणेण- 'ता वच्चसु, पिउणो संतिया वरगा पेसेसु' । गओ सो सगिहे । भणिओ पिया - 'सुभदाए वरए पेसेहि' । भणियं पिउणा- 'पेसिया, किं पुण न मन्नइ सो' । भणियं सागरदत्तेण- 'पुणो पेसिज्जंतु, को दोसो' । पेसिया दिन्ना तेण । कमेण परिणीया सुभद्दा महा__ 1 A जरियमामच्छियणपाण। 2 B वरि ।
क. १३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org