________________
९६ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे
[१७ गाथा किमयं ?' । सो भणइ- 'न जाणामि । अरई सव्वसरीरे वट्टइ' । समाहूओ वेज्जो दंसिओ तस्स । भणियं वेज्जेण- 'नत्थि कोइ आयंको । परं जइ माणसिओ हवेज्जा' । भणियं पिउणा-- 'पुत्त ! साहसु निययाभिप्पायं' । तओ वामयाए मयणस्स भणइ - 'न किंचि जाणामि' । समाहूओ से बालवयंसो वसुणंदणो नाम; पुट्ठो- 'जाणसि सागरदत्तस्स चित्तखेयकारणं ?' । भणियमणेण - 'जाणामि किंचि' । । भणियं सेट्ठिणा- 'ता साहसु' । भणियं वसुनंदणेण - सवियारं पेक्खंतो धणधूयं अणमिसाए दिट्ठीए । अवराहि त्ति खलेणं विद्धो मयरद्धएणेस ।
ता सेट्टि ! तीऍ करफंसओसहं जइ परं गुणं करइ ।
अण्णं च मूलजालं निरस्थयं एत्थ मन्नामि ॥ हसिऊण भणियं से पिउणा- 'सुलभमम्हाणमेयमोसहं । ता उद्धेहि पुत्त ! भोयणं कुणसु । अकाल• • 10 हीणं संपाडेमि । न अद्धिई कायव्वा' । तओ एवं पिउणा आसासिओ उढिओ सागरदत्तो । कयं भोय
णाइयं । सुदंसणेणावि पेसिया वरगा सुभदाए धणसत्थवाहपासे । गया ते तत्थ । दिट्ठो सत्थवाहो । तेण वि दाइयाइं आसणाई । भणियं धणेण - 'कुओ तुब्भे ?, किं वा पओयणमागमणस्स ?' । भणियमेतेहिं- 'अम्हे एत्थेव नयरीए वत्थव्वा । सुदंसणसेट्ठिणा तुम्ह समीवे पेसिया' । भणियं सत्थवाहेण'भणह पओयणं' । भणियमेतेहिं - 10 सेट्ठी नियपरिसाए निचं गुणकित्तणं तुह करेइ । धणसत्थाहो' धन्नो चाई भोई कयन्नू य ॥
दक्खो कलावियड्ढो पियंवदो देसकालभावन्नू । धीरो दढव्वओ धम्मिओ य तह परहिए निरओ ॥ गोत्ते गग्गरए वा सुसुरकुले वा न होइ सो अम्ह । तो कह तस्स घरम्मी गम्मइ सह भुजइ वावि ।। किं जीविएण अम्हं तेण समं जं न सुह-दुहवियारो । ता केण उवाएणं तेण समं सोहियं होज्जा ॥
___ तओ सत्थवाह ! अम्हेहिं भणियं - ५० मा सेट्टि ! कुण विसायं सागरदत्तो तुहत्थि जो पुत्तो । रूवेण कामदेवो बुद्धीऍ बिहप्फई तुल्लो ।।
चाएण बली सच्चेणं पंडवो धणुकलाए दोणो व्व । जीवदयाए सुगओ खीरोयनिहि व्व गंभीरो ।। सयलकलापत्तठ्ठो रमणीमणमोहणो रईसुहओ। नियकुलअकलंकससी पुत्तो ते तिहुयणपवित्तो । तस्स य धूयारयणं अधरियरइविब्भमं जयच्छेरं । ताण विवाहनिमित्तो होही तुह तेण सह पीई ॥
ततो सत्थाह ! अम्ह सेट्टिणा भणियं- 'सुट्ठ भे! बुद्धी सुट्ठ । ता जाह, पत्थेह तं दारियं, जेण 25 सत्थाहेण समं अम्हाण सोहियं भवइ । ता सस्थाह तुब्भे जाणह च्चिय कन्ना ताव न सगिहे उवजुज्जइ ।
किं तु अगोत्तस्स कस्सइ दायव्वा । न य ईसरधूयाओ दारिदियगेहेसु वरिजंति, किं तु ईसरगिहेसु । ईसरपुत्ताण वि न काण-खुज्जाइयाणं, न य जूयमज्जदासिपसंगीणं; किं तु नय-विनयसंजुत्ताणं कलाकुलहराणं दक्खिन्नाइधणाणं परोवयारनिरयाणं । एवंविहो य सो सेट्ठिपुत्तो । ता जइ जाणह जुत्तमेयं सेट्ठिणावि
सह सोहियं कंखंतेण तमणुपालियं होज्जा । ता दिजउ सुभद्दा सागरदत्तस्स' । भणियं धणेणं- 'सच्चमेयं ३० जं तुब्मेहिं भासियं, किं तु जहा इहलोए निव्वाहट्ठाणं पिया चिंतेइ, तहा परलोए वि निव्वाहट्ठाणं चिंतणीयं । न य परलोए निव्वाहो धम्मं विणा । न य जिणमयं मोत्तुमण्णत्थ अहिंसाइलक्खणो निरुवमचरिओ धम्मो लब्भइ । सो य तुम्ह सेट्ठी सुगयमयभाविओ महामिच्छद्दिट्ठी । ता किं तेण सह सोहि_1 A सत्थवाहो। 2 B C निहस्सइ। 3 BC 'संपत्तं गुणरयणनिवहस्स' एतादृशः पाठः। 4 A जमत्थि रइ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org